Book 5 Chapter 125
1vaiśaṃpāyana uvāca
1śrutvā duryodhano vākyam apriyaṃ kurusaṃsadi
pratyuvāca mahābāhuṃ vāsudevaṃ yaśasvinam
2prasamīkṣya bhavān etad vaktum arhati keśava
mām eva hi viśeṣeṇa vibhāṣya parigarhase
3bhaktivādena pārthānām akasmān madhusūdana
bhavān garhayate nityaṃ kiṃ samīkṣya balābalam
4bhavān kṣattā ca rājā ca ācāryo vā pitāmahaḥ
mām eva parigarhante nānyaṃ kaṃ cana pārthivam
5na cāhaṃ lakṣaye kaṃ cid vyabhicāram ihātmanaḥ
atha sarve bhavanto māṃ vidviṣanti sarājakāḥ
6na cāhaṃ kaṃ cid atyartham aparādham ariṃdama
vicintayan prapaśyāmi susūkṣmam api keśava
7priyābhyupagate dyūte pāṇḍavā madhusūdana
jitāḥ śakuninā rājyaṃ tatra kiṃ mama duṣkṛtam
8yat punar draviṇaṃ kiṃ cit tatrājīyanta pāṇḍavāḥ
tebhya evābhyanujñātaṃ tat tadā madhusūdana
9aparādho na cāsmākaṃ yat te hy akṣaparājitāḥ
ajeyā jayatāṃ śreṣṭha pārthāḥ pravrājitā vanam
10kena cāpy apavādena virudhyante 'ribhiḥ saha
aśaktāḥ pāṇḍavāḥ kṛṣṇa prahṛṣṭāḥ pratyamitravat
11kim asmābhiḥ kṛtaṃ teṣāṃ kasmin vā punar āgasi
dhārtarāṣṭrāñ jighāṃsanti pāṇḍavāḥ sṛñjayaiḥ saha
12na cāpi vayam ugreṇa karmaṇā vacanena vā
vitrastāḥ praṇamāmeha bhayād api śatakratoḥ
13na ca taṃ kṛṣṇa paśyāmi kṣatradharmam anuṣṭhitam
utsaheta yudhā jetuṃ yo naḥ śatrunibarhaṇa
14na hi bhīṣmakṛpadroṇāḥ sagaṇā madhusūdana
devair api yudhā jetuṃ śakyāḥ kim uta pāṇḍavaiḥ
15svadharmam anutiṣṭhanto yadi mādhava saṃyuge
śastreṇa nidhanaṃ kāle prāpsyāmaḥ svargam eva tat
16mukhyaś caivaiṣa no dharmaḥ kṣatriyāṇāṃ janārdana
yac chayīmahi saṃgrāme śaratalpagatā vayam
17te vayaṃ vīraśayanaṃ prāpsyāmo yadi saṃyuge
apraṇamyaiva śatrūṇāṃ na nas tapsyati mādhava
18kaś ca jātu kule jātaḥ kṣatradharmeṇa vartayan
bhayād vṛttiṃ samīkṣyaivaṃ praṇamed iha kasya cit
19udyacched eva na named udyamo hy eva pauruṣam
apy aparvaṇi bhajyeta na named iha kasya cit
20iti mātaṅgavacanaṃ parīpsanti hitepsavaḥ
dharmāya caiva praṇamed brāhmaṇebhyaś ca madvidhaḥ
21acintayan kaṃ cid anyaṃ yāvajjīvaṃ tathācaret
eṣa dharmaḥ kṣatriyāṇāṃ matam etac ca me sadā
22rājyāṃśaś cābhyanujñāto yo me pitrā purābhavat
na sa labhyaḥ punar jātu mayi jīvati keśava
23yāvac ca rājā dhriyate dhṛtarāṣṭro janārdana
nyastaśastrā vayaṃ te vāpy upajīvāma mādhava
24yady adeyaṃ purā dattaṃ rājyaṃ paravato mama
ajñānād vā bhayād vāpi mayi bāle janārdana
25na tad adya punar labhyaṃ pāṇḍavair vṛṣṇinandana
dhriyamāṇe mahābāho mayi saṃprati keśava
26yāvad dhi sūcyās tīkṣṇāyā vidhyed agreṇa mādhava
tāvad apy aparityājyaṃ bhūmer naḥ pāṇḍavān prati