Book 5 Chapter 127
1vaiśaṃpāyana uvāca
1kṛṣṇasya vacanaṃ śrutvā dhṛtarāṣṭro janeśvaraḥ
viduraṃ sarvadharmajñaṃ tvaramāṇo 'bhyabhāṣata
2gaccha tāta mahāprājñāṃ gāndhārīṃ dīrghadarśinīm
ānayeha tayā sārdham anuneṣyāmi durmatim
3yadi sāpi durātmānaṃ śamayed duṣṭacetasam
api kṛṣṇāya suhṛdas tiṣṭhema vacane vayam
4api lobhābhibhūtasya panthānam anudarśayet
durbuddher duḥsahāyasya samarthaṃ bruvatī vacaḥ
5api no vyasanaṃ ghoraṃ duryodhanakṛtaṃ mahat
śamayec cirarātrāya yogakṣemavad avyayam
6rājñas tu vacanaṃ śrutvā viduro dīrghadarśinīm
ānayām āsa gāndhārīṃ dhṛtarāṣṭrasya śāsanāt
7dhṛtarāṣṭra uvāca
7eṣa gāndhāri putras te durātmā śāsanātigaḥ
aiśvaryalobhād aiśvaryaṃ jīvitaṃ ca prahāsyati
8aśiṣṭavad amaryādaḥ pāpaiḥ saha durātmabhiḥ
sabhāyā nirgato mūḍho vyatikramya suhṛdvacaḥ
9vaiśaṃpāyana uvāca
9sā bhartur vacanaṃ śrutvā rājaputrī yaśasvinī
anvicchantī mahac chreyo gāndhārī vākyam abravīt
10ānayeha sutaṃ kṣipraṃ rājyakāmukam āturam
na hi rājyam aśiṣṭena śakyaṃ dharmārthalopinā
11tvaṃ hy evātra bhṛśaṃ garhyo dhṛtarāṣṭra sutapriyaḥ
yo jānan pāpatām asya tatprajñām anuvartase
12sa eṣa kāmamanyubhyāṃ pralabdho moham āsthitaḥ
aśakyo 'dya tvayā rājan vinivartayituṃ balāt
13rājyapradāne mūḍhasya bāliśasya durātmanaḥ
duḥsahāyasya lubdhasya dhṛtarāṣṭro 'śnute phalam
14kathaṃ hi svajane bhedam upekṣeta mahāmatiḥ
bhinnaṃ hi svajanena tvāṃ prasahiṣyanti śatravaḥ
15yā hi śakyā mahārāja sāmnā dānena vā punaḥ
nistartum āpadaḥ sveṣu daṇḍaṃ kas tatra pātayet
16śāsanād dhṛtarāṣṭrasya duryodhanam amarṣaṇam
mātuś ca vacanāt kṣattā sabhāṃ prāveśayat punaḥ
17sa mātur vacanākāṅkṣī praviveśa sabhāṃ punaḥ
abhitāmrekṣaṇaḥ krodhān niḥśvasann iva pannagaḥ
18taṃ praviṣṭam abhiprekṣya putram utpatham āsthitam
vigarhamāṇā gāndhārī samarthaṃ vākyam abravīt
19duryodhana nibodhedaṃ vacanaṃ mama putraka
hitaṃ te sānubandhasya tathāyatyāṃ sukhodayam
20bhīṣmasya tu pituś caiva mama cāpacitiḥ kṛtā
bhaved droṇamukhānāṃ ca suhṛdāṃ śāmyatā tvayā
21na hi rājyaṃ mahāprājña svena kāmena śakyate
avāptuṃ rakṣituṃ vāpi bhoktuṃ vā bharatarṣabha
22na hy avaśyendriyo rājyam aśnīyād dīrgham antaram
vijitātmā tu medhāvī sa rājyam abhipālayet
23kāmakrodhau hi puruṣam arthebhyo vyapakarṣataḥ
tau tu śatrū vinirjitya rājā vijayate mahīm
24lokeśvaraprabhutvaṃ hi mahad etad durātmabhiḥ
rājyaṃ nāmepsitaṃ sthānaṃ na śakyam abhirakṣitum
25indriyāṇi mahat prepsur niyacched arthadharmayoḥ
indriyair niyatair buddhir vardhate 'gnir ivendhanaiḥ
26avidhyeyāni hīmāni vyāpādayitum apy alam
avidheyā ivādāntā hayāḥ pathi kusārathim
27avijitya ya ātmānam amātyān vijigīṣate
ajitātmājitāmātyaḥ so 'vaśaḥ parihīyate
28ātmānam eva prathamaṃ deśarūpeṇa yo jayet
tato 'mātyān amitrāṃś ca na moghaṃ vijigīṣate
29vaśyendriyaṃ jitāmātyaṃ dhṛtadaṇḍaṃ vikāriṣu
parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate
30kṣudrākṣeṇeva jālena jhaṣāv apihitāv ubhau
kāmakrodhau śarīrasthau prajñānaṃ tau vilumpataḥ
31yābhyāṃ hi devāḥ svaryātuḥ svargasyāpidadhur mukham
bibhyato 'nuparāgasya kāmakrodhau sma vardhitau
32kāmaṃ krodhaṃ ca lobhaṃ ca dambhaṃ darpaṃ ca bhūmipaḥ
samyag vijetuṃ yo veda sa mahīm abhijāyate
33satataṃ nigrahe yukta indriyāṇāṃ bhaven nṛpaḥ
īpsann arthaṃ ca dharmaṃ ca dviṣatāṃ ca parābhavam
34kāmābhibhūtaḥ krodhād vā yo mithyā pratipadyate
sveṣu cānyeṣu vā tasya na sahāyā bhavanty uta
35ekībhūtair mahāprājñaiḥ śūrair arinibarhaṇaiḥ
pāṇḍavaiḥ pṛthivīṃ tāta bhokṣyase sahitaḥ sukhī
36yathā bhīṣmaḥ śāṃtanavo droṇaś cāpi mahārathaḥ
āhatus tāta tat satyam ajeyau kṛṣṇapāṇḍavau
37prapadyasva mahābāhuṃ kṛṣṇam akliṣṭakāriṇam
prasanno hi sukhāya syād ubhayor eva keśavaḥ
38suhṛdām arthakāmānāṃ yo na tiṣṭhati śāsane
prājñānāṃ kṛtavidyānāṃ sa naraḥ śatrunandanaḥ
39na yuddhe tāta kalyāṇaṃ na dharmārthau kutaḥ sukham
na cāpi vijayo nityaṃ mā yuddhe ceta ādhithāḥ
40bhīṣmeṇa hi mahāprājña pitrā te bāhlikena ca
datto 'ṃśaḥ pāṇḍuputrāṇāṃ bhedād bhītair ariṃdama
41tasya caitat pradānasya phalam adyānupaśyasi
yadbhuṅkṣe pṛthivīṃ sarvāṃ śūrair nihatakaṇṭakām
42prayaccha pāṇḍuputrāṇāṃ yathocitam ariṃdama
yadīcchasi sahāmātyo bhoktum ardhaṃ mahīkṣitām
43alam ardhaṃ pṛthivyās te sahāmātyasya jīvanam
suhṛdāṃ vacane tiṣṭhan yaśaḥ prāpsyasi bhārata
44śrīmadbhir ātmavadbhir hi buddhimadbhir jitendriyaiḥ
pāṇḍavair vigrahas tāta bhraṃśayen mahataḥ sukhāt
45nigṛhya suhṛdāṃ manyuṃ śādhi rājyaṃ yathocitam
svam aṃśaṃ pāṇḍuputrebhyaḥ pradāya bharatarṣabha
46alam ahnā nikāro 'yaṃ trayodaśa samāḥ kṛtaḥ
śamayainaṃ mahāprājña kāmakrodhasamedhitam
47na caiṣa śaktaḥ pārthānāṃ yas tvadartham abhīpsati
sūtaputro dṛḍhakrodho bhrātā duḥśāsanaś ca te
48bhīṣme droṇe kṛpe karṇe bhīmasene dhanaṃjaye
dhṛṣṭadyumne ca saṃkruddhe na syuḥ sarvāḥ prajā dhruvam
49amarṣavaśam āpanno mā kurūṃs tāta jīghanaḥ
sarvā hi pṛthivī spṛṣṭā tvat pāṇḍavakṛte vadham
50yac ca tvaṃ manyase mūḍha bhīṣmadroṇakṛpādayaḥ
yotsyante sarvaśaktyeti naitad adyopapadyate
51samaṃ hi rājyaṃ prītiś ca sthānaṃ ca vijitātmanām
pāṇḍaveṣv atha yuṣmāsu dharmas tv abhyadhikas tataḥ
52rājapiṇḍabhayād ete yadi hāsyanti jīvitam
na hi śakṣyanti rājānaṃ yudhiṣṭhiram udīkṣitum
53na lobhād arthasaṃpattir narāṇām iha dṛśyate
tad alaṃ tāta lobhena praśāmya bharatarṣabha