Book 5 Chapter 83
1vaiśaṃpāyana uvāca
1tathā dūtaiḥ samājñāya āyāntaṃ madhusūdanam
dhṛtarāṣṭro 'bravīd bhīṣmam arcayitvā mahābhujam
2droṇaṃ ca saṃjayaṃ caiva viduraṃ ca mahāmatim
duryodhanaṃ ca sāmātyaṃ hṛṣṭaromābravīd idam
3adbhutaṃ mahad āścaryaṃ śrūyate kurunandana
striyo bālāś ca vṛddhāś ca kathayanti gṛhe gṛhe
4satkṛtyācakṣate cānye tathaivānye samāgatāḥ
pṛthagvādāś ca vartante catvareṣu sabhāsu ca
5upayāsyati dāśārhaḥ pāṇḍavārthe parākramī
sa no mānyaś ca pūjyaś ca sarvathā madhusūdanaḥ
6tasmin hi yātrā lokasya bhūtānām īśvaro hi saḥ
tasmin dhṛtiś ca vīryaṃ ca prajñā caujaś ca mādhave
7sa mānyatāṃ naraśreṣṭhaḥ sa hi dharmaḥ sanātanaḥ
pūjito hi sukhāya syād asukhaḥ syād apūjitaḥ
8sa cet tuṣyati dāśārha upacārair ariṃdamaḥ
kṛtsnān sarvān abhiprāyān prāpsyāmaḥ sarvarājasu
9tasya pūjārtham adyaiva saṃvidhatsva paraṃtapa
sabhāḥ pathi vidhīyantāṃ sarvakāmasamāhitāḥ
10yathā prītir mahābāho tvayi jāyeta tasya vai
tathā kuruṣva gāndhāre kathaṃ vā bhīṣma manyase
11tato bhīṣmādayaḥ sarve dhṛtarāṣṭraṃ janādhipam
ūcuḥ paramam ity evaṃ pūjayanto 'sya tad vacaḥ
12teṣām anumataṃ jñātvā rājā duryodhanas tadā
sabhāvāstūni ramyāṇi pradeṣṭum upacakrame
13tato deśeṣu deśeṣu ramaṇīyeṣu bhāgaśaḥ
sarvaratnasamākīrṇāḥ sabhāś cakrur anekaśaḥ
14āsanāni vicitrāṇi yuktāni vividhair guṇaiḥ
striyo gandhān alaṃkārān sūkṣmāṇi vasanāni ca
15guṇavanty annapānāni bhojyāni vividhāni ca
mālyāni ca sugandhīni tāni rājā dadau tataḥ
16viśeṣataś ca vāsārthaṃ sabhāṃ grāme vṛkasthale
vidadhe kauravo rājā bahuratnāṃ manoramām
17etad vidhāya vai sarvaṃ devārham atimānuṣam
ācakhyau dhṛtarāṣṭrāya rājā duryodhanas tadā
18tāḥ sabhāḥ keśavaḥ sarvā ratnāni vividhāni ca
asamīkṣyaiva dāśārha upāyāt kurusadma tat