Book 5 Chapter 133
1putra uvāca
1kṛṣṇāyasasyeva ca te saṃhatya hṛdayaṃ kṛtam
mama mātas tv akaruṇe vairaprajñe hy amarṣaṇe
2aho kṣatrasamācāro yatra mām aparaṃ yathā
īdṛśaṃ vacanaṃ brūyād bhavatī putram ekajam
3kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā
kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā
4mātovāca
4sarvārambhā hi viduṣāṃ tāta dharmārthakāraṇāt
tān evābhisamīkṣyāhaṃ saṃjaya tvām acūcudam
5sa samīkṣyakramopeto mukhyaḥ kālo 'yam āgataḥ
asmiṃś ced āgate kāle kāryaṃ na pratipadyase
asaṃbhāvitarūpas tvaṃ sunṛśaṃsaṃ kariṣyasi
6taṃ tvām ayaśasā spṛṣṭaṃ na brūyāṃ yadi saṃjaya
kharīvātsalyam āhus tan niḥsāmarthyam ahetukam
7sadbhir vigarhitaṃ mārgaṃ tyaja mūrkhaniṣevitam
avidyā vai mahaty asti yām imāṃ saṃśritāḥ prajāḥ
8tava syād yadi sadvṛttaṃ tena me tvaṃ priyo bhaveḥ
dharmārthaguṇayuktena netareṇa kathaṃ cana
daivamānuṣayuktena sadbhir ācaritena ca
9yo hy evam avinītena ramate putranaptṛṇā
anutthānavatā cāpi moghaṃ tasya prajāphalam
10akurvanto hi karmāṇi kurvanto ninditāni ca
sukhaṃ naiveha nāmutra labhante puruṣādhamāḥ
11yuddhāya kṣatriyaḥ sṛṣṭaḥ saṃjayeha jayāya ca
krūrāya karmaṇe nityaṃ prajānāṃ paripālane
jayan vā vadhyamāno vā prāpnotīndrasalokatām
12na śakrabhavane puṇye divi tad vidyate sukham
yad amitrān vaśe kṛtvā kṣatriyaḥ sukham aśnute
13manyunā dahyamānena puruṣeṇa manasvinā
nikṛteneha bahuśaḥ śatrūn pratijigīṣayā
14ātmānaṃ vā parityajya śatrūn vā vinipātya vai
ato 'nyena prakāreṇa śāntir asya kuto bhavet
15iha prājño hi puruṣaḥ svalpam apriyam icchati
yasya svalpaṃ priyaṃ loke dhruvaṃ tasyālpam apriyam
16priyābhāvāc ca puruṣo naiva prāpnoti śobhanam
dhruvaṃ cābhāvam abhyeti gatvā gaṅgeva sāgaram
17putra uvāca
17neyaṃ matis tvayā vācyā mātaḥ putre viśeṣataḥ
kāruṇyam evātra paśya bhūtveha jaḍamūkavat
18mātovāca
18ato me bhūyasī nandir yad evam anupaśyasi
codyaṃ māṃ codayasy etad bhṛśaṃ vai codayāmi te
19atha tvāṃ pūjayiṣyāmi hatvā vai sarvasaindhavān
ahaṃ paśyāmi vijayaṃ kṛtsnaṃ bhāvinam eva te
20putra uvāca
20akośasyāsahāyasya kutaḥ svid vijayo mama
ity avasthāṃ viditvemām ātmanātmani dāruṇām
rājyād bhāvo nivṛtto me tridivād iva duṣkṛteḥ
21īdṛśaṃ bhavatī kaṃ cid upāyam anupaśyati
tan me pariṇataprajñe samyak prabrūhi pṛcchate
kariṣyāmi hi tat sarvaṃ yathāvad anuśāsanam
22mātovāca
22putrātmā nāvamantavyaḥ pūrvābhir asamṛddhibhiḥ
abhūtvā hi bhavanty arthā bhūtvā naśyanti cāpare
23amarṣeṇaiva cāpy arthā nārabdhavyāḥ subāliśaiḥ
sarveṣāṃ karmaṇāṃ tāta phale nityam anityatā
24anityam iti jānanto na bhavanti bhavanti ca
atha ye naiva kurvanti naiva jātu bhavanti te
25aikaguṇyam anīhāyām abhāvaḥ karmaṇāṃ phalam
atha dvaiguṇyam īhāyāṃ phalaṃ bhavati vā na vā
26yasya prāg eva viditā sarvārthānām anityatā
nuded vṛddhisamṛddhī sa pratikūle nṛpātmaja
27utthātavyaṃ jāgṛtavyaṃ yoktavyaṃ bhūtikarmasu
bhaviṣyatīty eva manaḥ kṛtvā satatam avyathaiḥ
maṅgalāni puraskṛtya brāhmaṇaiś ceśvaraiḥ saha
28prājñasya nṛpater āśu vṛddhir bhavati putraka
abhivartati lakṣmīs taṃ prācīm iva divākaraḥ
29nidarśanāny upāyāṃś ca bahūny uddharṣaṇāni ca
anudarśitarūpo 'si paśyāmi kuru pauruṣam
puruṣārtham abhipretaṃ samāhartum ihārhasi
30kruddhāṃl lubdhān parikṣīṇān avakṣiptān vimānitān
spardhinaś caiva ye ke cit tān yukta upadhāraya
31etena tvaṃ prakāreṇa mahato bhetsyase gaṇān
mahāvega ivoddhūto mātariśvā balāhakān
32teṣām agrapradāyī syāḥ kalyotthāyī priyaṃvadaḥ
te tvāṃ priyaṃ kariṣyanti puro dhāsyanti ca dhruvam
33yadaiva śatrur jānīyāt sapatnaṃ tyaktajīvitam
tadaivāsmād udvijate sarpād veśmagatād iva
34taṃ viditvā parākrāntaṃ vaśe na kurute yadi
nirvādair nirvaded enam antatas tad bhaviṣyati
35nirvādād āspadaṃ labdhvā dhanavṛddhir bhaviṣyati
dhanavantaṃ hi mitrāṇi bhajante cāśrayanti ca
36skhalitārthaṃ punas tāta saṃtyajanty api bāndhavāḥ
apy asminn āśrayante ca jugupsanti ca tādṛśam
37śatruṃ kṛtvā yaḥ sahāyaṃ viśvāsam upagacchati
ataḥ saṃbhāvyam evaitad yad rājyaṃ prāpnuyād iti