Book 5 Chapter 117
1nārada uvāca
1gālavaṃ vainateyo 'tha prahasann idam abravīt
diṣṭyā kṛtārthaṃ paśyāmi bhavantam iha vai dvija
2gālavas tu vacaḥ śrutvā vainateyena bhāṣitam
caturbhāgāvaśiṣṭaṃ tad ācakhyau kāryam asya hi
3suparṇas tv abravīd enaṃ gālavaṃ patatāṃ varaḥ
prayatnas te na kartavyo naiṣa saṃpatsyate tava
4purā hi kanyakubje vai gādheḥ satyavatīṃ sutām
bhāryārthe 'varayat kanyām ṛcīkas tena bhāṣitaḥ
5ekataḥśyāmakarṇānāṃ hayānāṃ candravarcasām
bhagavan dīyatāṃ mahyaṃ sahasram iti gālava
6ṛcīkas tu tathety uktvā varuṇasyālayaṃ gataḥ
aśvatīrthe hayāṃl labdhvā dattavān pārthivāya vai
7iṣṭvā te puṇḍarīkeṇa dattā rājñā dvijātiṣu
tebhyo dve dve śate krītvā prāptās te pārthivais tadā
8aparāṇy api catvāri śatāni dvijasattama
nīyamānāni saṃtāre hṛtāny āsan vitastayā
evaṃ na śakyam aprāpyaṃ prāptuṃ gālava karhi cit
9imām aśvaśatābhyāṃ vai dvābhyāṃ tasmai nivedaya
viśvāmitrāya dharmātman ṣaḍbhir aśvaśataiḥ saha
tato 'si gatasaṃmohaḥ kṛtakṛtyo dvijarṣabha
10gālavas taṃ tathety uktvā suparṇasahitas tataḥ
ādāyāśvāṃś ca kanyāṃ ca viśvāmitram upāgamat
11gālava uvāca
11aśvānāṃ kāṅkṣitārthānāṃ ṣaḍ imāni śatāni vai
śatadvayena kanyeyaṃ bhavatā pratigṛhyatām
12asyāṃ rājarṣibhiḥ putrā jātā vai dhārmikās trayaḥ
caturthaṃ janayatv ekaṃ bhavān api narottama
13pūrṇāny evaṃ śatāny aṣṭau turagāṇāṃ bhavantu te
bhavato hy anṛṇo bhūtvā tapaḥ kuryāṃ yathāsukham
14nārada uvāca
14viśvāmitras tu taṃ dṛṣṭvā gālavaṃ saha pakṣiṇā
kanyāṃ ca tāṃ varārohām idam ity abravīd vacaḥ
15kim iyaṃ pūrvam eveha na dattā mama gālava
putrā mamaiva catvāro bhaveyuḥ kulabhāvanāḥ
16pratigṛhṇāmi te kanyām ekaputraphalāya vai
aśvāś cāśramam āsādya tiṣṭhantu mama sarvaśaḥ
17sa tayā ramamāṇo 'tha viśvāmitro mahādyutiḥ
ātmajaṃ janayām āsa mādhavīputram aṣṭakam
18jātamātraṃ sutaṃ taṃ ca viśvāmitro mahādyutiḥ
saṃyojyārthais tathā dharmair aśvais taiḥ samayojayat
19athāṣṭakaḥ puraṃ prāyāt tadā somapuraprabham
niryātya kanyāṃ śiṣyāya kauśiko 'pi vanaṃ yayau
20gālavo 'pi suparṇena saha niryātya dakṣiṇām
manasābhipratītena kanyām idam uvāca ha
21jāto dānapatiḥ putras tvayā śūras tathāparaḥ
satyadharmarataś cānyo yajvā cāpi tathāparaḥ
22tad āgaccha varārohe tāritas te pitā sutaiḥ
catvāraś caiva rājānas tathāhaṃ ca sumadhyame
23gālavas tv abhyanujñāya suparṇaṃ pannagāśanam
pitur niryātya tāṃ kanyāṃ prayayau vanam eva ha