Book 5 Chapter 113
1nārada uvāca
1evam uktaḥ suparṇena tathyaṃ vacanam uttamam
vimṛśyāvahito rājā niścitya ca punaḥ punaḥ
2yaṣṭā kratusahasrāṇāṃ dātā dānapatiḥ prabhuḥ
yayātir vatsakāśīśa idaṃ vacanam abravīt
3dṛṣṭvā priyasakhaṃ tārkṣyaṃ gālavaṃ ca dvijarṣabham
nidarśanaṃ ca tapaso bhikṣāṃ ślāghyāṃ ca kīrtitām
4atītya ca nṛpān anyān ādityakulasaṃbhavān
matsakāśam anuprāptāv etau buddhim avekṣya ca
5adya me saphalaṃ janma tāritaṃ cādya me kulam
adyāyaṃ tārito deśo mama tārkṣya tvayānagha
6vaktum icchāmi tu sakhe yathā jānāsi māṃ purā
na tathā vittavān asmi kṣīṇaṃ vittaṃ hi me sakhe
7na ca śakto 'smi te kartuṃ mogham āgamanaṃ khaga
na cāśām asya viprarṣer vitathāṃ kartum utsahe
8tat tu dāsyāmi yat kāryam idaṃ saṃpādayiṣyati
abhigamya hatāśo hi nivṛtto dahate kulam
9nātaḥ paraṃ vainateya kiṃ cit pāpiṣṭham ucyate
yathāśānāśanaṃ loke dehi nāstīti vā vacaḥ
10hatāśo hy akṛtārthaḥ san hataḥ saṃbhāvito naraḥ
hinasti tasya putrāṃś ca pautrāṃś cākurvato 'rthinām
11tasmāc caturṇāṃ vaṃśānāṃ sthāpayitrī sutā mama
iyaṃ surasutaprakhyā sarvadharmopacāyinī
12sadā devamanuṣyāṇām asurāṇāṃ ca gālava
kāṅkṣitā rūpato bālā sutā me pratigṛhyatām
13asyāḥ śulkaṃ pradāsyanti nṛpā rājyam api dhruvam
kiṃ punaḥ śyāmakarṇānāṃ hayānāṃ dve catuḥśate
14sa bhavān pratigṛhṇātu mamemāṃ mādhavīṃ sutām
ahaṃ dauhitravān syāṃ vai vara eṣa mama prabho
15pratigṛhya ca tāṃ kanyāṃ gālavaḥ saha pakṣiṇā
punar drakṣyāva ity uktvā pratasthe saha kanyayā
16upalabdham idaṃ dvāram aśvānām iti cāṇḍajaḥ
uktvā gālavam āpṛcchya jagāma bhavanaṃ svakam
17gate patagarāje tu gālavaḥ saha kanyayā
cintayānaḥ kṣamaṃ dāne rājñāṃ vai śulkato 'gamat
18so 'gacchan manasekṣvākuṃ haryaśvaṃ rājasattamam
ayodhyāyāṃ mahāvīryaṃ caturaṅgabalānvitam
19kośadhānyabalopetaṃ priyapauraṃ dvijapriyam
prajābhikāmaṃ śāmyantaṃ kurvāṇaṃ tapa uttamam
20tam upāgamya vipraḥ sa haryaśvaṃ gālavo 'bravīt
kanyeyaṃ mama rājendra prasavaiḥ kulavardhinī
21iyaṃ śulkena bhāryārthe haryaśva pratigṛhyatām
śulkaṃ te kīrtayiṣyāmi tac chrutvā saṃpradhāryatām