Book 5 Chapter 108
1suparṇa uvāca
1iyaṃ dig dayitā rājño varuṇasya tu gopateḥ
sadā salilarājasya pratiṣṭhā cādir eva ca
2atra paścād ahaḥ sūryo visarjayati bhāḥ svayam
paścimety abhivikhyātā dig iyaṃ dvijasattama
3yādasām atra rājyena salilasya ca guptaye
kaśyapo bhagavān devo varuṇaṃ smābhyaṣecayat
4atra pītvā samastān vai varuṇasya rasāṃs tu ṣaṭ
jāyate taruṇaḥ somaḥ śuklasyādau tamisrahā
5atra paścāt kṛtā daityā vāyunā saṃyatās tadā
niḥśvasanto mahānāgair arditāḥ suṣupur dvija
6atra sūryaṃ praṇayinaṃ pratigṛhṇāti parvataḥ
asto nāma yataḥ saṃdhyā paścimā pratisarpati
7ato rātriś ca nidrā ca nirgatā divasakṣaye
jāyate jīvalokasya hartum ardham ivāyuṣaḥ
8atra devīṃ ditiṃ suptām ātmaprasavadhāriṇīm
vigarbhām akaroc chakro yatra jāto marudgaṇaḥ
9atra mūlaṃ himavato mandaraṃ yāti śāśvatam
api varṣasahasreṇa na cāsyānto 'dhigamyate
10atra kāñcanaśailasya kāñcanāmbuvahasya ca
udadhes tīram āsādya surabhiḥ kṣarate payaḥ
11atra madhye samudrasya kabandhaḥ pratidṛśyate
svarbhānoḥ sūryakalpasya somasūryau jighāṃsataḥ
12suvarṇaśiraso 'py atra hariromṇaḥ pragāyataḥ
adṛśyasyāprameyasya śrūyate vipulo dhvaniḥ
13atra dhvajavatī nāma kumārī harimedhasaḥ
ākāśe tiṣṭha tiṣṭheti tasthau sūryasya śāsanāt
14atra vāyus tathā vahnir āpaḥ khaṃ caiva gālava
āhnikaṃ caiva naiśaṃ ca duḥkhasparśaṃ vimuñcati
ataḥ prabhṛti sūryasya tiryag āvartate gatiḥ
15atra jyotīṃṣi sarvāṇi viśanty ādityamaṇḍalam
aṣṭāviṃśatirātraṃ ca caṅkramya saha bhānunā
niṣpatanti punaḥ sūryāt somasaṃyogayogataḥ
16atra nityaṃ sravantīnāṃ prabhavaḥ sāgarodayaḥ
atra lokatrayasyāpas tiṣṭhanti varuṇāśrayāḥ
17atra pannagarājasyāpy anantasya niveśanam
anādinidhanasyātra viṣṇoḥ sthānam anuttamam
18atrānalasakhasyāpi pavanasya niveśanam
maharṣeḥ kaśyapasyātra mārīcasya niveśanam
19eṣa te paścimo mārgo digdvāreṇa prakīrtitaḥ
brūhi gālava gacchāvo buddhiḥ kā dvijasattama