Book 5 Chapter 138
1dhṛtarāṣṭra uvāca
1rājaputraiḥ parivṛtas tathāmātyaiś ca saṃjaya
upāropya rathe karṇaṃ niryāto madhusūdanaḥ
2kim abravīd rathopasthe rādheyaṃ paravīrahā
kāni sāntvāni govindaḥ sūtaputre prayuktavān
3oghameghasvanaḥ kāle yat kṛṣṇaḥ karṇam abravīt
mṛdu vā yadi vā tīkṣṇaṃ tan mamācakṣva saṃjaya
4saṃjaya uvāca
4ānupūrvyeṇa vākyāni ślakṣṇāni ca mṛdūni ca
priyāṇi dharmayuktāni satyāni ca hitāni ca
5hṛdayagrahaṇīyāni rādheyaṃ madhusūdanaḥ
yāny abravīd ameyātmā tāni me śṛṇu bhārata
6vāsudeva uvāca
6upāsitās te rādheya brāhmaṇā vedapāragāḥ
tattvārthaṃ paripṛṣṭāś ca niyatenānasūyayā
7tvam eva karṇa jānāsi vedavādān sanātanān
tvaṃ hy eva dharmaśāstreṣu sūkṣmeṣu pariniṣṭhitaḥ
8kānīnaś ca sahoḍhaś ca kanyāyāṃ yaś ca jāyate
voḍhāraṃ pitaraṃ tasya prāhuḥ śāstravido janāḥ
9so 'si karṇa tathā jātaḥ pāṇḍoḥ putro 'si dharmataḥ
nigrahād dharmaśāstrāṇām ehi rājā bhaviṣyasi
10pitṛpakṣe hi te pārthā mātṛpakṣe ca vṛṣṇayaḥ
dvau pakṣāv abhijānīhi tvam etau puruṣarṣabha
11mayā sārdham ito yātam adya tvāṃ tāta pāṇḍavāḥ
abhijānantu kaunteyaṃ pūrvajātaṃ yudhiṣṭhirāt
12pādau tava grahīṣyanti bhrātaraḥ pañca pāṇḍavāḥ
draupadeyās tathā pañca saubhadraś cāparājitaḥ
13rājāno rājaputrāś ca pāṇḍavārthe samāgatāḥ
pādau tava grahīṣyanti sarve cāndhakavṛṣṇayaḥ
14hiraṇmayāṃś ca te kumbhān rājatān pārthivāṃs tathā
oṣadhyaḥ sarvabījāni sarvaratnāni vīrudhaḥ
15rājanyā rājakanyāś cāpy ānayantv abhiṣecanam
ṣaṣṭhe ca tvāṃ tathā kāle draupady upagamiṣyati
16adya tvām abhiṣiñcantu cāturvaidyā dvijātayaḥ
purohitaḥ pāṇḍavānāṃ vyāghracarmaṇy avasthitam
17tathaiva bhrātaraḥ pañca pāṇḍavāḥ puruṣarṣabhāḥ
draupadeyās tathā pañca pāñcālāś cedayas tathā
18ahaṃ ca tvābhiṣekṣyāmi rājānaṃ pṛthivīpatim
yuvarājo 'stu te rājā kuntīputro yudhiṣṭhiraḥ
19gṛhītvā vyajanaṃ śvetaṃ dharmātmā saṃśitavrataḥ
upānvārohatu rathaṃ kuntīputro yudhiṣṭhiraḥ
20chatraṃ ca te mahac chvetaṃ bhīmaseno mahābalaḥ
abhiṣiktasya kaunteya kaunteyo dhārayiṣyati
21kiṅkiṇīśatanirghoṣaṃ vaiyāghraparivāraṇam
rathaṃ śvetahayair yuktam arjuno vāhayiṣyati
22abhimanyuś ca te nityaṃ pratyāsanno bhaviṣyati
nakulaḥ sahadevaś ca draupadeyāś ca pañca ye
23pāñcālās tvānuyāsyanti śikhaṇḍī ca mahārathaḥ
ahaṃ ca tvānuyāsyāmi sarve cāndhakavṛṣṇayaḥ
dāśārhāḥ parivārās te dāśārṇāś ca viśāṃ pate
24bhuṅkṣva rājyaṃ mahābāho bhrātṛbhiḥ saha pāṇḍavaiḥ
japair homaiś ca saṃyukto maṅgalaiś ca pṛthagvidhaiḥ
25purogamāś ca te santu draviḍāḥ saha kuntalaiḥ
āndhrās tālacarāś caiva cūcupā veṇupās tathā
26stuvantu tvādya bahuśaḥ stutibhiḥ sūtamāgadhāḥ
vijayaṃ vasuṣeṇasya ghoṣayantu ca pāṇḍavāḥ
27sa tvaṃ parivṛtaḥ pārthair nakṣatrair iva candramāḥ
praśādhi rājyaṃ kaunteya kuntīṃ ca pratinandaya
28mitrāṇi te prahṛṣyantu vyathantu ripavas tathā
saubhrātraṃ caiva te 'dyāstu bhrātṛbhiḥ saha pāṇḍavaiḥ