Book 5 Chapter 121
1nārada uvāca
1sadbhir āropitaḥ svargaṃ pārthivair bhūridakṣiṇaiḥ
abhyanujñāya dauhitrān yayātir divam āsthitaḥ
2abhivṛṣṭaś ca varṣeṇa nānāpuṣpasugandhinā
pariṣvaktaś ca puṇyena vāyunā puṇyagandhinā
3acalaṃ sthānam āruhya dauhitraphalanirjitam
karmabhiḥ svair upacito jajvāla parayā śriyā
4upagītopanṛttaś ca gandharvāpsarasāṃ gaṇaiḥ
prītyā pratigṛhītaś ca svarge dundubhinisvanaiḥ
5abhiṣṭutaś ca vividhair devarājarṣicāraṇaiḥ
arcitaś cottamārgheṇa daivatair abhinanditaḥ
6prāptaḥ svargaphalaṃ caiva tam uvāca pitāmahaḥ
nirvṛtaṃ śāntamanasaṃ vacobhis tarpayann iva
7catuṣpādas tvayā dharmaś cito lokyena karmaṇā
akṣayas tava loko 'yaṃ kīrtiś caivākṣayā divi
punas tavādya rājarṣe sukṛteneha karmaṇā
8āvṛtaṃ tamasā cetaḥ sarveṣāṃ svargavāsinām
yena tvāṃ nābhijānanti tato 'jñātvāsi pātitaḥ
9prītyaiva cāsi dauhitrais tāritas tvam ihāgataḥ
sthānaṃ ca pratipanno 'si karmaṇā svena nirjitam
acalaṃ śāśvataṃ puṇyam uttamaṃ dhruvam avyayam
10yayātir uvāca
10bhagavan saṃśayo me 'sti kaś cit taṃ chettum arhasi
na hy anyam aham arhāmi praṣṭuṃ lokapitāmaha
11bahuvarṣasahasrāntaṃ prajāpālanavardhitam
anekakratudānaughair arjitaṃ me mahat phalam
12kathaṃ tad alpakālena kṣīṇaṃ yenāsmi pātitaḥ
bhagavan vettha lokāṃś ca śāśvatān mama nirjitān
13pitāmaha uvāca
13bahuvarṣasahasrāntaṃ prajāpālanavardhitam
anekakratudānaughair yat tvayopārjitaṃ phalam
14tad anenaiva doṣeṇa kṣīṇaṃ yenāsi pātitaḥ
abhimānena rājendra dhikkṛtaḥ svargavāsibhiḥ
15nāyaṃ mānena rājarṣe na balena na hiṃsayā
na śāṭhyena na māyābhir loko bhavati śāśvataḥ
16nāvamānyās tvayā rājann avarotkṛṣṭamadhyamāḥ
na hi mānapradagdhānāṃ kaś cid asti samaḥ kva cit
17patanārohaṇam idaṃ kathayiṣyanti ye narāḥ
viṣamāṇy api te prāptās tariṣyanti na saṃśayaḥ
18nārada uvāca
18eṣa doṣo 'bhimānena purā prāpto yayātinā
nirbandhataś cātimātraṃ gālavena mahīpate
19śrotavyaṃ hitakāmānāṃ suhṛdāṃ bhūtim icchatām
na kartavyo hi nirbandho nirbandho hi kṣayodayaḥ
20tasmāt tvam api gāndhāre mānaṃ krodhaṃ ca varjaya
saṃdhatsva pāṇḍavair vīra saṃrambhaṃ tyaja pārthiva
21dadāti yat pārthiva yat karoti; yad vā tapas tapyati yaj juhoti
na tasya nāśo 'sti na cāpakarṣo; nānyas tad aśnāti sa eva kartā
22idaṃ mahākhyānam anuttamaṃ mataṃ; bahuśrutānāṃ gataroṣarāgiṇām
samīkṣya loke bahudhā pradhāvitā; trivargadṛṣṭiḥ pṛthivīm upāśnute