Book 5 Chapter 128
1vaiśaṃpāyana uvāca
1tat tu vākyam anādṛtya so 'rthavan mātṛbhāṣitam
punaḥ pratasthe saṃrambhāt sakāśam akṛtātmanām
2tataḥ sabhāyā nirgamya mantrayām āsa kauravaḥ
saubalena matākṣeṇa rājñā śakuninā saha
3duryodhanasya karṇasya śakuneḥ saubalasya ca
duḥśāsanacaturthānām idam āsīd viceṣṭitam
4purāyam asmān gṛhṇāti kṣiprakārī janārdanaḥ
sahito dhṛtarāṣṭreṇa rājñā śāṃtanavena ca
5vayam eva hṛṣīkeśaṃ nigṛhṇīma balād iva
prasahya puruṣavyāghram indro vairocaniṃ yathā
6śrutvā gṛhītaṃ vārṣṇeyaṃ pāṇḍavā hatacetasaḥ
nirutsāhā bhaviṣyanti bhagnadaṃṣṭrā ivoragāḥ
7ayaṃ hy eṣāṃ mahābāhuḥ sarveṣāṃ śarma varma ca
asmin gṛhīte varade ṛṣabhe sarvasātvatām
nirudyamā bhaviṣyanti pāṇḍavāḥ somakaiḥ saha
8tasmād vayam ihaivainaṃ keśavaṃ kṣiprakāriṇam
krośato dhṛtarāṣṭrasya baddhvā yotsyāmahe ripūn
9teṣāṃ pāpam abhiprāyaṃ pāpānāṃ duṣṭacetasām
iṅgitajñaḥ kaviḥ kṣipram anvabudhyata sātyakiḥ
10tadartham abhiniṣkramya hārdikyena sahāsthitaḥ
abravīt kṛtavarmāṇaṃ kṣipraṃ yojaya vāhinīm
11vyūḍhānīkaḥ sabhādvāram upatiṣṭhasva daṃśitaḥ
yāvad ākhyāmy ahaṃ caitat kṛṣṇāyākliṣṭakarmaṇe
12sa praviśya sabhāṃ vīraḥ siṃho giriguhām iva
ācaṣṭa tam abhiprāyaṃ keśavāya mahātmane
13dhṛtarāṣṭraṃ tataś caiva viduraṃ cānvabhāṣata
teṣām etam abhiprāyam ācacakṣe smayann iva
14dharmād apetam arthāc ca karma sādhuvigarhitam
mandāḥ kartum ihecchanti na cāvāpyaṃ kathaṃ cana
15purā vikurvate mūḍhāḥ pāpātmānaḥ samāgatāḥ
dharṣitāḥ kāmamanyubhyāṃ krodhalobhavaśānugāḥ
16imaṃ hi puṇḍarīkākṣaṃ jighṛkṣanty alpacetasaḥ
paṭenāgniṃ prajvalitaṃ yathā bālā yathā jaḍāḥ
17sātyakes tad vacaḥ śrutvā viduro dīrghadarśivān
dhṛtarāṣṭraṃ mahābāhum abravīt kurusaṃsadi
18rājan parītakālās te putrāḥ sarve paraṃtapa
ayaśasyam aśakyaṃ ca karma kartuṃ samudyatāḥ
19imaṃ hi puṇḍarīkākṣam abhibhūya prasahya ca
nigrahītuṃ kilecchanti sahitā vāsavānujam
20imaṃ puruṣaśārdūlam apradhṛṣyaṃ durāsadam
āsādya na bhaviṣyanti pataṃgā iva pāvakam
21ayam icchan hi tān sarvān yatamānāñ janārdanaḥ
siṃho mṛgān iva kruddho gamayed yamasādanam
22na tv ayaṃ ninditaṃ karma kuryāt kṛṣṇaḥ kathaṃ cana
na ca dharmād apakrāmed acyutaḥ puruṣottamaḥ
23vidureṇaivam ukte tu keśavo vākyam abravīt
dhṛtarāṣṭram abhiprekṣya suhṛdāṃ śṛṇvatāṃ mithaḥ
24rājann ete yadi kruddhā māṃ nigṛhṇīyur ojasā
ete vā mām ahaṃ vainān anujānīhi pārthiva
25etān hi sarvān saṃrabdhān niyantum aham utsahe
na tv ahaṃ ninditaṃ karma kuryāṃ pāpaṃ kathaṃ cana
26pāṇḍavārthe hi lubhyantaḥ svārthād dhāsyanti te sutāḥ
ete ced evam icchanti kṛtakāryo yudhiṣṭhiraḥ
27adyaiva hy aham etāṃś ca ye caitān anu bhārata
nigṛhya rājan pārthebhyo dadyāṃ kiṃ duṣkṛtaṃ bhavet
28idaṃ tu na pravarteyaṃ ninditaṃ karma bhārata
saṃnidhau te mahārāja krodhajaṃ pāpabuddhijam
29eṣa duryodhano rājan yathecchati tathāstu tat
ahaṃ tu sarvān samayān anujānāmi bhārata
30etac chrutvā tu viduraṃ dhṛtarāṣṭro 'bhyabhāṣata
kṣipram ānaya taṃ pāpaṃ rājyalubdhaṃ suyodhanam
31sahamitraṃ sahāmātyaṃ sasodaryaṃ sahānugam
śaknuyāṃ yadi panthānam avatārayituṃ punaḥ
32tato duryodhanaṃ kṣattā punaḥ prāveśayat sabhām
akāmaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam
33atha duryodhanaṃ rājā dhṛtarāṣṭro 'bhyabhāṣata
karṇaduḥśāsanābhyāṃ ca rājabhiś cābhisaṃvṛtam
34nṛśaṃsa pāpabhūyiṣṭha kṣudrakarmasahāyavān
pāpaiḥ sahāyaiḥ saṃhatya pāpaṃ karma cikīrṣasi
35aśakyam ayaśasyaṃ ca sadbhiś cāpi vigarhitam
yathā tvādṛśako mūḍho vyavasyet kulapāṃsanaḥ
36tvam imaṃ puṇḍarīkākṣam apradhṛṣyaṃ durāsadam
pāpaiḥ sahāyaiḥ saṃhatya nigrahītuṃ kilecchasi
37yo na śakyo balātkartuṃ devair api savāsavaiḥ
taṃ tvaṃ prārthayase manda bālaś candramasaṃ yathā
38devair manuṣyair gandharvair asurair uragaiś ca yaḥ
na soḍhuṃ samare śakyas taṃ na budhyasi keśavam
39durgrahaḥ pāṇinā vāyur duḥsparśaḥ pāṇinā śaśī
durdharā pṛthivī mūrdhnā durgrahaḥ keśavo balāt
40ity ukte dhṛtarāṣṭreṇa kṣattāpi viduro 'bravīt
duryodhanam abhiprekṣya dhārtarāṣṭram amarṣaṇam
41saubhadvāre vānarendro dvivido nāma nāmataḥ
śilāvarṣeṇa mahatā chādayām āsa keśavam
42grahītukāmo vikramya sarvayatnena mādhavam
grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt
43nirmocane ṣaṭ sahasrāḥ pāśair baddhvā mahāsurāḥ
grahītuṃ nāśakaṃś cainaṃ taṃ tvaṃ prārthayase balāt
44prāgjyotiṣagataṃ śauriṃ narakaḥ saha dānavaiḥ
grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt
45anena hi hatā bālye pūtanā śiśunā tathā
govardhano dhāritaś ca gavārthe bharatarṣabha
46ariṣṭo dhenukaś caiva cāṇūraś ca mahābalaḥ
aśvarājaś ca nihataḥ kaṃsaś cāriṣṭam ācaran
47jarāsaṃdhaś ca vakraś ca śiśupālaś ca vīryavān
bāṇaś ca nihataḥ saṃkhye rājānaś ca niṣūditāḥ
48varuṇo nirjito rājā pāvakaś cāmitaujasā
pārijātaṃ ca haratā jitaḥ sākṣāc chacīpatiḥ
49ekārṇave śayānena hatau tau madhukaiṭabhau
janmāntaram upāgamya hayagrīvas tathā hataḥ
50ayaṃ kartā na kriyate kāraṇaṃ cāpi pauruṣe
yad yad icched ayaṃ śauris tat tat kuryād ayatnataḥ
51taṃ na budhyasi govindaṃ ghoravikramam acyutam
āśīviṣam iva kruddhaṃ tejorāśim anirjitam
52pradharṣayan mahābāhuṃ kṛṣṇam akliṣṭakāriṇam
pataṃgo 'gnim ivāsādya sāmātyo na bhaviṣyasi