Book 5 Chapter 88
1vaiśaṃpāyana uvāca
1athopagamya viduram aparāhṇe janārdanaḥ
pitṛṣvasāraṃ govindaḥ so 'bhyagacchad ariṃdamaḥ
2sā dṛṣṭvā kṛṣṇam āyāntaṃ prasannādityavarcasam
kaṇṭhe gṛhītvā prākrośat pṛthā pārthān anusmaran
3teṣāṃ sattvavatāṃ madhye govindaṃ sahacāriṇam
cirasya dṛṣṭvā vārṣṇeyaṃ bāṣpam āhārayat pṛthā
4sābravīt kṛṣṇam āsīnaṃ kṛtātithyaṃ yudhāṃ patim
bāṣpagadgadapūrṇena mukhena pariśuṣyatā
5ye te bālyāt prabhṛtyeva guruśuśrūṣaṇe ratāḥ
parasparasya suhṛdaḥ saṃmatāḥ samacetasaḥ
6nikṛtyā bhraṃśitā rājyāj janārhā nirjanaṃ gatāḥ
vinītakrodhaharṣāś ca brahmaṇyāḥ satyavādinaḥ
7tyaktvā priyasukhe pārthā rudantīm apahāya mām
ahārṣuś ca vanaṃ yāntaḥ samūlaṃ hṛdayaṃ mama
8atadarhā mahātmānaḥ kathaṃ keśava pāṇḍavāḥ
ūṣur mahāvane tāta siṃhavyāghragajākule
9bālā vihīnāḥ pitrā te mayā satatalālitāḥ
apaśyantaḥ svapitarau katham ūṣur mahāvane
10śaṅkhadundubhinirghoṣair mṛdaṅgair vaiṇavair api
pāṇḍavāḥ samabodhyanta bālyāt prabhṛti keśava
11ye sma vāraṇaśabdena hayānāṃ heṣitena ca
rathanemininādaiś ca vyabodhyanta sadā gṛhe
12śaṅkhabherīninādena veṇuvīṇānunādinā
puṇyāhaghoṣamiśreṇa pūjyamānā dvijātibhiḥ
13vastrai ratnair alaṃkāraiḥ pūjayanto dvijanmanaḥ
gīrbhir maṅgalayuktābhir brāhmaṇānāṃ mahātmanām
14arcitair arcanārhaiś ca stuvadbhir abhinanditāḥ
prāsādāgreṣv abodhyanta rāṅkavājinaśāyinaḥ
15te nūnaṃ ninadaṃ śrutvā śvāpadānāṃ mahāvane
na smopayānti nidrāṃ vai atadarhā janārdana
16bherīmṛdaṅganinadaiḥ śaṅkhavaiṇavanisvanaiḥ
strīṇāṃ gītaninādaiś ca madhurair madhusūdana
17bandimāgadhasūtaiś ca stuvadbhir bodhitāḥ katham
mahāvane vyabodhyanta śvāpadānāṃ rutena te
18hrīmān satyadhṛtir dānto bhūtānām anukampitā
kāmadveṣau vaśe kṛtvā satāṃ vartmānuvartate
19ambarīṣasya māndhātur yayāter nahuṣasya ca
bharatasya dilīpasya śiber auśīnarasya ca
20rājarṣīṇāṃ purāṇānāṃ dhuraṃ dhatte durudvahām
śīlavṛttopasaṃpanno dharmajñaḥ satyasaṃgaraḥ
21rājā sarvaguṇopetas trailokyasyāpi yo bhavet
ajātaśatrur dharmātmā śuddhajāmbūnadaprabhaḥ
22śreṣṭhaḥ kuruṣu sarveṣu dharmataḥ śrutavṛttataḥ
priyadarśano dīrghabhujaḥ kathaṃ kṛṣṇa yudhiṣṭhiraḥ
23yaḥ sa nāgāyutaprāṇo vātaraṃhā vṛkodaraḥ
amarṣī pāṇḍavo nityaṃ priyo bhrātuḥ priyaṃkaraḥ
24kīcakasya ca sajñāter yo hantā madhusūdana
śūraḥ krodhavaśānāṃ ca hiḍimbasya bakasya ca
25parākrame śakrasamo vāyuvegasamo jave
maheśvarasamaḥ krodhe bhīmaḥ praharatāṃ varaḥ
26krodhaṃ balam amarṣaṃ ca yo nidhāya paraṃtapaḥ
jitātmā pāṇḍavo 'marṣī bhrātus tiṣṭhati śāsane
27tejorāśiṃ mahātmānaṃ balaugham amitaujasam
bhīmaṃ pradarśanenāpi bhīmasenaṃ janārdana
taṃ mamācakṣva vārṣṇeya katham adya vṛkodaraḥ
28āste parighabāhuḥ sa madhyamaḥ pāṇḍavo 'cyuta
arjunenārjuno yaḥ sa kṛṣṇa bāhusahasriṇā
dvibāhuḥ spardhate nityam atītenāpi keśava
29kṣipaty ekena vegena pañca bāṇaśatāni yaḥ
iṣvastre sadṛśo rājñaḥ kārtavīryasya pāṇḍavaḥ
30tejasādityasadṛśo maharṣipratimo dame
kṣamayā pṛthivītulyo mahendrasamavikramaḥ
31ādhirājyaṃ mahad dīptaṃ prathitaṃ madhusūdana
āhṛtaṃ yena vīryeṇa kurūṇāṃ sarvarājasu
32yasya bāhubalaṃ ghoraṃ kauravāḥ paryupāsate
sa sarvarathināṃ śreṣṭhaḥ pāṇḍavaḥ satyavikramaḥ
33yo 'pāśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ
sa te bhrātā sakhā caiva katham adya dhanaṃjayaḥ
34dayāvān sarvabhūteṣu hrīniṣedho mahāstravit
mṛduś ca sukumāraś ca dhārmikaś ca priyaś ca me
35sahadevo maheṣvāsaḥ śūraḥ samitiśobhanaḥ
bhrātṝṇāṃ kṛṣṇa śuśrūṣur dharmārthakuśalo yuvā
36sadaiva sahadevasya bhrātaro madhusūdana
vṛttaṃ kalyāṇavṛttasya pūjayanti mahātmanaḥ
37jyeṣṭhāpacāyinaṃ vīraṃ sahadevaṃ yudhāṃ patim
śuśrūṣuṃ mama vārṣṇeya mādrīputraṃ pracakṣva me
38sukumāro yuvā śūro darśanīyaś ca pāṇḍavaḥ
bhrātṝṇāṃ kṛṣṇa sarveṣāṃ priyaḥ prāṇo bahiścaraḥ
39citrayodhī ca nakulo maheṣvāso mahābalaḥ
kaccit sa kuśalī kṛṣṇa vatso mama sukhaidhitaḥ
40sukhocitam aduḥkhārhaṃ sukumāraṃ mahāratham
api jātu mahābāho paśyeyaṃ nakulaṃ punaḥ
41pakṣmasaṃpātaje kāle nakulena vinākṛtā
na labhāmi sukhaṃ vīra sādya jīvāmi paśya mām
42sarvaiḥ putraiḥ priyatamā draupadī me janārdana
kulīnā śīlasaṃpannā sarvaiḥ samuditā guṇaiḥ
43putralokāt patilokān vṛṇvānā satyavādinī
priyān putrān parityajya pāṇḍavān anvapadyata
44mahābhijanasaṃpannā sarvakāmaiḥ supūjitā
īśvarī sarvakalyāṇī draupadī katham acyuta
45patibhiḥ pañcabhiḥ śūrair agnikalpaiḥ prahāribhiḥ
upapannā maheṣvāsair draupadī duḥkhabhāginī
46caturdaśam imaṃ varṣaṃ yan nāpaśyam ariṃdama
putrādhibhiḥ paridyūnāṃ draupadīṃ satyavādinīm
47na nūnaṃ karmabhiḥ puṇyair aśnute puruṣaḥ sukham
draupadī cet tathāvṛttā nāśnute sukham avyayam
48na priyo mama kṛṣṇāya bībhatsur na yudhiṣṭhiraḥ
bhīmaseno yamau vāpi yad apaśyaṃ sabhāgatām
49na me duḥkhataraṃ kiṃ cid bhūtapūrvaṃ tato 'dhikam
yad draupadīṃ nivātasthāṃ śvaśurāṇāṃ samīpagām
50ānāyitām anāryeṇa krodhalobhānuvartinā
sarve praikṣanta kurava ekavastrāṃ sabhāgatām
51tatraiva dhṛtarāṣṭraś ca mahārājaś ca bāhlikaḥ
kṛpaś ca somadattaś ca nirviṇṇāḥ kuravas tathā
52tasyāṃ saṃsadi sarvasyāṃ kṣattāraṃ pūjayāmy aham
vṛttena hi bhavaty āryo na dhanena na vidyayā
53tasya kṛṣṇa mahābuddher gambhīrasya mahātmanaḥ
kṣattuḥ śīlam alaṃkāro lokān viṣṭabhya tiṣṭhati
54sā śokārtā ca hṛṣṭā ca dṛṣṭvā govindam āgatam
nānāvidhāni duḥkhāni sarvāṇy evānvakīrtayat
55pūrvair ācaritaṃ yat tat kurājabhir ariṃdama
akṣadyūtaṃ mṛgavadhaḥ kaccid eṣāṃ sukhāvaham
56tan māṃ dahati yat kṛṣṇā sabhāyāṃ kurusaṃnidhau
dhārtarāṣṭraiḥ parikliṣṭā yathā nakuśalaṃ tathā
57nirvāsanaṃ ca nagarāt pravrajyā ca paraṃtapa
nānāvidhānāṃ duḥkhānām āvāso 'smi janārdana
ajñātacaryā bālānām avarodhaś ca keśava
58na sma kleśatamaṃ me syāt putraiḥ saha paraṃtapa
duryodhanena nikṛtā varṣam adya caturdaśam
59duḥkhād api sukhaṃ na syād yadi puṇyaphalakṣayaḥ
na me viśeṣo jātv āsīd dhārtarāṣṭreṣu pāṇḍavaiḥ
60tena satyena kṛṣṇa tvāṃ hatāmitraṃ śriyā vṛtam
asmād vimuktaṃ saṃgrāmāt paśyeyaṃ pāṇḍavaiḥ saha
naiva śakyāḥ parājetuṃ sattvaṃ hy eṣāṃ tathāgatam
61pitaraṃ tv eva garheyaṃ nātmānaṃ na suyodhanam
yenāhaṃ kuntibhojāya dhanaṃ dhūrtair ivārpitā
62bālāṃ mām āryakas tubhyaṃ krīḍantīṃ kanduhastakām
adadāt kuntibhojāya sakhā sakhye mahātmane
63sāhaṃ pitrā ca nikṛtā śvaśuraiś ca paraṃtapa
atyantaduḥkhitā kṛṣṇa kiṃ jīvitaphalaṃ mama
64yan mā vāg abravīn naktaṃ sūtake savyasācinaḥ
putras te pṛthivīṃ jetā yaśaś cāsya divaṃ spṛśet
65hatvā kurūn grāmajanye rājyaṃ prāpya dhanaṃjayaḥ
bhrātṛbhiḥ saha kaunteyas trīn medhān āhariṣyati
66nāhaṃ tām abhyasūyāmi namo dharmāya vedhase
kṛṣṇāya mahate nityaṃ dharmo dhārayati prajāḥ
67dharmaś ced asti vārṣṇeya tathā satyaṃ bhaviṣyati
tvaṃ cāpi tat tathā kṛṣṇa sarvaṃ saṃpādayiṣyasi
68na māṃ mādhava vaidhavyaṃ nārthanāśo na vairitā
tathā śokāya bhavati yathā putrair vinābhavaḥ
69yāhaṃ gāṇḍīvadhanvānaṃ sarvaśastrabhṛtāṃ varam
dhanaṃjayaṃ na paśyāmi kā śāntir hṛdayasya me
70idaṃ caturdaśaṃ varṣaṃ yan nāpaśyaṃ yudhiṣṭhiram
dhanaṃjayaṃ ca govinda yamau taṃ ca vṛkodaram
71jīvanāśaṃ pranaṣṭānāṃ śrāddhaṃ kurvanti mānavāḥ
arthatas te mama mṛtās teṣāṃ cāhaṃ janārdana
72brūyā mādhava rājānaṃ dharmātmānaṃ yudhiṣṭhiram
bhūyāṃs te hīyate dharmo mā putraka vṛthā kṛthāḥ
73parāśrayā vāsudeva yā jīvāmi dhig astu mām
vṛtteḥ kṛpaṇalabdhāyā apratiṣṭhaiva jyāyasī
74atho dhanaṃjayaṃ brūyā nityodyuktaṃ vṛkodaram
yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ
75asmiṃś ced āgate kāle kālo vo 'tikramiṣyati
lokasaṃbhāvitāḥ santaḥ sunṛśaṃsaṃ kariṣyatha
76nṛśaṃsena ca vo yuktāṃs tyajeyaṃ śāśvatīḥ samāḥ
kāle hi samanuprāpte tyaktavyam api jīvitam
77mādrīputrau ca vaktavyau kṣatradharmaratau sadā
vikrameṇārjitān bhogān vṛṇītaṃ jīvitād api
78vikramādhigatā hy arthāḥ kṣatradharmeṇa jīvataḥ
mano manuṣyasya sadā prīṇanti puruṣottama
79gatvā brūhi mahābāho sarvaśastrabhṛtāṃ varam
arjunaṃ pāṇḍavaṃ vīraṃ draupadyāḥ padavīṃ cara
80viditau hi tavātyantaṃ kruddhāv iva yathāntakau
bhīmārjunau nayetāṃ hi devān api parāṃ gatim
81tayoś caitad avajñānaṃ yat sā kṛṣṇā sabhāṃ gatā
duḥśāsanaś ca karṇaś ca paruṣāṇy abhyabhāṣatām
82duryodhano bhīmasenam abhyagacchan manasvinam
paśyatāṃ kurumukhyānāṃ tasya drakṣyati yat phalam
83na hi vairaṃ samāsādya praśāmyati vṛkodaraḥ
sucirād api bhīmasya na hi vairaṃ praśāmyati
yāvadantaṃ na nayati śātravāñ śatrukarśanaḥ
84na duḥkhaṃ rājyaharaṇaṃ na ca dyūte parājayaḥ
pravrājanaṃ ca putrāṇāṃ na me tad duḥkhakāraṇam
85yat tu sā bṛhatī śyāmā ekavastrā sabhāṃ gatā
aśṛṇot paruṣā vācas tato duḥkhataraṃ nu kim
86strīdharmiṇī varārohā kṣatradharmaratā sadā
nādhyagacchat tathā nāthaṃ kṛṣṇā nāthavatī satī
87yasyā mama saputrāyās tvaṃ nātho madhusūdana
rāmaś ca balināṃ śreṣṭhaḥ pradyumnaś ca mahārathaḥ
88sāham evaṃvidhaṃ duḥkhaṃ sahe 'dya puruṣottama
bhīme jīvati durdharṣe vijaye cāpalāyini
89tata āśvāsayām āsa putrādhibhir abhiplutām
pitṛṣvasāraṃ śocantīṃ śauriḥ pārthasakhaḥ pṛthām
90kā nu sīmantinī tvādṛg lokeṣv asti pitṛṣvasaḥ
śūrasya rājño duhitā ājamīḍhakulaṃ gatā
91mahākulīnā bhavatī hradād dhradam ivāgatā
īśvarī sarvakalyāṇī bhartrā paramapūjitā
92vīrasūr vīrapatnī ca sarvaiḥ samuditā guṇaiḥ
sukhaduḥkhe mahāprājñe tvādṛśī soḍhum arhati
93nidrātandrī krodhaharṣau kṣutpipāse himātapau
etāni pārthā nirjitya nityaṃ vīrāḥ sukhe ratāḥ
94tyaktagrāmyasukhāḥ pārthā nityaṃ vīrasukhapriyāḥ
na te svalpena tuṣyeyur mahotsāhā mahābalāḥ
95antaṃ dhīrā niṣevante madhyaṃ grāmyasukhapriyāḥ
uttamāṃś ca parikleśān bhogāṃś cātīva mānuṣān
96anteṣu remire dhīrā na te madhyeṣu remire
antaprāptiṃ sukhām āhur duḥkham antaram antayoḥ
97abhivādayanti bhavatīṃ pāṇḍavāḥ saha kṛṣṇayā
ātmānaṃ ca kuśalinaṃ nivedyāhur anāmayam
98arogān sarvasiddhārthān kṣipraṃ drakṣyasi pāṇḍavān
īśvarān sarvalokasya hatāmitrāñ śriyā vṛtān
99evam āśvāsitā kuntī pratyuvāca janārdanam
putrādhibhir abhidhvastā nigṛhyābuddhijaṃ tamaḥ
100yad yat teṣāṃ mahābāho pathyaṃ syān madhusūdana
yathā yathā tvaṃ manyethāḥ kuryāḥ kṛṣṇa tathā tathā
101avilopena dharmasya anikṛtyā paraṃtapa
prabhāvajñāsmi te kṛṣṇa satyasyābhijanasya ca
102vyavasthāyāṃ ca mitreṣu buddhivikramayos tathā
tvam eva naḥ kule dharmas tvaṃ satyaṃ tvaṃ tapo mahat
103tvaṃ trātā tvaṃ mahad brahma tvayi sarvaṃ pratiṣṭhitam
yathaivāttha tathaivaitat tvayi satyaṃ bhaviṣyati
104tām āmantrya ca govindaḥ kṛtvā cābhipradakṣiṇam
prātiṣṭhata mahābāhur duryodhanagṛhān prati