Book 5 Chapter 142
1vaiśaṃpāyana uvāca
1asiddhānunaye kṛṣṇe kurubhyaḥ pāṇḍavān gate
abhigamya pṛthāṃ kṣattā śanaiḥ śocann ivābravīt
2jānāsi me jīvaputre bhāvaṃ nityam anugrahe
krośato na ca gṛhṇīte vacanaṃ me suyodhanaḥ
3upapanno hy asau rājā cedipāñcālakekayaiḥ
bhīmārjunābhyāṃ kṛṣṇena yuyudhānayamair api
4upaplavye niviṣṭo 'pi dharmam eva yudhiṣṭhiraḥ
kāṅkṣate jñātisauhārdād balavān durbalo yathā
5rājā tu dhṛtarāṣṭro 'yaṃ vayovṛddho na śāmyati
mattaḥ putramadenaiva vidharme pathi vartate
6jayadrathasya karṇasya tathā duḥśāsanasya ca
saubalasya ca durbuddhyā mithobhedaḥ pravartate
7adharmeṇa hi dharmiṣṭhaṃ hṛtaṃ vai rājyam īdṛśam
yeṣāṃ teṣām ayaṃ dharmaḥ sānubandho bhaviṣyati
8hriyamāṇe balād dharme kurubhiḥ ko na saṃjvaret
asāmnā keśave yāte samudyokṣyanti pāṇḍavāḥ
9tataḥ kurūṇām anayo bhavitā vīranāśanaḥ
cintayan na labhe nidrām ahaḥsu ca niśāsu ca
10śrutvā tu kuntī tad vākyam arthakāmena bhāṣitam
aniṣṭanantī duḥkhārtā manasā vimamarśa ha
11dhig astv arthaṃ yatkṛte 'yaṃ mahāñ jñātivadhe kṣayaḥ
vartsyate suhṛdāṃ hy eṣāṃ yuddhe 'smin vai parābhavaḥ
12pāṇḍavāś cedipāñcālā yādavāś ca samāgatāḥ
bhāratair yadi yotsyanti kiṃ nu duḥkham ataḥ param
13paśye doṣaṃ dhruvaṃ yuddhe tathā yuddhe parābhavam
adhanasya mṛtaṃ śreyo na hi jñātikṣaye jayaḥ
14pitāmahaḥ śāṃtanava ācāryaś ca yudhāṃ patiḥ
karṇaś ca dhārtarāṣṭrārthaṃ vardhayanti bhayaṃ mama
15nācāryaḥ kāmavāñ śiṣyair droṇo yudhyeta jātu cit
pāṇḍaveṣu kathaṃ hārdaṃ kuryān na ca pitāmahaḥ
16ayaṃ tv eko vṛthādṛṣṭir dhārtarāṣṭrasya durmateḥ
mohānuvartī satataṃ pāpo dveṣṭi ca pāṇḍavān
17mahaty anarthe nirbandhī balavāṃś ca viśeṣataḥ
karṇaḥ sadā pāṇḍavānāṃ tan me dahati sāṃpratam
18āśaṃse tv adya karṇasya mano 'haṃ pāṇḍavān prati
prasādayitum āsādya darśayantī yathātatham
19toṣito bhagavān yatra durvāsā me varaṃ dadau
āhvānaṃ devasaṃyuktaṃ vasantyāḥ pitṛveśmani
20sāham antaḥpure rājñaḥ kuntibhojapuraskṛtā
cintayantī bahuvidhaṃ hṛdayena vidūyatā
21balābalaṃ ca mantrāṇāṃ brāhmaṇasya ca vāgbalam
strībhāvād bālabhāvāc ca cintayantī punaḥ punaḥ
22dhātryā viśrabdhayā guptā sakhījanavṛtā tadā
doṣaṃ pariharantī ca pituś cāritrarakṣiṇī
23kathaṃ nu sukṛtaṃ me syān nāparādhavatī katham
bhaveyam iti saṃcintya brāhmaṇaṃ taṃ namasya ca
24kautūhalāt tu taṃ labdhvā bāliśyād ācaraṃ tadā
kanyā satī devam arkam āsādayam ahaṃ tataḥ
25yo 'sau kānīnagarbho me putravat parivartitaḥ
kasmān na kuryād vacanaṃ pathyaṃ bhrātṛhitaṃ tathā
26iti kuntī viniścitya kāryaṃ niścitam uttamam
kāryārtham abhiniryāya yayau bhāgīrathīṃ prati
27ātmajasya tatas tasya ghṛṇinaḥ satyasaṅginaḥ
gaṅgātīre pṛthāśṛṇvad upādhyayananisvanam
28prāṅmukhasyordhvabāhoḥ sā paryatiṣṭhata pṛṣṭhataḥ
japyāvasānaṃ kāryārthaṃ pratīkṣantī tapasvinī
29atiṣṭhat sūryatāpārtā karṇasyottaravāsasi
kauravyapatnī vārṣṇeyī padmamāleva śuṣyatī
30ā pṛṣṭhatāpāj japtvā sa parivṛtya yatavrataḥ
dṛṣṭvā kuntīm upātiṣṭhad abhivādya kṛtāñjaliḥ
yathānyāyaṃ mahātejā mānī dharmabhṛtāṃ varaḥ