Book 5 Chapter 96
1kaṇva uvāca
1mātalis tu vrajan mārge nāradena maharṣiṇā
varuṇaṃ gacchatā draṣṭuṃ samāgacchad yadṛcchayā
2nārado 'thābravīd enaṃ kva bhavān gantum udyataḥ
svena vā sūta kāryeṇa śāsanād vā śatakratoḥ
3mātalir nāradenaivaṃ saṃpṛṣṭaḥ pathi gacchatā
yathāvat sarvam ācaṣṭa svakāryaṃ varuṇaṃ prati
4tam uvācātha sa munir gacchāvaḥ sahitāv iti
salileśadidṛkṣārtham aham apy udyato divaḥ
5ahaṃ te sarvam ākhyāsye darśayan vasudhātalam
dṛṣṭvā tatra varaṃ kaṃ cid rocayiṣyāva mātale
6avagāhya tato bhūmim ubhau mātalināradau
dadṛśāte mahātmānau lokapālam apāṃ patim
7tatra devarṣisadṛśīṃ pūjāṃ prāpa sa nāradaḥ
mahendrasadṛśīṃ caiva mātaliḥ pratyapadyata
8tāv ubhau prītamanasau kāryavattāṃ nivedya ha
varuṇenābhyanujñātau nāgalokaṃ viceratuḥ
9nāradaḥ sarvabhūtānām antarbhūminivāsinām
jānaṃś cakāra vyākhyānaṃ yantuḥ sarvam aśeṣataḥ
10nārada uvāca
10dṛṣṭas te varuṇas tāta putrapautrasamāvṛtaḥ
paśyodakapateḥ sthānaṃ sarvatobhadram ṛddhimat
11eṣa putro mahāprājño varuṇasyeha gopateḥ
eṣa taṃ śīlavṛttena śaucena ca viśiṣyate
12eṣo 'sya putro 'bhimataḥ puṣkaraḥ puṣkarekṣaṇaḥ
rūpavān darśanīyaś ca somaputryā vṛtaḥ patiḥ
13jyotsnākālīti yām āhur dvitīyāṃ rūpataḥ śriyam
ādityasyaiva goḥ putro jyeṣṭhaḥ putraḥ kṛtaḥ smṛtaḥ
14bhavanaṃ paśya vāruṇyā yad etat sarvakāñcanam
yāṃ prāpya suratāṃ prāptāḥ surāḥ surapateḥ sakhe
15etāni hṛtarājyānāṃ daiteyānāṃ sma mātale
dīpyamānāni dṛśyante sarvapraharaṇāny uta
16akṣayāṇi kilaitāni vivartante sma mātale
anubhāvaprayuktāni surair avajitāni ha
17atra rākṣasajātyaś ca bhūtajātyaś ca mātale
divyapraharaṇāś cāsan pūrvadaivatanirmitāḥ
18agnir eṣa mahārciṣmāñ jāgarti varuṇahrade
vaiṣṇavaṃ cakram āviddhaṃ vidhūmena haviṣmatā
19eṣa gāṇḍīmayaś cāpo lokasaṃhārasaṃbhṛtaḥ
rakṣyate daivatair nityaṃ yatas tad gāṇḍivaṃ dhanuḥ
20eṣa kṛtye samutpanne tat tad dhārayate balam
sahasraśatasaṃkhyena prāṇena satataṃ dhruvam
21aśāsyān api śāsty eṣa rakṣobandhuṣu rājasu
sṛṣṭaḥ prathamajo daṇḍo brahmaṇā brahmavādinā
22etac chatraṃ narendrāṇāṃ mahac chakreṇa bhāṣitam
putrāḥ salilarājasya dhārayanti mahodayam
23etat salilarājasya chatraṃ chatragṛhe sthitam
sarvataḥ salilaṃ śītaṃ jīmūta iva varṣati
24etac chatrāt paribhraṣṭaṃ salilaṃ somanirmalam
tamasā mūrchitaṃ yāti yena nārchati darśanam
25bahūny adbhutarūpāṇi draṣṭavyānīha mātale
tava kāryoparodhas tu tasmād gacchāva māciram