Book 5 Chapter 137
1vaiśaṃpāyana uvāca
1evam uktas tu vimanās tiryagdṛṣṭir adhomukhaḥ
saṃhatya ca bhruvor madhyaṃ na kiṃ cid vyājahāra ha
2taṃ vai vimanasaṃ dṛṣṭvā saṃprekṣyānyonyam antikāt
punar evottaraṃ vākyam uktavantau nararṣabhau
3bhīṣma uvāca
3śuśrūṣum anasūyaṃ ca brahmaṇyaṃ satyasaṃgaram
pratiyotsyāmahe pārtham ato duḥkhataraṃ nu kim
4droṇa uvāca
4aśvatthāmni yathā putre bhūyo mama dhanaṃjaye
bahumānaḥ paro rājan saṃnatiś ca kapidhvaje
5taṃ cet putrāt priyataraṃ pratiyotsye dhanaṃjayam
kṣatradharmam anuṣṭhāya dhig astu kṣatrajīvikām
6yasya loke samo nāsti kaś cid anyo dhanurdharaḥ
matprasādāt sa bībhatsuḥ śreyān anyair dhanurdharaiḥ
7mitradhrug duṣṭabhāvaś ca nāstiko 'thānṛjuḥ śaṭhaḥ
na satsu labhate pūjāṃ yajñe mūrkha ivāgataḥ
8vāryamāṇo 'pi pāpebhyaḥ pāpātmā pāpam icchati
codyamāno 'pi pāpena śubhātmā śubham icchati
9mithyopacaritā hy ete vartamānā hy anu priye
ahitatvāya kalpante doṣā bharatasattama
10tvam uktaḥ kuruvṛddhena mayā ca vidureṇa ca
vāsudevena ca tathā śreyo naivābhipadyase
11asti me balam ity eva sahasā tvaṃ titīrṣasi
sagrāhanakramakaraṃ gaṅgāvegam ivoṣṇage
12vāsa eva yathā hi tvaṃ prāvṛṇvāno 'dya manyase
srajaṃ tyaktām iva prāpya lobhād yaudhiṣṭhirīṃ śriyam
13draupadīsahitaṃ pārthaṃ sāyudhair bhrātṛbhir vṛtam
vanastham api rājyasthaḥ pāṇḍavaṃ ko 'tijīvati
14nideśe yasya rājānaḥ sarve tiṣṭhanti kiṃkarāḥ
tam ailavilam āsādya dharmarājo vyarājata
15kuberasadanaṃ prāpya tato ratnāny avāpya ca
sphītam ākramya te rāṣṭraṃ rājyam icchanti pāṇḍavāḥ
16dattaṃ hutam adhītaṃ ca brāhmaṇās tarpitā dhanaiḥ
āvayor gatam āyuś ca kṛtakṛtyau ca viddhi nau
17tvaṃ tu hitvā sukhaṃ rājyaṃ mitrāṇi ca dhanāni ca
vigrahaṃ pāṇḍavaiḥ kṛtvā mahad vyasanam āpsyasi
18draupadī yasya cāśāste vijayaṃ satyavādinī
tapoghoravratā devī na tvaṃ jeṣyasi pāṇḍavam
19mantrī janārdano yasya bhrātā yasya dhanaṃjayaḥ
sarvaśastrabhṛtāṃ śreṣṭhaṃ kathaṃ jeṣyasi pāṇḍavam
20sahāyā brāhmaṇā yasya dhṛtimanto jitendriyāḥ
tam ugratapasaṃ vīraṃ kathaṃ jeṣyasi pāṇḍavam
21punar uktaṃ ca vakṣyāmi yat kāryaṃ bhūtim icchatā
suhṛdā majjamāneṣu suhṛtsu vyasanārṇave
22alaṃ yuddhena tair vīraiḥ śāmya tvaṃ kuruvṛddhaye
mā gamaḥ sasutāmātyaḥ sabalaś ca parābhavam