Book 5 Chapter 130
1vaiśaṃpāyana uvāca
1praviśyātha gṛhaṃ tasyāś caraṇāv abhivādya ca
ācakhyau tat samāsena yad vṛttaṃ kurusaṃsadi
2vāsudeva uvāca
2uktaṃ bahuvidhaṃ vākyaṃ grahaṇīyaṃ sahetukam
ṛṣibhiś ca mayā caiva na cāsau tad gṛhītavān
3kālapakvam idaṃ sarvaṃ duryodhanavaśānugam
āpṛcche bhavatīṃ śīghraṃ prayāsye pāṇḍavān prati
4kiṃ vācyāḥ pāṇḍaveyās te bhavatyā vacanān mayā
tad brūhi tvaṃ mahāprājñe śuśrūṣe vacanaṃ tava
5kunty uvāca
5brūyāḥ keśava rājānaṃ dharmātmānaṃ yudhiṣṭhiram
bhūyāṃs te hīyate dharmo mā putraka vṛthā kṛthāḥ
6śrotriyasyeva te rājan mandakasyāvipaścitaḥ
anuvākahatā buddhir dharmam evaikam īkṣate
7aṅgāvekṣasva dharmaṃ tvaṃ yathā sṛṣṭaḥ svayaṃbhuvā
urastaḥ kṣatriyaḥ sṛṣṭo bāhuvīryopajīvitā
krūrāya karmaṇe nityaṃ prajānāṃ paripālane
8śṛṇu cātropamām ekāṃ yā vṛddhebhyaḥ śrutā mayā
mucukundasya rājarṣer adadāt pṛthivīm imām
purā vaiśravaṇaḥ prīto na cāsau tāṃ gṛhītavān
9bāhuvīryārjitaṃ rājyam aśnīyām iti kāmaye
tato vaiśravaṇaḥ prīto vismitaḥ samapadyata
10mucukundas tato rājā so 'nvaśāsad vasuṃdharām
bāhuvīryārjitāṃ samyak kṣatradharmam anuvrataḥ
11yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ
caturthaṃ tasya dharmasya rājā bhārata vindati
12rājā carati ced dharmaṃ devatvāyaiva kalpate
sa ced adharmaṃ carati narakāyaiva gacchati
13daṇḍanītiḥ svadharmeṇa cāturvarṇyaṃ niyacchati
prayuktā svāminā samyag adharmebhyaś ca yacchati
14daṇḍanītyāṃ yadā rājā samyak kārtsnyena vartate
tadā kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate
15kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam
iti te saṃśayo mā bhūd rājā kālasya kāraṇam
16rājā kṛtayugasraṣṭā tretāyā dvāparasya ca
yugasya ca caturthasya rājā bhavati kāraṇam
17kṛtasya kāraṇād rājā svargam atyantam aśnute
tretāyāḥ kāraṇād rājā svargaṃ nātyantam aśnute
pravartanād dvāparasya yathābhāgam upāśnute
18tato vasati duṣkarmā narake śāśvatīḥ samāḥ
rājadoṣeṇa hi jagat spṛśyate jagataḥ sa ca
19rājadharmān avekṣasva pitṛpaitāmahocitān
naitad rājarṣivṛttaṃ hi yatra tvaṃ sthātum icchasi
20na hi vaiklavyasaṃsṛṣṭa ānṛśaṃsye vyavasthitaḥ
prajāpālanasaṃbhūtaṃ kiṃ cit prāpa phalaṃ nṛpaḥ
21na hy etām āśiṣaṃ pāṇḍur na cāhaṃ na pitāmahaḥ
prayuktavantaḥ pūrvaṃ te yayā carasi medhayā
22yajño dānaṃ tapaḥ śauryaṃ prajāsaṃtānam eva ca
māhātmyaṃ balam ojaś ca nityam āśaṃsitaṃ mayā
23nityaṃ svāhā svadhā nityaṃ dadur mānuṣadevatāḥ
dīrgham āyur dhanaṃ putrān samyag ārādhitāḥ śubhāḥ
24putreṣv āśāsate nityaṃ pitaro daivatāni ca
dānam adhyayanaṃ yajñaṃ prajānāṃ paripālanam
25etad dharmam adharmaṃ vā janmanaivābhyajāyathāḥ
te stha vaidyāḥ kule jātā avṛttyā tāta pīḍitāḥ
26yat tu dānapatiṃ śūraṃ kṣudhitāḥ pṛthivīcarāḥ
prāpya tṛptāḥ pratiṣṭhante dharmaḥ ko 'bhyadhikas tataḥ
27dānenānyaṃ balenānyaṃ tathā sūnṛtayāparam
sarvataḥ pratigṛhṇīyād rājyaṃ prāpyeha dhārmikaḥ
28brāhmaṇaḥ pracared bhaikṣaṃ kṣatriyaḥ paripālayet
vaiśyo dhanārjanaṃ kuryāc chūdraḥ paricarec ca tān
29bhaikṣaṃ vipratiṣiddhaṃ te kṛṣir naivopapadyate
kṣatriyo 'si kṣatāt trātā bāhuvīryopajīvitā
30pitryam aṃśaṃ mahābāho nimagnaṃ punar uddhara
sāmnā dānena bhedena daṇḍenātha nayena ca
31ito duḥkhataraṃ kiṃ nu yad ahaṃ hīnabāndhavā
parapiṇḍam udīkṣāmi tvāṃ sūtvāmitranandana
32yudhyasva rājadharmeṇa mā nimajjīḥ pitāmahān
mā gamaḥ kṣīṇapuṇyas tvaṃ sānujaḥ pāpikāṃ gatim