Book 5 Chapter 140
1saṃjaya uvāca
1karṇasya vacanaṃ śrutvā keśavaḥ paravīrahā
uvāca prahasan vākyaṃ smitapūrvam idaṃ tadā
2api tvāṃ na tapet karṇa rājyalābhopapādanā
mayā dattāṃ hi pṛthivīṃ na praśāsitum icchasi
3dhruvo jayaḥ pāṇḍavānām itīdaṃ; na saṃśayaḥ kaś cana vidyate 'tra
jayadhvajo dṛśyate pāṇḍavasya; samucchrito vānararāja ugraḥ
4divyā māyā vihitā bhauvanena; samucchritā indraketuprakāśā
divyāni bhūtāni bhayāvahāni; dṛśyanti caivātra bhayānakāni
5na sajjate śailavanaspatibhya; ūrdhvaṃ tiryag yojanamātrarūpaḥ
śrīmān dhvajaḥ karṇa dhanaṃjayasya; samucchritaḥ pāvakatulyarūpaḥ
6yadā drakṣyasi saṃgrāme śvetāśvaṃ kṛṣṇasārathim
aindram astraṃ vikurvāṇam ubhe caivāgnimārute
7gāṇḍīvasya ca nirghoṣaṃ visphūrjitam ivāśaneḥ
na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca
8yadā drakṣyasi saṃgrāme kuntīputraṃ yudhiṣṭhiram
japahomasamāyuktaṃ svāṃ rakṣantaṃ mahācamūm
9ādityam iva durdharṣaṃ tapantaṃ śatruvāhinīm
na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca
10yadā drakṣyasi saṃgrāme bhīmasenaṃ mahābalam
duḥśāsanasya rudhiraṃ pītvā nṛtyantam āhave
11prabhinnam iva mātaṅgaṃ pratidviradaghātinam
na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca
12yadā drakṣyasi saṃgrāme mādrīputrau mahārathau
vāhinīṃ dhārtarāṣṭrāṇāṃ kṣobhayantau gajāv iva
13vigāḍhe śastrasaṃpāte paravīrarathārujau
na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca
14yadā drakṣyasi saṃgrāme droṇaṃ śāṃtanavaṃ kṛpam
suyodhanaṃ ca rājānaṃ saindhavaṃ ca jayadratham
15yuddhāyāpatatas tūrṇaṃ vāritān savyasācinā
na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca
16brūyāḥ karṇa ito gatvā droṇaṃ śāṃtanavaṃ kṛpam
saumyo 'yaṃ vartate māsaḥ suprāpayavasendhanaḥ
17pakvauṣadhivanasphītaḥ phalavān alpamakṣikaḥ
niṣpaṅko rasavat toyo nātyuṣṇaśiśiraḥ sukhaḥ
18saptamāc cāpi divasād amāvāsyā bhaviṣyati
saṃgrāmaṃ yojayet tatra tāṃ hy āhuḥ śakradevatām
19tathā rājño vadeḥ sarvān ye yuddhāyābhyupāgatāḥ
yad vo manīṣitaṃ tad vai sarvaṃ saṃpādayāmi vaḥ
20rājāno rājaputrāś ca duryodhanavaśānugāḥ
prāpya śastreṇa nidhanaṃ prāpsyanti gatim uttamām