Book 5 Chapter 109
1suparṇa uvāca
1yasmād uttāryate pāpād yasmān niḥśreyaso 'śnute
tasmād uttāraṇaphalād uttarety ucyate budhaiḥ
2uttarasya hiraṇyasya parivāpasya gālava
mārgaḥ paścimapūrvābhyāṃ digbhyāṃ vai madhyamaḥ smṛtaḥ
3asyāṃ diśi variṣṭhāyām uttarāyāṃ dvijarṣabha
nāsaumyo nāvidheyātmā nādharmyo vasate janaḥ
4atra nārāyaṇaḥ kṛṣṇo jiṣṇuś caiva narottamaḥ
badaryām āśramapade tathā brahmā ca śāśvataḥ
5atra vai himavatpṛṣṭhe nityam āste maheśvaraḥ
atra rājyena viprāṇāṃ candramāś cābhyaṣicyata
6atra gaṅgāṃ mahādevaḥ patantīṃ gaganāc cyutām
pratigṛhya dadau loke mānuṣe brahmavittama
7atra devyā tapas taptaṃ maheśvaraparīpsayā
atra kāmaś ca roṣaś ca śailaś comā ca saṃbabhuḥ
8atra rākṣasayakṣāṇāṃ gandharvāṇāṃ ca gālava
ādhipatyena kailāse dhanado 'py abhiṣecitaḥ
9atra caitrarathaṃ ramyam atra vaikhānasāśramaḥ
atra mandākinī caiva mandaraś ca dvijarṣabha
10atra saugandhikavanaṃ nairṛtair abhirakṣyate
śāḍvalaṃ kadalīskandham atra saṃtānakā nagāḥ
11atra saṃyamanityānāṃ siddhānāṃ svairacāriṇām
vimānāny anurūpāṇi kāmabhogyāni gālava
12atra te ṛṣayaḥ sapta devī cārundhatī tathā
atra tiṣṭhati vai svātir atrāsyā udayaḥ smṛtaḥ
13atra yajñaṃ samāruhya dhruvaṃ sthātā pitāmahaḥ
jyotīṃṣi candrasūryau ca parivartanti nityaśaḥ
14atra gāyantikādvāraṃ rakṣanti dvijasattamāḥ
dhāmā nāma mahātmāno munayaḥ satyavādinaḥ
15na teṣāṃ jñāyate sūtir nākṛtir na tapaś citam
parivartasahasrāṇi kāmabhogyāni gālava
16yathā yathā praviśati tasmāt parataraṃ naraḥ
tathā tathā dvijaśreṣṭha pravilīyati gālava
17na tat kena cid anyena gatapūrvaṃ dvijarṣabha
ṛte nārāyaṇaṃ devaṃ naraṃ vā jiṣṇum avyayam
18atra kailāsam ity uktaṃ sthānam ailavilasya tat
atra vidyutprabhā nāma jajñire 'psaraso daśa
19atra viṣṇupadaṃ nāma kramatā viṣṇunā kṛtam
trilokavikrame brahmann uttarāṃ diśam āśritam
20atra rājñā maruttena yajñeneṣṭaṃ dvijottama
uśīrabīje viprarṣe yatra jāmbūnadaṃ saraḥ
21jīmūtasyātra viprarṣer upatasthe mahātmanaḥ
sākṣād dhaimavataḥ puṇyo vimalaḥ kamalākaraḥ
22brāhmaṇeṣu ca yat kṛtsnaṃ svantaṃ kṛtvā dhanaṃ mahat
vavre vanaṃ maharṣiḥ sa jaimūtaṃ tad vanaṃ tataḥ
23atra nityaṃ diśāpālāḥ sāyaṃ prātar dvijarṣabha
kasya kāryaṃ kim iti vai parikrośanti gālava
24evam eṣā dvijaśreṣṭha guṇair anyair dig uttarā
uttareti parikhyātā sarvakarmasu cottarā
25etā vistaraśas tāta tava saṃkīrtitā diśaḥ
catasraḥ kramayogena kāmāśāṃ gantum icchasi
26udyato 'haṃ dvijaśreṣṭha tava darśayituṃ diśaḥ
pṛthivīṃ cākhilāṃ brahmaṃs tasmād āroha māṃ dvija