Book 5 Chapter 94
1vaiśaṃpāyana uvāca
1tasminn abhihite vākye keśavena mahātmanā
stimitā hṛṣṭaromāṇa āsan sarve sabhāsadaḥ
2kaḥ svid uttaram etasmād vaktum utsahate pumān
iti sarve manobhis te cintayanti sma pārthivāḥ
3tathā teṣu ca sarveṣu tūṣṇīṃbhūteṣu rājasu
jāmadagnya idaṃ vākyam abravīt kurusaṃsadi
4imām ekopamāṃ rājañ śṛṇu satyām aśaṅkitaḥ
tāṃ śrutvā śreya ādatsva yadi sādhv iti manyase
5rājā dambhodbhavo nāma sārvabhaumaḥ purābhavat
akhilāṃ bubhuje sarvāṃ pṛthivīm iti naḥ śrutam
6sa sma nityaṃ niśāpāye prātar utthāya vīryavān
brāhmaṇān kṣatriyāṃś caiva pṛcchann āste mahārathaḥ
7asti kaś cid viśiṣṭo vā madvidho vā bhaved yudhi
śūdro vaiśyaḥ kṣatriyo vā brāhmaṇo vāpi śastrabhṛt
8iti bruvann anvacarat sa rājā pṛthivīm imām
darpeṇa mahatā mattaḥ kaṃ cid anyam acintayan
9taṃ sma vaidyā akṛpaṇā brāhmaṇāḥ sarvato 'bhayāḥ
pratyaṣedhanta rājānaṃ ślāghamānaṃ punaḥ punaḥ
10pratiṣidhyamāno 'py asakṛt pṛcchaty eva sa vai dvijān
abhimānī śriyā mattas tam ūcur brāhmaṇās tadā
11tapasvino mahātmāno vedavratasamanvitāḥ
udīryamāṇaṃ rājānaṃ krodhadīptā dvijātayaḥ
12anekajananaṃ sakhyaṃ yayoḥ puruṣasiṃhayoḥ
tayos tvaṃ na samo rājan bhavitāsi kadā cana
13evam uktaḥ sa rājā tu punaḥ papraccha tān dvijān
kva tau vīrau kvajanmānau kiṃkarmāṇau ca kau ca tau
14brāhmaṇā ūcuḥ
14naro nārāyaṇaś caiva tāpasāv iti naḥ śrutam
āyātau mānuṣe loke tābhyāṃ yudhyasva pārthiva
15śrūyate tau mahātmānau naranārāyaṇāv ubhau
tapo ghoram anirdeśyaṃ tapyete gandhamādane
16rāma uvāca
16sa rājā mahatīṃ senāṃ yojayitvā ṣaḍaṅginīm
amṛṣyamāṇaḥ saṃprāyād yatra tāv aparājitau
17sa gatvā viṣamaṃ ghoraṃ parvataṃ gandhamādanam
mṛgayāṇo 'nvagacchat tau tāpasāv aparājitau
18tau dṛṣṭvā kṣutpipāsābhyāṃ kṛśau dhamanisaṃtatau
śītavātātapaiś caiva karśitau puruṣottamau
abhigamyopasaṃgṛhya paryapṛcchad anāmayam
19tam arcitvā mūlaphalair āsanenodakena ca
nyamantrayetāṃ rājānaṃ kiṃ kāryaṃ kriyatām iti
20dambhodbhava uvāca
20bāhubhyāṃ me jitā bhūmir nihatāḥ sarvaśatravaḥ
bhavadbhyāṃ yuddham ākāṅkṣann upayāto 'smi parvatam
ātithyaṃ dīyatām etat kāṅkṣitaṃ me ciraṃ prati
21naranārāyaṇāv ūcatuḥ
21apetakrodhalobho 'yam āśramo rājasattama
na hy asminn āśrame yuddhaṃ kutaḥ śastraṃ kuto 'nṛjuḥ
anyatra yuddham ākāṅkṣva bahavaḥ kṣatriyāḥ kṣitau
22rāma uvāca
22ucyamānas tathāpi sma bhūya evābhyabhāṣata
punaḥ punaḥ kṣamyamāṇaḥ sāntvyamānaś ca bhārata
dambhodbhavo yuddham icchann āhvayaty eva tāpasau
23tato naras tv iṣīkāṇāṃ muṣṭim ādāya kaurava
abravīd ehi yudhyasva yuddhakāmuka kṣatriya
24sarvaśastrāṇi cādatsva yojayasva ca vāhinīm
ahaṃ hi te vineṣyāmi yuddhaśraddhām itaḥ param
25dambhodbhava uvāca
25yady etad astram asmāsu yuktaṃ tāpasa manyase
etenāpi tvayā yotsye yuddhārthī hy aham āgataḥ
26rāma uvāca
26ity uktvā śaravarṣeṇa sarvataḥ samavākirat
dambhodbhavas tāpasaṃ taṃ jighāṃsuḥ sahasainikaḥ
27tasya tān asyato ghorān iṣūn paratanucchidaḥ
kadarthīkṛtya sa munir iṣīkābhir apānudat
28tato 'smai prāsṛjad ghoram aiṣīkam aparājitaḥ
astram apratisaṃdheyaṃ tad adbhutam ivābhavat
29teṣām akṣīṇi karṇāṃś ca nastakāṃś caiva māyayā
nimittavedhī sa munir iṣīkābhiḥ samarpayat
30sa dṛṣṭvā śvetam ākāśam iṣīkābhiḥ samācitam
pādayor nyapatad rājā svasti me 'stv iti cābravīt
31tam abravīn naro rājañ śaraṇyaḥ śaraṇaiṣiṇām
brahmaṇyo bhava dharmātmā mā ca smaivaṃ punaḥ kṛthāḥ
32mā ca darpasamāviṣṭaḥ kṣepsīḥ kāṃś cit kadā cana
alpīyāṃsaṃ viśiṣṭaṃ vā tat te rājan paraṃ hitam
33kṛtaprajño vītalobho nirahaṃkāra ātmavān
dāntaḥ kṣānto mṛduḥ kṣemaḥ prajāḥ pālaya pārthiva
34anujñātaḥ svasti gaccha maivaṃ bhūyaḥ samācareḥ
kuśalaṃ brāhmaṇān pṛccher āvayor vacanād bhṛśam
35tato rājā tayoḥ pādāv abhivādya mahātmanoḥ
pratyājagāma svapuraṃ dharmaṃ caivācinod bhṛśam
36sumahac cāpi tat karma yan nareṇa kṛtaṃ purā
tato guṇaiḥ subahubhiḥ śreṣṭho nārāyaṇo 'bhavat
37tasmād yāvad dhanuḥśreṣṭhe gāṇḍīve 'straṃ na yujyate
tāvat tvaṃ mānam utsṛjya gaccha rājan dhanaṃjayam
38kākudīkaṃ śukaṃ nākam akṣisaṃtarjanaṃ tathā
saṃtānaṃ nartanaṃ ghoram āsyamodakam aṣṭamam
39etair viddhāḥ sarva eva maraṇaṃ yānti mānavāḥ
unmattāś ca viceṣṭante naṣṭasaṃjñā vicetasaḥ
40svapante ca plavante ca chardayanti ca mānavāḥ
mūtrayante ca satataṃ rudanti ca hasanti ca
41asaṃkhyeyā guṇāḥ pārthe tadviśiṣṭo janārdanaḥ
tvam eva bhūyo jānāsi kuntīputraṃ dhanaṃjayam
42naranārāyaṇau yau tau tāv evārjunakeśavau
vijānīhi mahārāja pravīrau puruṣarṣabhau
43yady etad evaṃ jānāsi na ca mām atiśaṅkase
āryāṃ matiṃ samāsthāya śāmya bhārata pāṇḍavaiḥ
44atha cen manyase śreyo na me bhedo bhaved iti
praśāmya bharataśreṣṭha mā ca yuddhe manaḥ kṛthāḥ
45bhavatāṃ ca kuruśreṣṭha kulaṃ bahumataṃ bhuvi
tat tathaivāstu bhadraṃ te svārtham evānucintaya