Book 5 Chapter 111
1nārada uvāca
1ṛṣabhasya tataḥ śṛṅge nipatya dvijapakṣiṇau
śāṇḍilīṃ brāhmaṇīṃ tatra dadṛśāte taponvitām
2abhivādya suparṇas tu gālavaś cābhipūjya tām
tayā ca svāgatenoktau viṣṭare saṃniṣīdatuḥ
3siddham annaṃ tayā kṣipraṃ balimantropabṛṃhitam
bhuktvā tṛptāv ubhau bhūmau suptau tāv annamohitau
4muhūrtāt pratibuddhas tu suparṇo gamanepsayā
atha bhraṣṭatanūjāṅgam ātmānaṃ dadṛśe khagaḥ
5māṃsapiṇḍopamo 'bhūt sa mukhapādānvitaḥ khagaḥ
gālavas taṃ tathā dṛṣṭvā viṣaṇṇaḥ paryapṛcchata
6kim idaṃ bhavatā prāptam ihāgamanajaṃ phalam
vāso 'yam iha kālaṃ tu kiyantaṃ nau bhaviṣyati
7kiṃ nu te manasā dhyātam aśubhaṃ dharmadūṣaṇam
na hy ayaṃ bhavataḥ svalpo vyabhicāro bhaviṣyati
8suparṇo 'thābravīd vipraṃ pradhyātaṃ vai mayā dvija
imāṃ siddhām ito netuṃ tatra yatra prajāpatiḥ
9yatra devo mahādevo yatra viṣṇuḥ sanātanaḥ
yatra dharmaś ca yajñaś ca tatreyaṃ nivased iti
10so 'haṃ bhagavatīṃ yāce praṇataḥ priyakāmyayā
mayaitan nāma pradhyātaṃ manasā śocatā kila
11tad evaṃ bahumānāt te mayehānīpsitaṃ kṛtam
sukṛtaṃ duṣkṛtaṃ vā tvaṃ māhātmyāt kṣantum arhasi
12sā tau tadābravīt tuṣṭā patagendradvijarṣabhau
na bhetavyaṃ suparṇo 'si suparṇa tyaja saṃbhramam
13ninditāsmi tvayā vatsa na ca nindāṃ kṣamāmy aham
lokebhyaḥ sa paribhraśyed yo māṃ nindeta pāpakṛt
14hīnayālakṣaṇaiḥ sarvais tathāninditayā mayā
ācāraṃ pratigṛhṇantyā siddhiḥ prāpteyam uttamā
15ācārāl labhate dharmam ācārāl labhate dhanam
ācārāc chriyam āpnoti ācāro hanty alakṣaṇam
16tadāyuṣman khagapate yatheṣṭaṃ gamyatām itaḥ
na ca te garhaṇīyāpi garhitavyāḥ striyaḥ kva cit
17bhavitāsi yathāpūrvaṃ balavīryasamanvitaḥ
babhūvatus tatas tasya pakṣau draviṇavattarau
18anujñātaś ca śāṇḍilyā yathāgatam upāgamat
naiva cāsādayām āsa tathārūpāṃs turaṃgamān
19viśvāmitro 'tha taṃ dṛṣṭvā gālavaṃ cādhvani sthitam
uvāca vadatāṃ śreṣṭho vainateyasya saṃnidhau
20yas tvayā svayam evārthaḥ pratijñāto mama dvija
tasya kālo 'pavargasya yathā vā manyate bhavān
21pratīkṣiṣyāmy ahaṃ kālam etāvantaṃ tathā param
yathā saṃsidhyate vipra sa mārgas tu niśamyatām
22suparṇo 'thābravīd dīnaṃ gālavaṃ bhṛśaduḥkhitam
pratyakṣaṃ khalv idānīṃ me viśvāmitro yad uktavān
23tad āgaccha dvijaśreṣṭha mantrayiṣyāva gālava
nādattvā gurave śakyaṃ kṛtsnam arthaṃ tvayāsitum