Book 5 Chapter 91
1bhagavān uvāca
1yathā brūyān mahāprājño yathā brūyād vicakṣaṇaḥ
yathā vācyas tvadvidhena suhṛdā madvidhaḥ suhṛt
2dharmārthayuktaṃ tathyaṃ ca yathā tvayy upapadyate
tathā vacanam ukto 'smi tvayaitat pitṛmātṛvat
3satyaṃ prāptaṃ ca yuktaṃ cāpy evam eva yathāttha mām
śṛṇuṣvāgamane hetuṃ vidurāvahito bhava
4daurātmyaṃ dhārtarāṣṭrasya kṣatriyāṇāṃ ca vairitām
sarvam etad ahaṃ jānan kṣattaḥ prāpto 'dya kauravān
5paryastāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām
yo mocayen mṛtyupāśāt prāpnuyād dharmam uttamam
6dharmakāryaṃ yatañ śaktyā na cec chaknoti mānavaḥ
prāpto bhavati tat puṇyam atra me nāsti saṃśayaḥ
7manasā cintayan pāpaṃ karmaṇā nābhirocayan
na prāpnoti phalaṃ tasya evaṃ dharmavido viduḥ
8so 'haṃ yatiṣye praśamaṃ kṣattaḥ kartum amāyayā
kurūṇāṃ sṛñjayānāṃ ca saṃgrāme vinaśiṣyatām
9seyam āpan mahāghorā kuruṣv eva samutthitā
karṇaduryodhanakṛtā sarve hy ete tadanvayāḥ
10vyasanaiḥ kliśyamānaṃ hi yo mitraṃ nābhipadyate
anunīya yathāśakti taṃ nṛśaṃsaṃ vidur budhāḥ
11ā keśagrahaṇān mitram akāryāt saṃnivartayan
avācyaḥ kasya cid bhavati kṛtayatno yathābalam
12tat samarthaṃ śubhaṃ vākyaṃ dharmārthasahitaṃ hitam
dhārtarāṣṭraḥ sahāmātyo grahītuṃ vidurārhati
13hitaṃ hi dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ tathaiva ca
pṛthivyāṃ kṣatriyāṇāṃ ca yatiṣye 'ham amāyayā
14hite prayatamānaṃ māṃ śaṅked duryodhano yadi
hṛdayasya ca me prītir ānṛṇyaṃ ca bhaviṣyati
15jñātīnāṃ hi mitho bhede yan mitraṃ nābhipadyate
sarvayatnena madhyasthaṃ na tan mitraṃ vidur budhāḥ
16na māṃ brūyur adharmajñā mūḍhā asuhṛdas tathā
śakto nāvārayat kṛṣṇaḥ saṃrabdhān kurupāṇḍavān
17ubhayoḥ sādhayann artham aham āgata ity uta
tatra yatnam ahaṃ kṛtvā gaccheyaṃ nṛṣv avācyatām
18mama dharmārthayuktaṃ hi śrutvā vākyam anāmayam
na ced ādāsyate bālo diṣṭasya vaśam eṣyati
19ahāpayan pāṇḍavārthaṃ yathāvac; chamaṃ kurūṇāṃ yadi cācareyam
puṇyaṃ ca me syāc caritaṃ mahārthaṃ; mucyeraṃś ca kuravo mṛtyupāśāt
20api vācaṃ bhāṣamāṇasya kāvyāṃ; dharmārāmām arthavatīm ahiṃsrām
avekṣeran dhārtarāṣṭrāḥ samarthāṃ; māṃ ca prāptaṃ kuravaḥ pūjayeyuḥ
21na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ
kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ
22vaiśaṃpāyana uvāca
22ity evam uktvā vacanaṃ vṛṣṇīnām ṛṣabhas tadā
śayane sukhasaṃsparśe śiśye yadusukhāvahaḥ