Book 5 Chapter 118
1nārada uvāca
1sa tu rājā punas tasyāḥ kartukāmaḥ svayaṃvaram
upagamyāśramapadaṃ gaṅgāyamunasaṃgame
2gṛhītamālyadāmāṃ tāṃ ratham āropya mādhavīm
pūrur yaduś ca bhaginīm āśrame paryadhāvatām
3nāgayakṣamanuṣyāṇāṃ patatrimṛgapakṣiṇām
śailadrumavanaukānām āsīt tatra samāgamaḥ
4nānāpuruṣadeśānām īśvaraiś ca samākulam
ṛṣibhir brahmakalpaiś ca samantād āvṛtaṃ vanam
5nirdiśyamāneṣu tu sā vareṣu varavarṇinī
varān utkramya sarvāṃs tān vanaṃ vṛtavatī varam
6avatīrya rathāt kanyā namaskṛtvā ca bandhuṣu
upagamya vanaṃ puṇyaṃ tapas tepe yayātijā
7upavāsaiś ca vividhair dīkṣābhir niyamais tathā
ātmano laghutāṃ kṛtvā babhūva mṛgacāriṇī
8vaiḍūryāṅkurakalpāni mṛdūni haritāni ca
carantī śaṣpamukhyāni tiktāni madhurāṇi ca
9sravantīnāṃ ca puṇyānāṃ surasāni śucīni ca
pibantī vārimukhyāni śītāni vimalāni ca
10vaneṣu mṛgarājeṣu siṃhaviproṣiteṣu ca
dāvāgnivipramukteṣu śūnyeṣu gahaneṣu ca
11carantī hariṇaiḥ sārdhaṃ mṛgīva vanacāriṇī
cacāra vipulaṃ dharmaṃ brahmacaryeṇa saṃvṛtā
12yayātir api pūrveṣāṃ rājñāṃ vṛttam anuṣṭhitaḥ
bahuvarṣasahasrāyur ayujat kāladharmaṇā
13pūrur yaduś ca dvau vaṃśau vardhamānau narottamau
tābhyāṃ pratiṣṭhito loke paraloke ca nāhuṣaḥ
14mahīyate narapatir yayātiḥ svargam āsthitaḥ
maharṣikalpo nṛpatiḥ svargāgryaphalabhug vibhuḥ
15bahuvarṣasahasrākhye kāle bahuguṇe gate
rājarṣiṣu niṣaṇṇeṣu mahīyaḥsu maharṣiṣu
16avamene narān sarvān devān ṛṣigaṇāṃs tathā
yayātir mūḍhavijñāno vismayāviṣṭacetanaḥ
17tatas taṃ bubudhe devaḥ śakro balaniṣūdanaḥ
te ca rājarṣayaḥ sarve dhig dhig ity evam abruvan
18vicāraś ca samutpanno nirīkṣya nahuṣātmajam
ko nv ayaṃ kasya vā rājñaḥ kathaṃ vā svargam āgataḥ
19karmaṇā kena siddho 'yaṃ kva vānena tapaś citam
kathaṃ vā jñāyate svarge kena vā jñāyate 'py uta
20evaṃ vicārayantas te rājānaḥ svargavāsinaḥ
dṛṣṭvā papracchur anyonyaṃ yayātiṃ nṛpatiṃ prati
21vimānapālāḥ śataśaḥ svargadvārābhirakṣiṇaḥ
pṛṣṭā āsanapālāś ca na jānīmety athābruvan
22sarve te hy āvṛtajñānā nābhyajānanta taṃ nṛpam
sa muhūrtād atha nṛpo hataujā abhavat tadā