Book 5 Chapter 144
1vaiśaṃpāyana uvāca
1tataḥ sūryān niścaritāṃ karṇaḥ śuśrāva bhāratīm
duratyayāṃ praṇayinīṃ pitṛvad bhāskareritām
2satyam āha pṛthā vākyaṃ karṇa mātṛvacaḥ kuru
śreyas te syān naravyāghra sarvam ācaratas tathā
3evam uktasya mātrā ca svayaṃ pitrā ca bhānunā
cacāla naiva karṇasya matiḥ satyadhṛtes tadā
4karṇa uvāca
4na te na śraddadhe vākyaṃ kṣatriye bhāṣitaṃ tvayā
dharmadvāraṃ mamaitat syān niyogakaraṇaṃ tava
5akaron mayi yat pāpaṃ bhavatī sumahātyayam
avakīrṇo 'smi te tena tad yaśaḥkīrtināśanam
6ahaṃ ca kṣatriyo jāto na prāptaḥ kṣatrasatkriyām
tvatkṛte kiṃ nu pāpīyaḥ śatruḥ kuryān mamāhitam
7kriyākāle tv anukrośam akṛtvā tvam imaṃ mama
hīnasaṃskārasamayam adya māṃ samacūcudaḥ
8na vai mama hitaṃ pūrvaṃ mātṛvac ceṣṭitaṃ tvayā
sā māṃ saṃbodhayasy adya kevalātmahitaiṣiṇī
9kṛṣṇena sahitāt ko vai na vyatheta dhanaṃjayāt
ko 'dya bhītaṃ na māṃ vidyāt pārthānāṃ samitiṃ gatam
10abhrātā viditaḥ pūrvaṃ yuddhakāle prakāśitaḥ
pāṇḍavān yadi gacchāmi kiṃ māṃ kṣatraṃ vadiṣyati
11sarvakāmaiḥ saṃvibhaktaḥ pūjitaś ca sadā bhṛśam
ahaṃ vai dhārtarāṣṭrāṇāṃ kuryāṃ tad aphalaṃ katham
12upanahya parair vairaṃ ye māṃ nityam upāsate
namaskurvanti ca sadā vasavo vāsavaṃ yathā
13mama prāṇena ye śatrūñ śaktāḥ pratisamāsitum
manyante 'dya kathaṃ teṣām ahaṃ bhindyāṃ manoratham
14mayā plavena saṃgrāmaṃ titīrṣanti duratyayam
apāre pārakāmā ye tyajeyaṃ tān ahaṃ katham
15ayaṃ hi kālaḥ saṃprāpto dhārtarāṣṭropajīvinām
nirveṣṭavyaṃ mayā tatra prāṇān aparirakṣatā
16kṛtārthāḥ subhṛtā ye hi kṛtyakāla upasthite
anavekṣya kṛtaṃ pāpā vikurvanty anavasthitāḥ
17rājakilbiṣiṇāṃ teṣāṃ bhartṛpiṇḍāpahāriṇām
naivāyaṃ na paro loko vidyate pāpakarmaṇām
18dhṛtarāṣṭrasya putrāṇām arthe yotsyāmi te sutaiḥ
balaṃ ca śaktiṃ cāsthāya na vai tvayy anṛtaṃ vade
19ānṛśaṃsyam atho vṛttaṃ rakṣan satpuruṣocitam
ato 'rthakaram apy etan na karomy adya te vacaḥ
20na tu te 'yaṃ samārambho mayi mogho bhaviṣyati
vadhyān viṣahyān saṃgrāme na haniṣyāmi te sutān
yudhiṣṭhiraṃ ca bhīmaṃ ca yamau caivārjunād ṛte
21arjunena samaṃ yuddhaṃ mama yaudhiṣṭhire bale
arjunaṃ hi nihatyājau saṃprāptaṃ syāt phalaṃ mayā
yaśasā cāpi yujyeyaṃ nihataḥ savyasācinā
22na te jātu naśiṣyanti putrāḥ pañca yaśasvini
nirarjunāḥ sakarṇā vā sārjunā vā hate mayi
23vaiśaṃpāyana uvāca
23iti karṇavacaḥ śrutvā kuntī duḥkhāt pravepatī
uvāca putram āśliṣya karṇaṃ dhairyād akampitam
24evaṃ vai bhāvyam etena kṣayaṃ yāsyanti kauravāḥ
yathā tvaṃ bhāṣase karṇa daivaṃ tu balavattaram
25tvayā caturṇāṃ bhrātṝṇām abhayaṃ śatrukarśana
dattaṃ tat pratijānīhi saṃgarapratimocanam
26anāmayaṃ svasti ceti pṛthātho karṇam abravīt
tāṃ karṇo 'bhyavadat prītas tatas tau jagmatuḥ pṛthak