Book 5 Chapter 132
1vidurovāca
1athaitasyām avasthāyāṃ pauruṣaṃ hātum icchasi
nihīnasevitaṃ mārgaṃ gamiṣyasy acirād iva
2yo hi tejo yathāśakti na darśayati vikramāt
kṣatriyo jīvitākāṅkṣī stena ity eva taṃ viduḥ
3arthavanty upapannāni vākyāni guṇavanti ca
naiva saṃprāpnuvanti tvāṃ mumūrṣum iva bheṣajam
4santi vai sindhurājasya saṃtuṣṭā bahavo janāḥ
daurbalyād āsate mūḍhā vyasanaughapratīkṣiṇaḥ
5sahāyopacayaṃ kṛtvā vyavasāyya tatas tataḥ
anuduṣyeyur apare paśyantas tava pauruṣam
6taiḥ kṛtvā saha saṃghātaṃ giridurgālayāṃś cara
kāle vyasanam ākāṅkṣan naivāyam ajarāmaraḥ
7saṃjayo nāmataś ca tvaṃ na ca paśyāmi tat tvayi
anvarthanāmā bhava me putra mā vyarthanāmakaḥ
8samyagdṛṣṭir mahāprājño bālaṃ tvāṃ brāhmaṇo 'bravīt
ayaṃ prāpya mahat kṛcchraṃ punar vṛddhiṃ gamiṣyati
9tasya smarantī vacanam āśaṃse vijayaṃ tava
tasmāt tāta bravīmi tvāṃ vakṣyāmi ca punaḥ punaḥ
10yasya hy arthābhinirvṛttau bhavanty āpyāyitāḥ pare
tasyārthasiddhir niyatā nayeṣv arthānusāriṇaḥ
11samṛddhir asamṛddhir vā pūrveṣāṃ mama saṃjaya
evaṃ vidvān yuddhamanā bhava mā pratyupāhara
12nātaḥ pāpīyasīṃ kāṃ cid avasthāṃ śambaro 'bravīt
yatra naivādya na prātar bhojanaṃ pratidṛśyate
13patiputravadhād etat paramaṃ duḥkham abravīt
dāridryam iti yat proktaṃ paryāyamaraṇaṃ hi tat
14ahaṃ mahākule jātā hradād dhradam ivāgatā
īśvarī sarvakalyāṇair bhartrā paramapūjitā
15mahārhamālyābharaṇāṃ sumṛṣṭāmbaravāsasam
purā dṛṣṭvā suhṛdvargo mām apaśyat sudurgatām
16yadā māṃ caiva bhāryāṃ ca draṣṭāsi bhṛśadurbale
na tadā jīvitenārtho bhavitā tava saṃjaya
17dāsakarmakarān bhṛtyān ācāryartvik purohitān
avṛttyāsmān prajahato dṛṣṭvā kiṃ jīvitena te
18yadi kṛtyaṃ na paśyāmi tavādyeha yathā purā
ślāghanīyaṃ yaśasyaṃ ca kā śāntir hṛdayasya me
19neti ced brāhmaṇān brūyāṃ dīryate hṛdayaṃ mama
na hy ahaṃ na ca me bhartā neti brāhmaṇam uktavān
20vayam āśrayaṇīyāḥ sma nāśritāraḥ parasya ca
sānyān āśritya jīvantī parityakṣyāmi jīvitam
21apāre bhava naḥ pāram aplave bhava naḥ plavaḥ
kuruṣva sthānam asthāne mṛtān saṃjīvayasva naḥ
22sarve te śatravaḥ sahyā na cej jīvitum icchasi
atha ced īdṛśīṃ vṛttiṃ klībām abhyupapadyase
23nirviṇṇātmā hatamanā muñcaitāṃ pāpajīvikām
ekaśatruvadhenaiva śūro gacchati viśrutim
24indro vṛtravadhenaiva mahendraḥ samapadyata
māhendraṃ ca grahaṃ lebhe lokānāṃ ceśvaro 'bhavat
25nāma viśrāvya vā saṃkhye śatrūn āhūya daṃśitān
senāgraṃ vāpi vidrāvya hatvā vā puruṣaṃ varam
26yadaiva labhate vīraḥ suyuddhena mahad yaśaḥ
tadaiva pravyathante 'sya śatravo vinamanti ca
27tyaktvātmānaṃ raṇe dakṣaṃ śūraṃ kāpuruṣā janāḥ
avaśāḥ pūrayanti sma sarvakāmasamṛddhibhiḥ
28rājyaṃ vāpy ugravibhraṃśaṃ saṃśayo jīvitasya vā
pralabdhasya hi śatror vai śeṣaṃ kurvanti sādhavaḥ
29svargadvāropamaṃ rājyam atha vāpy amṛtopamam
ruddham ekāyane matvā patolmuka ivāriṣu
30jahi śatrūn raṇe rājan svadharmam anupālaya
mā tvā paśyet sukṛpaṇaṃ śatruḥ śrīmān kadā cana
31asmadīyaiś ca śocadbhir nadadbhiś ca parair vṛtam
api tvāṃ nānupaśyeyaṃ dīnā dīnam avasthitam
32uṣya sauvīrakanyābhiḥ ślāghasvārthair yathā purā
mā ca saindhavakanyānām avasan no vaśaṃ gamaḥ
33yuvā rūpeṇa saṃpanno vidyayābhijanena ca
yas tvādṛśo vikurvīta yaśasvī lokaviśrutaḥ
voḍhavye dhury anaḍuvan manye maraṇam eva tat
34yadi tvām anupaśyāmi parasya priyavādinam
pṛṣṭhato 'nuvrajantaṃ vā kā śāntir hṛdayasya me
35nāsmiñ jātu kule jāto gacched yo 'nyasya pṛṣṭhataḥ
na tvaṃ parasyānudhuraṃ tāta jīvitum arhasi
36ahaṃ hi kṣatrahṛdayaṃ veda yat pariśāśvatam
pūrvaiḥ pūrvataraiḥ proktaṃ paraiḥ paratarair api
37yo vai kaś cid ihājātaḥ kṣatriyaḥ kṣatradharmavit
bhayād vṛttisamīkṣo vā na named iha kasya cit
38udyacched eva na named udyamo hy eva pauruṣam
apy aparvaṇi bhajyeta na named iha kasya cit
39mātaṅgo matta iva ca parīyāt sumahāmanāḥ
brāhmaṇebhyo namen nityaṃ dharmāyaiva ca saṃjaya
40niyacchann itarān varṇān vinighnan sarvaduṣkṛtaḥ
sasahāyo 'sahāyo vā yāvajjīvaṃ tathā bhavet