Book 5 Chapter 134
1mātovāca
1naiva rājñā daraḥ kāryo jātu kasyāṃ cid āpadi
atha ced api dīrṇaḥ syān naiva varteta dīrṇavat
2dīrṇaṃ hi dṛṣṭvā rājānaṃ sarvam evānudīryate
rāṣṭraṃ balam amātyāś ca pṛthak kurvanti te matim
3śatrūn eke prapadyante prajahaty apare punaḥ
anv eke prajihīrṣanti ye purastād vimānitāḥ
4ya evātyantasuhṛdas ta enaṃ paryupāsate
aśaktayaḥ svastikāmā baddhavatsā iḍā iva
śocantam anuśocanti pratītān iva bāndhavān
5api te pūjitāḥ pūrvam api te suhṛdo matāḥ
ye rāṣṭram abhimanyante rājño vyasanam īyuṣaḥ
mā dīdaras tvaṃ suhṛdo mā tvāṃ dīrṇaṃ prahāsiṣuḥ
6prabhāvaṃ pauruṣaṃ buddhiṃ jijñāsantyā mayā tava
ullapantyā samāśvāsaṃ balavān iva durbalam
7yady etat saṃvijānāsi yadi samyag bravīmy aham
kṛtvāsaumyam ivātmānaṃ jayāyottiṣṭha saṃjaya
8asti naḥ kośanicayo mahān aviditas tava
tam ahaṃ veda nānyas tam upasaṃpādayāmi te
9santi naikaśatā bhūyaḥ suhṛdas tava saṃjaya
sukhaduḥkhasahā vīra śatārhā anivartinaḥ
10tādṛśā hi sahāyā vai puruṣasya bubhūṣataḥ
īṣad ujjihataḥ kiṃ cit sacivāḥ śatrukarśanāḥ
11putra uvāca
11kasya tv īdṛśakaṃ vākyaṃ śrutvāpi svalpacetasaḥ
tamo na vyapahanyeta sucitrārthapadākṣaram
12udake dhūr iyaṃ dhāryā sartavyaṃ pravaṇe mayā
yasya me bhavatī netrī bhaviṣyad bhūtadarśinī
13ahaṃ hi vacanaṃ tvattaḥ śuśrūṣur aparāparam
kiṃ cit kiṃ cit prativadaṃs tūṣṇīm āsaṃ muhur muhuḥ
14atṛpyann amṛtasyeva kṛcchrāl labdhasya bāndhavāt
udyacchāmy eṣa śatrūṇāṃ niyamāya jayāya ca
15kunty uvāca
15sadaśva iva sa kṣiptaḥ praṇunno vākyasāyakaiḥ
tac cakāra tathā sarvaṃ yathāvad anuśāsanam
16idam uddharṣaṇaṃ bhīmaṃ tejovardhanam uttamam
rājānaṃ śrāvayen mantrī sīdantaṃ śatrupīḍitam
17jayo nāmetihāso 'yaṃ śrotavyo vijigīṣuṇā
mahīṃ vijayate kṣipraṃ śrutvā śatrūṃś ca mardati
18idaṃ puṃsavanaṃ caiva vīrājananam eva ca
abhīkṣṇaṃ garbhiṇī śrutvā dhruvaṃ vīraṃ prajāyate
19vidyāśūraṃ tapaḥśūraṃ damaśūraṃ tapasvinam
brāhmyā śriyā dīpyamānaṃ sādhuvādena saṃmatam
20arciṣmantaṃ balopetaṃ mahābhāgaṃ mahāratham
dhṛṣṭavantam anādhṛṣyaṃ jetāram aparājitam
21niyantāram asādhūnāṃ goptāraṃ dharmacāriṇām
tadarthaṃ kṣatriyā sūte vīraṃ satyaparākramam