Book 5 Chapter 87
1vaiśaṃpāyana uvāca
1prātar utthāya kṛṣṇas tu kṛtavān sarvam āhnikam
brāhmaṇair abhyanujñātaḥ prayayau nagaraṃ prati
2taṃ prayāntaṃ mahābāhum anujñāpya tato nṛpa
paryavartanta te sarve vṛkasthalanivāsinaḥ
3dhārtarāṣṭrās tam āyāntaṃ pratyujjagmuḥ svalaṃkṛtāḥ
duryodhanam ṛte sarve bhīṣmadroṇakṛpādayaḥ
4paurāś ca bahulā rājan hṛṣīkeśaṃ didṛkṣavaḥ
yānair bahuvidhair anye padbhir eva tathāpare
5sa vai pathi samāgamya bhīṣmeṇākliṣṭakarmaṇā
droṇena dhārtarāṣṭraiś ca tair vṛto nagaraṃ yayau
6kṛṣṇasaṃmānanārthaṃ ca nagaraṃ samalaṃkṛtam
babhūvū rājamārgāś ca bahuratnasamācitāḥ
7na sma kaś cid gṛhe rājaṃs tad āsīd bharatarṣabha
na strī na vṛddho na śiśur vāsudevadidṛkṣayā
8rājamārge narā na sma saṃbhavanty avaniṃ gatāḥ
tathā hi sumahad rājan hṛṣīkeśapraveśane
9āvṛtāni varastrībhir gṛhāṇi sumahānty api
pracalantīva bhāreṇa dṛśyante sma mahītale
10tathā ca gatimantas te vāsudevasya vājinaḥ
pranaṣṭagatayo 'bhūvan rājamārge narair vṛte
11sa gṛhaṃ dhṛtarāṣṭrasya prāviśac chatrukarśanaḥ
pāṇḍuraṃ puṇḍarīkākṣaḥ prāsādair upaśobhitam
12tisraḥ kakṣyā vyatikramya keśavo rājaveśmanaḥ
vaicitravīryaṃ rājānam abhyagacchad ariṃdamaḥ
13abhyāgacchati dāśārhe prajñācakṣur nareśvaraḥ
sahaiva droṇabhīṣmābhyām udatiṣṭhan mahāyaśāḥ
14kṛpaś ca somadattaś ca mahārājaś ca bāhlikaḥ
āsanebhyo 'calan sarve pūjayanto janārdanam
15tato rājānam āsādya dhṛtarāṣṭraṃ yaśasvinam
sa bhīṣmaṃ pūjayām āsa vārṣṇeyo vāgbhir añjasā
16teṣu dharmānupūrvīṃ tāṃ prayujya madhusūdanaḥ
yathāvayaḥ samīyāya rājabhis tatra mādhavaḥ
17atha droṇaṃ saputraṃ sa bāhlīkaṃ ca yaśasvinam
kṛpaṃ ca somadattaṃ ca samīyāya janārdanaḥ
18tatrāsīd ūrjitaṃ mṛṣṭaṃ kāñcanaṃ mahad āsanam
śāsanād dhṛtarāṣṭrasya tatropāviśad acyutaḥ
19atha gāṃ madhuparkaṃ cāpy udakaṃ ca janārdane
upajahrur yathānyāyaṃ dhṛtarāṣṭrapurohitāḥ
20kṛtātithyas tu govindaḥ sarvān parihasan kurūn
āste saṃbandhakaṃ kurvan kurubhiḥ parivāritaḥ
21so 'rcito dhṛtarāṣṭreṇa pūjitaś ca mahāyaśāḥ
rājānaṃ samanujñāpya nirākrāmad ariṃdamaḥ
22taiḥ sametya yathānyāyaṃ kurubhiḥ kurusaṃsadi
vidurāvasathaṃ ramyam upātiṣṭhata mādhavaḥ
23viduraḥ sarvakalyāṇair abhigamya janārdanam
arcayām āsa dāśārhaṃ sarvakāmair upasthitam
24kṛtātithyaṃ tu govindaṃ viduraḥ sarvadharmavit
kuśalaṃ pāṇḍuputrāṇām apṛcchan madhusūdanam
25prīyamāṇasya suhṛdo viduṣo buddhisattamaḥ
dharmanityasya ca tadā gatadoṣasya dhīmataḥ
26tasya sarvaṃ savistāraṃ pāṇḍavānāṃ viceṣṭitam
kṣattur ācaṣṭa dāśārhaḥ sarvapratyakṣadarśivān