Book 5 Chapter 143
1karṇa uvāca
1rādheyo 'ham ādhirathiḥ karṇas tvām abhivādaye
prāptā kimarthaṃ bhavatī brūhi kiṃ karavāṇi te
2kunty uvāca
2kaunteyas tvaṃ na rādheyo na tavādhirathaḥ pitā
nāsi sūtakule jātaḥ karṇa tad viddhi me vacaḥ
3kānīnas tvaṃ mayā jātaḥ pūrvajaḥ kukṣiṇā dhṛtaḥ
kuntibhojasya bhavane pārthas tvam asi putraka
4prakāśakarmā tapano yo 'yaṃ devo virocanaḥ
ajījanat tvāṃ mayy eṣa karṇa śastrabhṛtāṃ varam
5kuṇḍalī baddhakavaco devagarbhaḥ śriyā vṛtaḥ
jātas tvam asi durdharṣa mayā putra pitur gṛhe
6sa tvaṃ bhrātṝn asaṃbuddhvā mohād yad upasevase
dhārtarāṣṭrān na tad yuktaṃ tvayi putra viśeṣataḥ
7etad dharmaphalaṃ putra narāṇāṃ dharmaniścaye
yat tuṣyanty asya pitaro mātā cāpy ekadarśinī
8arjunenārjitāṃ pūrvaṃ hṛtāṃ lobhād asādhubhiḥ
ācchidya dhārtarāṣṭrebhyo bhuṅkṣva yaudhiṣṭhirīṃ śriyam
9adya paśyantu kuravaḥ karṇārjunasamāgamam
saubhrātreṇa tad ālakṣya saṃnamantām asādhavaḥ
10karṇārjunau vai bhavatāṃ yathā rāmajanārdanau
asādhyaṃ kiṃ nu loke syād yuvayoḥ sahitātmanoḥ
11karṇa śobhiṣyase nūnaṃ pañcabhir bhrātṛbhir vṛtaḥ
vedaiḥ parivṛto brahmā yathā vedāṅgapañcamaiḥ
12upapanno guṇaiḥ śreṣṭho jyeṣṭhaḥ śreṣṭheṣu bandhuṣu
sūtaputreti mā śabdaḥ pārthas tvam asi vīryavān