Book 5 Chapter 97
1nārada uvāca
1etat tu nāgalokasya nābhisthāne sthitaṃ puram
pātālam iti vikhyātaṃ daityadānavasevitam
2idam adbhiḥ samaṃ prāptā ye ke cid dhruvajaṅgamāḥ
praviśanto mahānādaṃ nadanti bhayapīḍitāḥ
3atrāsuro 'gniḥ satataṃ dīpyate vāribhojanaḥ
vyāpāreṇa dhṛtātmānaṃ nibaddhaṃ samabudhyata
4atrāmṛtaṃ suraiḥ pītvā nihitaṃ nihatāribhiḥ
ataḥ somasya hāniś ca vṛddhiś caiva pradṛśyate
5atra divyaṃ hayaśiraḥ kāle parvaṇi parvaṇi
uttiṣṭhati suvarṇābhaṃ vārbhir āpūrayañ jagat
6yasmād atra samagrās tāḥ patanti jalamūrtayaḥ
tasmāt pātālam ity etat khyāyate puram uttamam
7airāvato 'smāt salilaṃ gṛhītvā jagato hitaḥ
megheṣv āmuñcate śītaṃ yan mahendraḥ pravarṣati
8atra nānāvidhākārās timayo naikarūpiṇaḥ
apsu somaprabhāṃ pītvā vasanti jalacāriṇaḥ
9atra sūryāṃśubhir bhinnāḥ pātālatalam āśritāḥ
mṛtā divasataḥ sūta punar jīvanti te niśi
10udaye nityaśaś cātra candramā raśmibhir vṛtaḥ
amṛtaṃ spṛśya saṃsparśāt saṃjīvayati dehinaḥ
11atra te 'dharmaniratā baddhāḥ kālena pīḍitāḥ
daiteyā nivasanti sma vāsavena hṛtaśriyaḥ
12atra bhūtapatir nāma sarvabhūtamaheśvaraḥ
bhūtaye sarvabhūtānām acarat tapa uttamam
13atra govratino viprāḥ svādhyāyāmnāyakarśitāḥ
tyaktaprāṇā jitasvargā nivasanti maharṣayaḥ
14yatratatraśayo nityaṃ yenakenacidāśitaḥ
yenakenacidācchannaḥ sa govrata ihocyate
15airāvato nāgarājo vāmanaḥ kumudo 'ñjanaḥ
prasūtāḥ supratīkasya vaṃśe vāraṇasattamāḥ
16paśya yady atra te kaś cid rocate guṇato varaḥ
varayiṣyāva taṃ gatvā yatnam āsthāya mātale
17aṇḍam etaj jale nyastaṃ dīpyamānam iva śriyā
ā prajānāṃ nisargād vai nodbhidyati na sarpati
18nāsya jātiṃ nisargaṃ vā kathyamānaṃ śṛṇomi vai
pitaraṃ mātaraṃ vāpi nāsya jānāti kaś cana
19ataḥ kila mahān agnir antakāle samutthitaḥ
dhakṣyate mātale sarvaṃ trailokyaṃ sacarācaram
20kaṇva uvāca
20mātalis tv abravīc chrutvā nāradasyātha bhāṣitam
na me 'tra rocate kaś cid anyato vraja māciram