Book 5 Chapter 82
1vaiśaṃpāyana uvāca
1prayāntaṃ devakīputraṃ paravīrarujo daśa
mahārathā mahābāhum anvayuḥ śastrapāṇayaḥ
2padātīnāṃ sahasraṃ ca sādināṃ ca paraṃtapa
bhojyaṃ ca vipulaṃ rājan preṣyāś ca śataśo 'pare
3janamejaya uvāca
3kathaṃ prayāto dāśārho mahātmā madhusūdanaḥ
kāni vā vrajatas tasya nimittāni mahaujasaḥ
4vaiśaṃpāyana uvāca
4tasya prayāṇe yāny āsann adbhutāni mahātmanaḥ
tāni me śṛṇu divyāni daivāny autpātikāni ca
5anabhre 'śaninirghoṣaḥ savidyutsamajāyata
anvag eva ca parjanyaḥ prāvarṣad vighane bhṛśam
6pratyag ūhur mahānadyaḥ prāṅmukhāḥ sindhusattamāḥ
viparītā diśaḥ sarvā na prājñāyata kiṃ cana
7prājvalann agnayo rājan pṛthivī samakampata
udapānāś ca kumbhāś ca prāsiñcañ śataśo jalam
8tamaḥsaṃvṛtam apy āsīt sarvaṃ jagad idaṃ tadā
na diśo nādiśo rājan prajñāyante sma reṇunā
9prādurāsīn mahāñ śabdaḥ khe śarīraṃ na dṛśyate
sarveṣu rājan deśeṣu tad adbhutam ivābhavat
10prāmathnād dhāstinapuraṃ vāto dakṣiṇapaścimaḥ
ārujan gaṇaśo vṛkṣān paruṣo bhīmanisvanaḥ
11yatra yatra tu vārṣṇeyo vartate pathi bhārata
tatra tatra sukho vāyuḥ sarvaṃ cāsīt pradakṣiṇam
12vavarṣa puṣpavarṣaṃ ca kamalāni ca bhūriśaḥ
samaś ca panthā nirduḥkho vyapetakuśakaṇṭakaḥ
13sa gacchan brāhmaṇai rājaṃs tatra tatra mahābhujaḥ
arcyate madhuparkaiś ca sumanobhir vasupradaḥ
14taṃ kiranti mahātmānaṃ vanyaiḥ puṣpaiḥ sugandhibhiḥ
striyaḥ pathi samāgamya sarvabhūtahite ratam
15sa śālibhavanaṃ ramyaṃ sarvasasyasamācitam
sukhaṃ paramadharmiṣṭham atyagād bharatarṣabha
16paśyan bahupaśūn grāmān ramyān hṛdayatoṣaṇān
purāṇi ca vyatikrāman rāṣṭrāṇi vividhāni ca
17nityahṛṣṭāḥ sumanaso bhāratair abhirakṣitāḥ
nodvignāḥ paracakrāṇām anayānām akovidāḥ
18upaplavyād athāyāntaṃ janāḥ puranivāsinaḥ
pathy atiṣṭhanta sahitā viṣvaksenadidṛkṣayā
19te tu sarve sunāmānam agnim iddham iva prabhum
arcayām āsur arcyaṃ taṃ deśātithim upasthitam
20vṛkasthalaṃ samāsādya keśavaḥ paravīrahā
prakīrṇaraśmāv āditye vimale lohitāyati
21avatīrya rathāt tūrṇaṃ kṛtvā śaucaṃ yathāvidhi
rathamocanam ādiśya saṃdhyām upaviveśa ha
22dāruko 'pi hayān muktvā paricarya ca śāstrataḥ
mumoca sarvaṃ varmāṇi muktvā cainān avāsṛjat
23abhyatītya tu tat sarvam uvāca madhusūdanaḥ
yudhiṣṭhirasya kāryārtham iha vatsyāmahe kṣapām
24tasya tan matam ājñāya cakrur āvasathaṃ narāḥ
kṣaṇena cānnapānāni guṇavanti samārjayan
25tasmin grāme pradhānās tu ya āsan brāhmaṇā nṛpa
āryāḥ kulīnā hrīmanto brāhmīṃ vṛttim anuṣṭhitāḥ
26te 'bhigamya mahātmānaṃ hṛṣīkeśam ariṃdamam
pūjāṃ cakrur yathānyāyam āśīrmaṅgalasaṃyutām
27te pūjayitvā dāśārhaṃ sarvalokeṣu pūjitam
nyavedayanta veśmāni ratnavanti mahātmane
28tān prabhuḥ kṛtam ity uktvā satkṛtya ca yathārhataḥ
abhyetya teṣāṃ veśmāni punar āyāt sahaiva taiḥ
29sumṛṣṭaṃ bhojayitvā ca brāhmaṇāṃs tatra keśavaḥ
bhuktvā ca saha taiḥ sarvair avasat tāṃ kṣapāṃ sukham