Book 5 Chapter 89
1vaiśaṃpāyana uvāca
1pṛthām āmantrya govindaḥ kṛtvā cāpi pradakṣiṇam
duryodhanagṛhaṃ śaurir abhyagacchad ariṃdamaḥ
2lakṣmyā paramayā yuktaṃ puraṃdaragṛhopamam
tasya kakṣyā vyatikramya tisro dvāḥsthair avāritaḥ
3tato 'bhraghanasaṃkāśaṃ girikūṭam ivocchritam
śriyā jvalantaṃ prāsādam āruroha mahāyaśāḥ
4tatra rājasahasraiś ca kurubhiś cābhisaṃvṛtam
dhārtarāṣṭraṃ mahābāhuṃ dadarśāsīnam āsane
5duḥśāsanaṃ ca karṇaṃ ca śakuniṃ cāpi saubalam
duryodhanasamīpe tān āsanasthān dadarśa saḥ
6abhyāgacchati dāśārhe dhārtarāṣṭro mahāyaśāḥ
udatiṣṭhat sahāmātyaḥ pūjayan madhusūdanam
7sametya dhārtarāṣṭreṇa sahāmātyena keśavaḥ
rājabhis tatra vārṣṇeyaḥ samāgacchad yathāvayaḥ
8tatra jāmbūnadamayaṃ paryaṅkaṃ supariṣkṛtam
vividhāstaraṇāstīrṇam abhyupāviśad acyutaḥ
9tasmin gāṃ madhuparkaṃ ca upahṛtya janārdane
nivedayām āsa tadā gṛhān rājyaṃ ca kauravaḥ
10tatra govindam āsīnaṃ prasannādityavarcasam
upāsāṃ cakrire sarve kuravo rājabhiḥ saha
11tato duryodhano rājā vārṣṇeyaṃ jayatāṃ varam
nyamantrayad bhojanena nābhyanandac ca keśavaḥ
12tato duryodhanaḥ kṛṣṇam abravīd rājasaṃsadi
mṛdupūrvaṃ śaṭhodarkaṃ karṇam ābhāṣya kauravaḥ
13kasmād annāni pānāni vāsāṃsi śayanāni ca
tvadartham upanītāni nāgrahīs tvaṃ janārdana
14ubhayoś cādadaḥ sāhyam ubhayoś ca hite rataḥ
saṃbandhī dayitaś cāsi dhṛtarāṣṭrasya mādhava
15tvaṃ hi govinda dharmārthau vettha tattvena sarvaśaḥ
tatra kāraṇam icchāmi śrotuṃ cakragadādhara
16sa evam ukto govindaḥ pratyuvāca mahāmanāḥ
oghameghasvanaḥ kāle pragṛhya vipulaṃ bhujam
17anambūkṛtam agrastam anirastam asaṃkulam
rājīvanetro rājānaṃ hetumadvākyam uttamam
18kṛtārthā bhuñjate dūtāḥ pūjāṃ gṛhṇanti caiva hi
kṛtārthaṃ māṃ sahāmātyas tvam arciṣyasi bhārata
19evam uktaḥ pratyuvāca dhārtarāṣṭro janārdanam
na yuktaṃ bhavatāsmāsu pratipattum asāṃpratam
20kṛtārthaṃ cākṛtārthaṃ ca tvāṃ vayaṃ madhusūdana
yatāmahe pūjayituṃ govinda na ca śaknumaḥ
21na ca tat kāraṇaṃ vidmo yasmin no madhusūdana
pūjāṃ kṛtāṃ prīyamāṇair nāmaṃsthāḥ puruṣottama
22vairaṃ no nāsti bhavatā govinda na ca vigrahaḥ
sa bhavān prasamīkṣyaitan nedṛśaṃ vaktum arhati
23evam uktaḥ pratyuvāca dhārtarāṣṭraṃ janārdanaḥ
abhivīkṣya sahāmātyaṃ dāśārhaḥ prahasann iva
24nāhaṃ kāmān na saṃrambhān na dveṣān nārthakāraṇāt
na hetuvādāl lobhād vā dharmaṃ jahyāṃ kathaṃ cana
25saṃprītibhojyāny annāni āpadbhojyāni vā punaḥ
na ca saṃprīyase rājan na cāpy āpadgatā vayam
26akasmād dviṣase rājañ janmaprabhṛti pāṇḍavān
priyānuvartino bhrātṝn sarvaiḥ samuditān guṇaiḥ
27akasmāc caiva pārthānāṃ dveṣaṇaṃ nopapadyate
dharme sthitāḥ pāṇḍaveyāḥ kas tān kiṃ vaktum arhati
28yas tān dveṣṭi sa māṃ dveṣṭi yas tān anu sa mām anu
aikātmyaṃ māṃ gataṃ viddhi pāṇḍavair dharmacāribhiḥ
29kāmakrodhānuvartī hi yo mohād virurutsate
guṇavantaṃ ca yo dveṣṭi tam āhuḥ puruṣādhamam
30yaḥ kalyāṇaguṇāñ jñātīn mohāl lobhād didṛkṣate
so 'jitātmājitakrodho na ciraṃ tiṣṭhati śriyam
31atha yo guṇasaṃpannān hṛdayasyāpriyān api
priyeṇa kurute vaśyāṃś ciraṃ yaśasi tiṣṭhati
32sarvam etad abhoktavyam annaṃ duṣṭābhisaṃhitam
kṣattur ekasya bhoktavyam iti me dhīyate matiḥ
33evam uktvā mahābāhur duryodhanam amarṣaṇam
niścakrāma tataḥ śubhrād dhārtarāṣṭraniveśanāt
34niryāya ca mahābāhur vāsudevo mahāmanāḥ
niveśāya yayau veśma vidurasya mahātmanaḥ
35tam abhyagacchad droṇaś ca kṛpo bhīṣmo 'tha bāhlikaḥ
kuravaś ca mahābāhuṃ vidurasya gṛhe sthitam
36te 'bhigamyābruvaṃs tatra kuravo madhusūdanam
nivedayāmo vārṣṇeya saratnāṃs te gṛhānvayam
37tān uvāca mahātejāḥ kauravān madhusūdanaḥ
sarve bhavanto gacchantu sarvā me 'pacitiḥ kṛtā
38yāteṣu kuruṣu kṣattā dāśārham aparājitam
abhyarcayām āsa tadā sarvakāmaiḥ prayatnavān
39tataḥ kṣattānnapānāni śucīni guṇavanti ca
upāharad anekāni keśavāya mahātmane
40tair tarpayitvā prathamaṃ brāhmaṇān madhusūdanaḥ
vedavidbhyo dadau kṛṣṇaḥ paramadraviṇāny api
41tato 'nuyāyibhiḥ sārdhaṃ marudbhir iva vāsavaḥ
vidurānnāni bubhuje śucīni guṇavanti ca