Book 5 Chapter 95
1vaiśaṃpāyana uvāca
1jāmadagnyavacaḥ śrutvā kaṇvo 'pi bhagavān ṛṣiḥ
duryodhanam idaṃ vākyam abravīt kurusaṃsadi
2akṣayaś cāvyayaś caiva brahmā lokapitāmahaḥ
tathaiva bhagavantau tau naranārāyaṇāv ṛṣī
3ādityānāṃ hi sarveṣāṃ viṣṇur ekaḥ sanātanaḥ
ajayyaś cāvyayaś caiva śāśvataḥ prabhur īśvaraḥ
4nimittamaraṇās tv anye candrasūryau mahī jalam
vāyur agnis tathākāśaṃ grahās tārāgaṇās tathā
5te ca kṣayānte jagato hitvā lokatrayaṃ sadā
kṣayaṃ gacchanti vai sarve sṛjyante ca punaḥ punaḥ
6muhūrtamaraṇās tv anye mānuṣā mṛgapakṣiṇaḥ
tiryagyonyaś ca ye cānye jīvalokacarāḥ smṛtāḥ
7bhūyiṣṭhena tu rājānaḥ śriyaṃ bhuktvāyuṣaḥ kṣaye
maraṇaṃ pratigacchanti bhoktuṃ sukṛtaduṣkṛtam
8sa bhavān dharmaputreṇa śamaṃ kartum ihārhati
pāṇḍavāḥ kuravaś caiva pālayantu vasuṃdharām
9balavān aham ity eva na mantavyaṃ suyodhana
balavanto hi balibhir dṛśyante puruṣarṣabha
10na balaṃ balināṃ madhye balaṃ bhavati kaurava
balavanto hi te sarve pāṇḍavā devavikramāḥ
11atrāpy udāharantīmam itihāsaṃ purātanam
mātaler dātukāmasya kanyāṃ mṛgayato varam
12matas trailokyarājasya mātalir nāma sārathiḥ
tasyaikaiva kule kanyā rūpato lokaviśrutā
13guṇakeśīti vikhyātā nāmnā sā devarūpiṇī
śriyā ca vapuṣā caiva striyo 'nyāḥ sātiricyate
14tasyāḥ pradānasamayaṃ mātaliḥ saha bhāryayā
jñātvā vimamṛśe rājaṃs tatparaḥ paricintayan
15dhik khalv alaghuśīlānām ucchritānāṃ yaśasvinām
narāṇām ṛddhasattvānāṃ kule kanyāprarohaṇam
16mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate
kulatrayaṃ saṃśayitaṃ kurute kanyakā satām
17devamānuṣalokau dvau mānasenaiva cakṣuṣā
avagāhyaiva vicitau na ca me rocate varaḥ
18na devān naiva ditijān na gandharvān na mānuṣān
arocayaṃ varakṛte tathaiva bahulān ṛṣīn
19bhāryayā tu sa saṃmantrya saha rātrau sudharmayā
mātalir nāgalokāya cakāra gamane matim
20na me devamanuṣyeṣu guṇakeśyāḥ samo varaḥ
rūpato dṛśyate kaś cin nāgeṣu bhavitā dhruvam
21ity āmantrya sudharmāṃ sa kṛtvā cābhipradakṣiṇam
kanyāṃ śirasy upāghrāya praviveśa mahītalam