Book 5 Chapter 90
1vaiśaṃpāyana uvāca
1taṃ bhuktavantam āśvastaṃ niśāyāṃ viduro 'bravīt
nedaṃ samyag vyavasitaṃ keśavāgamanaṃ tava
2arthadharmātigo mūḍhaḥ saṃrambhī ca janārdana
mānaghno mānakāmaś ca vṛddhānāṃ śāsanātigaḥ
3dharmaśāstrātigo mando durātmā pragrahaṃ gataḥ
aneyaḥ śreyasāṃ pāpo dhārtarāṣṭro janārdana
4kāmātmā prājñamānī ca mitradhruk sarvaśaṅkitaḥ
akartā cākṛtajñaś ca tyaktadharmaḥ priyānṛtaḥ
5etaiś cānyaiś ca bahubhir doṣair eṣa samanvitaḥ
tvayocyamānaḥ śreyo 'pi saṃrambhān na grahīṣyati
6senāsamudayaṃ dṛṣṭvā pārthivaṃ madhusūdana
kṛtārthaṃ manyate bāla ātmānam avicakṣaṇaḥ
7ekaḥ karṇaḥ parāñ jetuṃ samartha iti niścitam
dhārtarāṣṭrasya durbuddheḥ sa śamaṃ nopayāsyati
8bhīṣme droṇe kṛpe karṇe droṇaputre jayadrathe
bhūyasīṃ vartate vṛttiṃ na śame kurute manaḥ
9niścitaṃ dhārtarāṣṭrāṇāṃ sakarṇānāṃ janārdana
bhīṣmadroṇakṛpān pārthā na śaktāḥ prativīkṣitum
10saṃvic ca dhārtarāṣṭrāṇāṃ sarveṣām eva keśava
śame prayatamānasya tava saubhrātrakāṅkṣiṇaḥ
11na pāṇḍavānām asmābhiḥ pratideyaṃ yathocitam
iti vyavasitās teṣu vacanaṃ syān nirarthakam
12yatra sūktaṃ duruktaṃ ca samaṃ syān madhusūdana
na tatra pralapet prājño badhireṣv iva gāyanaḥ
13avijānatsu mūḍheṣu nirmaryādeṣu mādhava
na tvaṃ vākyaṃ bruvan yuktaś cāṇḍāleṣu dvijo yathā
14so 'yaṃ balastho mūḍhaś ca na kariṣyati te vacaḥ
tasmin nirarthakaṃ vākyam uktaṃ saṃpatsyate tava
15teṣāṃ samupaviṣṭānāṃ sarveṣāṃ pāpacetasām
tava madhyāvataraṇaṃ mama kṛṣṇa na rocate
16durbuddhīnām aśiṣṭānāṃ bahūnāṃ pāpacetasām
pratīpaṃ vacanaṃ madhye tava kṛṣṇa na rocate
17anupāsitavṛddhatvāc chriyā mohāc ca darpitaḥ
vayodarpād amarṣāc ca na te śreyo grahīṣyati
18balaṃ balavad apy asya yadi vakṣyasi mādhava
tvayy asya mahatī śaṅkā na kariṣyati te vacaḥ
19nedam adya yudhā śakyam indreṇāpi sahāmaraiḥ
iti vyavasitāḥ sarve dhārtarāṣṭrā janārdana
20teṣv evam upapanneṣu kāmakrodhānuvartiṣu
samartham api te vākyam asamarthaṃ bhaviṣyati
21madhye tiṣṭhan hastyanīkasya mando; rathāśvayuktasya balasya mūḍhaḥ
duryodhano manyate vītamanyuḥ; kṛtsnā mayeyaṃ pṛthivī jiteti
22āśaṃsate dhṛtarāṣṭrasya putro; mahārājyam asapatnaṃ pṛthivyām
tasmiñ śamaḥ kevalo nopalabhyo; baddhaṃ santam āgataṃ manyate 'rtham
23paryasteyaṃ pṛthivī kālapakvā; duryodhanārthe pāṇḍavān yoddhukāmāḥ
samāgatāḥ sarvayodhāḥ pṛthivyāṃ; rājānaś ca kṣitipālaiḥ sametāḥ
24sarve caite kṛtavairāḥ purastāt; tvayā rājāno hṛtasārāś ca kṛṣṇa
tavodvegāt saṃśritā dhārtarāṣṭrān; susaṃhatāḥ saha karṇena vīrāḥ
25tyaktātmānaḥ saha duryodhanena; sṛṣṭā yoddhuṃ pāṇḍavān sarvayodhāḥ
teṣāṃ madhye praviśethā yadi tvaṃ; na tan mataṃ mama dāśārha vīra
26teṣāṃ samupaviṣṭānāṃ bahūnāṃ duṣṭacetasām
kathaṃ madhyaṃ prapadyethāḥ śatrūṇāṃ śatrukarśana
27sarvathā tvaṃ mahābāho devair api durutsahaḥ
prabhāvaṃ pauruṣaṃ buddhiṃ jānāmi tava śatruhan
28yā me prītiḥ pāṇḍaveṣu bhūyaḥ sā tvayi mādhava
premṇā ca bahumānāc ca sauhṛdāc ca bravīmy aham