Book 5 Chapter 93
1vaiśaṃpāyana uvāca
1teṣv āsīneṣu sarveṣu tūṣṇīṃbhūteṣu rājasu
vākyam abhyādade kṛṣṇaḥ sudaṃṣṭro dundubhisvanaḥ
2jīmūta iva gharmānte sarvāṃ saṃśrāvayan sabhām
dhṛtarāṣṭram abhiprekṣya samabhāṣata mādhavaḥ
3kurūṇāṃ pāṇḍavānāṃ ca śamaḥ syād iti bhārata
aprayatnena vīrāṇām etad yatitum āgataḥ
4rājan nānyat pravaktavyaṃ tava niḥśreyasaṃ vacaḥ
viditaṃ hy eva te sarvaṃ veditavyam ariṃdama
5idam adya kulaṃ śreṣṭhaṃ sarvarājasu pārthiva
śrutavṛttopasaṃpannaṃ sarvaiḥ samuditaṃ guṇaiḥ
6kṛpānukampā kāruṇyam ānṛśaṃsyaṃ ca bhārata
tathārjavaṃ kṣamā satyaṃ kuruṣv etad viśiṣyate
7tasminn evaṃvidhe rājan kule mahati tiṣṭhati
tvannimittaṃ viśeṣeṇa neha yuktam asāṃpratam
8tvaṃ hi vārayitā śreṣṭhaḥ kurūṇāṃ kurusattama
mithyā pracaratāṃ tāta bāhyeṣv ābhyantareṣu ca
9te putrās tava kauravya duryodhanapurogamāḥ
dharmārthau pṛṣṭhataḥ kṛtvā pracaranti nṛśaṃsavat
10aśiṣṭā gatamaryādā lobhena hṛtacetasaḥ
sveṣu bandhuṣu mukhyeṣu tad vettha bharatarṣabha
11seyam āpan mahāghorā kuruṣv eva samutthitā
upekṣyamāṇā kauravya pṛthivīṃ ghātayiṣyati
12śakyā ceyaṃ śamayituṃ tvaṃ ced icchasi bhārata
na duṣkaro hy atra śamo mato me bharatarṣabha
13tvayy adhīnaḥ śamo rājan mayi caiva viśāṃ pate
putrān sthāpaya kauravya sthāpayiṣyāmy ahaṃ parān
14ājñā tava hi rājendra kāryā putraiḥ sahānvayaiḥ
hitaṃ balavad apy eṣāṃ tiṣṭhatāṃ tava śāsane
15tava caiva hitaṃ rājan pāṇḍavānām atho hitam
śame prayatamānasya mama śāsanakāṅkṣiṇām
16svayaṃ niṣkalam ālakṣya saṃvidhatsva viśāṃ pate
sahabhūtās tu bharatās tavaiva syur janeśvara
17dharmārthayos tiṣṭha rājan pāṇḍavair abhirakṣitaḥ
na hi śakyās tathābhūtā yatnād api narādhipa
18na hi tvāṃ pāṇḍavair jetuṃ rakṣyamāṇaṃ mahātmabhiḥ
indro 'pi devaiḥ sahitaḥ prasaheta kuto nṛpāḥ
19yatra bhīṣmaś ca droṇaś ca kṛpaḥ karṇo viviṃśatiḥ
aśvatthāmā vikarṇaś ca somadatto 'tha bāhlikaḥ
20saindhavaś ca kaliṅgaś ca kāmbojaś ca sudakṣiṇaḥ
yudhiṣṭhiro bhīmasenaḥ savyasācī yamau tathā
21sātyakiś ca mahātejā yuyutsuś ca mahārathaḥ
ko nu tān viparītātmā yudhyeta bharatarṣabha
22lokasyeśvaratāṃ bhūyaḥ śatrubhiś cāpradhṛṣyatām
prāpsyasi tvam amitraghna sahitaḥ kurupāṇḍavaiḥ
23tasya te pṛthivīpālās tvatsamāḥ pṛthivīpate
śreyāṃsaś caiva rājānaḥ saṃdhāsyante paraṃtapa
24sa tvaṃ putraiś ca pautraiś ca bhrātṛbhiḥ pitṛbhis tathā
suhṛdbhiḥ sarvato guptaḥ sukhaṃ śakṣyasi jīvitum
25etān eva purodhāya satkṛtya ca yathā purā
akhilāṃ bhokṣyase sarvāṃ pṛthivīṃ pṛthivīpate
26etair hi sahitaḥ sarvaiḥ pāṇḍavaiḥ svaiś ca bhārata
anyān vijeṣyase śatrūn eṣa svārthas tavākhilaḥ
27tair evopārjitāṃ bhūmiṃ bhokṣyase ca paraṃtapa
yadi saṃpatsyase putraiḥ sahāmātyair narādhipa
28saṃyuge vai mahārāja dṛśyate sumahān kṣayaḥ
kṣaye cobhayato rājan kaṃ dharmam anupaśyasi
29pāṇḍavair nihataiḥ saṃkhye putrair vāpi mahābalaiḥ
yad vindethāḥ sukhaṃ rājaṃs tad brūhi bharatarṣabha
30śūrāś ca hi kṛtāstrāś ca sarve yuddhābhikāṅkṣiṇaḥ
pāṇḍavās tāvakāś caiva tān rakṣa mahato bhayāt
31na paśyema kurūn sarvān pāṇḍavāṃś caiva saṃyuge
kṣīṇān ubhayataḥ śūrān rathebhyo rathibhir hatān
32samavetāḥ pṛthivyāṃ hi rājāno rājasattama
amarṣavaśam āpannā nāśayeyur imāḥ prajāḥ
33trāhi rājann imaṃ lokaṃ na naśyeyur imāḥ prajāḥ
tvayi prakṛtim āpanne śeṣaṃ syāt kurunandana
34śuklā vadānyā hrīmanta āryāḥ puṇyābhijātayaḥ
anyonyasacivā rājaṃs tān pāhi mahato bhayāt
35śiveneme bhūmipālāḥ samāgamya parasparam
saha bhuktvā ca pītvā ca pratiyāntu yathāgṛham
36suvāsasaḥ sragviṇaś ca satkṛtya bharatarṣabha
amarṣāṃś ca nirākṛtya vairāṇi ca paraṃtapa
37hārdaṃ yat pāṇḍaveṣv āsīt prāpte 'sminn āyuṣaḥ kṣaye
tad eva te bhavatv adya śaśvac ca bharatarṣabha
38bālā vihīnāḥ pitrā te tvayaiva parivardhitāḥ
tān pālaya yathānyāyaṃ putrāṃś ca bharatarṣabha
39bhavataiva hi rakṣyās te vyasaneṣu viśeṣataḥ
mā te dharmas tathaivārtho naśyeta bharatarṣabha
40āhus tvāṃ pāṇḍavā rājann abhivādya prasādya ca
bhavataḥ śāsanād duḥkham anubhūtaṃ sahānugaiḥ
41dvādaśemāni varṣāṇi vane nirvyuṣitāni naḥ
trayodaśaṃ tathājñātaiḥ sajane parivatsaram
42sthātā naḥ samaye tasmin piteti kṛtaniścayāḥ
nāhāsma samayaṃ tāta tac ca no brāhmaṇā viduḥ
43tasmin naḥ samaye tiṣṭha sthitānāṃ bharatarṣabha
nityaṃ saṃkleśitā rājan svarājyāṃśaṃ labhemahi
44tvaṃ dharmam arthaṃ yuñjānaḥ samyaṅ nas trātum arhasi
gurutvaṃ bhavati prekṣya bahūn kleśāṃs titikṣmahe
45sa bhavān mātṛpitṛvad asmāsu pratipadyatām
guror garīyasī vṛttir yā ca śiṣyasya bhārata
46pitrā sthāpayitavyā hi vayam utpatham āsthitāḥ
saṃsthāpaya pathiṣv asmāṃs tiṣṭha rājan svavartmani
47āhuś cemāṃ pariṣadaṃ putrās te bharatarṣabha
dharmajñeṣu sabhāsatsu neha yuktam asāṃpratam
48yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca
hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ
49viddho dharmo hy adharmeṇa sabhāṃ yatra prapadyate
na cāsya śalyaṃ kṛntanti viddhās tatra sabhāsadaḥ
dharma etān ārujati yathā nady anukūlajān
50ye dharmam anupaśyantas tūṣṇīṃ dhyāyanta āsate
te satyam āhur dharmaṃ ca nyāyyaṃ ca bharatarṣabha
51śakyaṃ kim anyad vaktuṃ te dānād anyaj janeśvara
bruvantu vā mahīpālāḥ sabhāyāṃ ye samāsate
dharmārthau saṃpradhāryaiva yadi satyaṃ bravīmy aham
52pramuñcemān mṛtyupāśāt kṣatriyān kṣatriyarṣabha
praśāmya bharataśreṣṭha mā manyuvaśam anvagāḥ
53pitryaṃ tebhyaḥ pradāyāṃśaṃ pāṇḍavebhyo yathocitam
tataḥ saputraḥ siddhārtho bhuṅkṣva bhogān paraṃtapa
54ajātaśatruṃ jānīṣe sthitaṃ dharme satāṃ sadā
saputre tvayi vṛttiṃ ca vartate yāṃ narādhipa
55dāhitaś ca nirastaś ca tvām evopāśritaḥ punaḥ
indraprasthaṃ tvayaivāsau saputreṇa vivāsitaḥ
56sa tatra nivasan sarvān vaśam ānīya pārthivān
tvanmukhān akarod rājan na ca tvām atyavartata
57tasyaivaṃ vartamānasya saubalena jihīrṣatā
rāṣṭrāṇi dhanadhānyaṃ ca prayuktaḥ paramopadhiḥ
58sa tām avasthāṃ saṃprāpya kṛṣṇāṃ prekṣya sabhāgatām
kṣatradharmād ameyātmā nākampata yudhiṣṭhiraḥ
59ahaṃ tu tava teṣāṃ ca śreya icchāmi bhārata
dharmād arthāt sukhāc caiva mā rājan nīnaśaḥ prajāḥ
60anartham arthaṃ manvānā arthaṃ vānartham ātmanaḥ
lobhe 'tiprasṛtān putrān nigṛhṇīṣva viśāṃ pate
61sthitāḥ śuśrūṣituṃ pārthāḥ sthitā yoddhum ariṃdamāḥ
yat te pathyatamaṃ rājaṃs tasmiṃs tiṣṭha paraṃtapa
62tad vākyaṃ pārthivāḥ sarve hṛdayaiḥ samapūjayan
na tatra kaś cid vaktuṃ hi vācaṃ prākrāmad agrataḥ