Book 5 Chapter 92
1vaiśaṃpāyana uvāca
1tathā kathayator eva tayor buddhimatos tadā
śivā nakṣatrasaṃpannā sā vyatīyāya śarvarī
2dharmārthakāmayuktāś ca vicitrārthapadākṣarāḥ
śṛṇvato vividhā vāco vidurasya mahātmanaḥ
3kathābhir anurūpābhiḥ kṛṣṇasyāmitatejasaḥ
akāmasyeva kṛṣṇasya sā vyatīyāya śarvarī
4tatas tu svarasaṃpannā bahavaḥ sūtamāgadhāḥ
śaṅkhadundubhinirghoṣaiḥ keśavaṃ pratyabodhayan
5tata utthāya dāśārha ṛṣabhaḥ sarvasātvatām
sarvam āvaśyakaṃ cakre prātaḥkāryaṃ janārdanaḥ
6kṛtodakāryajapyaḥ sa hutāgniḥ samalaṃkṛtaḥ
tata ādityam udyantam upātiṣṭhata mādhavaḥ
7atha duryodhanaḥ kṛṣṇaṃ śakuniś cāpi saubalaḥ
saṃdhyāṃ tiṣṭhantam abhyetya dāśārham aparājitam
8ācakṣetāṃ tu kṛṣṇasya dhṛtarāṣṭraṃ sabhāgatam
kurūṃś ca bhīṣmapramukhān rājñaḥ sarvāṃś ca pārthivān
9tvām arthayante govinda divi śakram ivāmarāḥ
tāv abhyanandad govindaḥ sāmnā paramavalgunā
10tato vimala āditye brāhmaṇebhyo janārdanaḥ
dadau hiraṇyaṃ vāsāṃsi gāś cāśvāṃś ca paraṃtapaḥ
11visṛṣṭavantaṃ ratnāni dāśārham aparājitam
tiṣṭhantam upasaṃgamya vavande sārathis tadā
12tam upasthitam ājñāya rathaṃ divyaṃ mahāmanāḥ
mahābhraghananirghoṣaṃ sarvaratnavibhūṣitam
13agniṃ pradakṣiṇaṃ kṛtvā brāhmaṇāṃś ca janārdanaḥ
kaustubhaṃ maṇim āmucya śriyā paramayā jvalan
14kurubhiḥ saṃvṛtaḥ kṛṣṇo vṛṣṇibhiś cābhirakṣitaḥ
ātiṣṭhata rathaṃ śauriḥ sarvayādavanandanaḥ
15anvāruroha dāśārhaṃ viduraḥ sarvadharmavit
sarvaprāṇabhṛtāṃ śreṣṭhaṃ sarvadharmabhṛtāṃ varam
16tato duryodhanaḥ kṛṣṇaṃ śakuniś cāpi saubalaḥ
dvitīyena rathenainam anvayātāṃ paraṃtapam
17sātyakiḥ kṛtavarmā ca vṛṣṇīnāṃ ca mahārathāḥ
pṛṣṭhato 'nuyayuḥ kṛṣṇaṃ rathair aśvair gajair api
18teṣāṃ hemapariṣkārā yuktāḥ paramavājibhiḥ
gacchatāṃ ghoṣiṇaś citrāś cāru babhrājire rathāḥ
19saṃmṛṣṭasaṃsiktarajaḥ pratipede mahāpatham
rājarṣicaritaṃ kāle kṛṣṇo dhīmāñ śriyā jvalan
20tataḥ prayāte dāśārhe prāvādyantaikapuṣkarāḥ
śaṅkhāś ca dadhmire tatra vādyāny anyāni yāni ca
21pravīrāḥ sarvalokasya yuvānaḥ siṃhavikramāḥ
parivārya rathaṃ śaurer agacchanta paraṃtapāḥ
22tato 'nye bahusāhasrā vicitrādbhutavāsasaḥ
asiprāsāyudhadharāḥ kṛṣṇasyāsan puraḥsarāḥ
23gajāḥ paraḥśatās tatra varāś cāśvāḥ sahasraśaḥ
prayāntam anvayur vīraṃ dāśārham aparājitam
24puraṃ kurūṇāṃ saṃvṛttaṃ draṣṭukāmaṃ janārdanam
savṛddhabālaṃ sastrīkaṃ rathyāgatam ariṃdamam
25vedikāpāśritābhiś ca samākrāntāny anekaśaḥ
pracalantīva bhāreṇa yoṣidbhir bhavanāny uta
26saṃpūjyamānaḥ kurubhiḥ saṃśṛṇvan vividhāḥ kathāḥ
yathārhaṃ pratisatkurvan prekṣamāṇaḥ śanair yayau
27tataḥ sabhāṃ samāsādya keśavasyānuyāyinaḥ
saśaṅkhair veṇunirghoṣair diśaḥ sarvā vyanādayan
28tataḥ sā samitiḥ sarvā rājñām amitatejasām
saṃprākampata harṣeṇa kṛṣṇāgamanakāṅkṣayā
29tato 'bhyāśagate kṛṣṇe samahṛṣyan narādhipāḥ
śrutvā taṃ rathanirghoṣaṃ parjanyaninadopamam
30āsādya tu sabhādvāram ṛṣabhaḥ sarvasātvatām
avatīrya rathāc chauriḥ kailāsaśikharopamāt
31nagameghapratīkāśāṃ jvalantīm iva tejasā
mahendrasadanaprakhyāṃ praviveśa sabhāṃ tataḥ
32pāṇau gṛhītvā viduraṃ sātyakiṃ ca mahāyaśāḥ
jyotīṃṣy ādityavad rājan kurūn pracchādayañ śriyā
33agrato vāsudevasya karṇaduryodhanāv ubhau
vṛṣṇayaḥ kṛtavarmā ca āsan kṛṣṇasya pṛṣṭhataḥ
34dhṛtarāṣṭraṃ puraskṛtya bhīṣmadroṇādayas tataḥ
āsanebhyo 'calan sarve pūjayanto janārdanam
35abhyāgacchati dāśārhe prajñācakṣur mahāmanāḥ
sahaiva bhīṣmadroṇābhyām udatiṣṭhan mahāyaśāḥ
36uttiṣṭhati mahārāje dhṛtarāṣṭre janeśvare
tāni rājasahasrāṇi samuttasthuḥ samantataḥ
37āsanaṃ sarvatobhadraṃ jāmbūnadapariṣkṛtam
kṛṣṇārthe kalpitaṃ tatra dhṛtarāṣṭrasya śāsanāt
38smayamānas tu rājānaṃ bhīṣmadroṇau ca mādhavaḥ
abhyabhāṣata dharmātmā rājñaś cānyān yathāvayaḥ
39tatra keśavam ānarcuḥ samyag abhyāgataṃ sabhām
rājānaḥ pārthivāḥ sarve kuravaś ca janārdanam
40tatra tiṣṭhan sa dāśārho rājamadhye paraṃtapaḥ
apaśyad antarikṣasthān ṛṣīn parapuraṃjayaḥ
41tatas tān abhisaṃprekṣya nāradapramukhān ṛṣīn
abhyabhāṣata dāśārho bhīṣmaṃ śāṃtanavaṃ śanaiḥ
42pārthivīṃ samitiṃ draṣṭum ṛṣayo 'bhyāgatā nṛpa
nimantryantām āsanaiś ca satkāreṇa ca bhūyasā
43naiteṣv anupaviṣṭeṣu śakyaṃ kena cid āsitum
pūjā prayujyatām āśu munīnāṃ bhāvitātmanām
44ṛṣīñ śāṃtanavo dṛṣṭvā sabhādvāram upasthitān
tvaramāṇas tato bhṛtyān āsanānīty acodayat
45āsanāny atha mṛṣṭāni mahānti vipulāni ca
maṇikāñcanacitrāṇi samājahrus tatas tataḥ
46teṣu tatropaviṣṭeṣu gṛhītārgheṣu bhārata
niṣasādāsane kṛṣṇo rājānaś ca yathāsanam
47duḥśāsanaḥ sātyakaye dadāv āsanam uttamam
viviṃśatir dadau pīṭhaṃ kāñcanaṃ kṛtavarmaṇe
48avidūre 'tha kṛṣṇasya karṇaduryodhanāv ubhau
ekāsane mahātmānau niṣīdatur amarṣaṇau
49gāndhārarājaḥ śakunir gāndhārair abhirakṣitaḥ
niṣasādāsane rājā sahaputro viśāṃ pate
50viduro maṇipīṭhe tu śuklaspardhyājinottare
saṃspṛśann āsanaṃ śaurer mahāmatir upāviśat
51cirasya dṛṣṭvā dāśārhaṃ rājānaḥ sarvapārthivāḥ
amṛtasyeva nātṛpyan prekṣamāṇā janārdanam
52atasīpuṣpasaṃkāśaḥ pītavāsā janārdanaḥ
vyabhrājata sabhāmadhye hemnīvopahito maṇiḥ
53tatas tūṣṇīṃ sarvam āsīd govindagatamānasam
na tatra kaś cit kiṃ cid dhi vyājahāra pumān kva cit