Book 5 Chapter 124
1vaiśaṃpāyana uvāca
1dhṛtarāṣṭravacaḥ śrutvā bhīṣmadroṇau samarthya tau
duryodhanam idaṃ vākyam ūcatuḥ śāsanātigam
2yāvat kṛṣṇāv asaṃnaddhau yāvat tiṣṭhati gāṇḍivam
yāvad dhaumyo na senāgnau juhotīha dviṣadbalam
3yāvan na prekṣate kruddhaḥ senāṃ tava yudhiṣṭhiraḥ
hrīniṣedho maheṣvāsas tāvac chāmyatu vaiśasam
4yāvan na dṛṣyate pārthaḥ sveṣv anīkeṣv avasthitaḥ
bhīmaseno maheṣvāsas tāvac chāmyatu vaiśasam
5yāvan na carate mārgān pṛtanām abhiharṣayan
yāvan na śātayaty ājau śirāṃsi gajayodhinām
6gadayā vīraghātinyā phalānīva vanaspateḥ
kālena paripakvāni tāvac chāmyatu vaiśasam
7nakulaḥ sahadevaś ca dhṛṣṭadyumnaś ca pārṣataḥ
virāṭaś ca śikhaṇḍī ca śaiśupāliś ca daṃśitāḥ
8yāvan na praviśanty ete nakrā iva mahārṇavam
kṛtāstrāḥ kṣipram asyantas tāvac chāmyatu vaiśasam
9yāvan na sukumāreṣu śarīreṣu mahīkṣitām
gārdhrapatrāḥ patanty ugrās tāvac chāmyatu vaiśasam
10candanāgarudigdheṣu hāraniṣkadhareṣu ca
noraḥsu yāvad yodhānāṃ maheṣvāsair maheṣavaḥ
11kṛtāstraiḥ kṣipram asyadbhir dūrapātibhir āyasāḥ
abhilakṣyair nipātyante tāvac chāmyatu vaiśasam
12abhivādayamānaṃ tvāṃ śirasā rājakuñjaraḥ
pāṇibhyāṃ pratigṛhṇātu dharmarājo yudhiṣṭhiraḥ
13dhvajāṅkuśapatākāṅkaṃ dakṣiṇaṃ te sudakṣiṇaḥ
skandhe nikṣipatāṃ bāhuṃ śāntaye bharatarṣabha
14ratnauṣadhisametena ratnāṅgulitalena ca
upaviṣṭasya pṛṣṭhaṃ te pāṇinā parimārjatu
15śālaskandho mahābāhus tvāṃ svajāno vṛkodaraḥ
sāmnābhivadatāṃ cāpi śāntaye bharatarṣabha
16arjunena yamābhyāṃ ca tribhis tair abhivāditaḥ
mūrdhni tān samupāghrāya premṇābhivada pārthiva
17dṛṣṭvā tvāṃ pāṇḍavair vīrair bhrātṛbhiḥ saha saṃgatam
yāvad ānandajāśrūṇi pramuñcantu narādhipāḥ
18ghuṣyatāṃ rājadhānīṣu sarvasaṃpan mahīkṣitām
pṛthivī bhrātṛbhāvena bhujyatāṃ vijvaro bhava