Book 5 Chapter 80
1vaiśaṃpāyana uvāca
1rājñas tu vacanaṃ śrutvā dharmārthasahitaṃ hitam
kṛṣṇā dāśārham āsīnam abravīc chokakarṣitā
2sutā drupadarājasya svasitāyatamūrdhajā
saṃpūjya sahadevaṃ ca sātyakiṃ ca mahāratham
3bhīmasenaṃ ca saṃśāntaṃ dṛṣṭvā paramadurmanāḥ
aśrupūrṇekṣaṇā vākyam uvācedaṃ manasvinī
4viditaṃ te mahābāho dharmajña madhusūdana
yathā nikṛtim āsthāya bhraṃśitāḥ pāṇḍavāḥ sukhāt
5dhṛtarāṣṭrasya putreṇa sāmātyena janārdana
yathā ca saṃjayo rājñā mantraṃ rahasi śrāvitaḥ
6yudhiṣṭhireṇa dāśārha tac cāpi viditaṃ tava
yathoktaḥ saṃjayaś caiva tac ca sarvaṃ śrutaṃ tvayā
7pañca nas tāta dīyantāṃ grāmā iti mahādyute
kuśasthalaṃ vṛkasthalam āsandī vāraṇāvatam
8avasānaṃ mahābāho kiṃ cid eva tu pañcamam
iti duryodhano vācyaḥ suhṛdaś cāsya keśava
9tac cāpi nākarod vākyaṃ śrutvā kṛṣṇa suyodhanaḥ
yudhiṣṭhirasya dāśārha hrīmataḥ saṃdhim icchataḥ
10apradānena rājyasya yadi kṛṣṇa suyodhanaḥ
saṃdhim icchen na kartavyas tatra gatvā kathaṃ cana
11śakṣyanti hi mahābāho pāṇḍavāḥ sṛñjayaiḥ saha
dhārtarāṣṭrabalaṃ ghoraṃ kruddhaṃ pratisamāsitum
12na hi sāmnā na dānena śakyo 'rthas teṣu kaś cana
tasmāt teṣu na kartavyā kṛpā te madhusūdana
13sāmnā dānena vā kṛṣṇa ye na śāmyanti śatravaḥ
moktavyas teṣu daṇḍaḥ syāj jīvitaṃ parirakṣatā
14tasmāt teṣu mahādaṇḍaḥ kṣeptavyaḥ kṣipram acyuta
tvayā caiva mahābāho pāṇḍavaiḥ saha sṛñjayaiḥ
15etat samarthaṃ pārthānāṃ tava caiva yaśaskaram
kriyamāṇaṃ bhavet kṛṣṇa kṣatrasya ca sukhāvaham
16kṣatriyeṇa hi hantavyaḥ kṣatriyo lobham āsthitaḥ
akṣatriyo vā dāśārha svadharmam anutiṣṭhatā
17anyatra brāhmaṇāt tāta sarvapāpeṣv avasthitāt
gurur hi sarvavarṇānāṃ brāhmaṇaḥ prasṛtāgrabhuk
18yathāvadhye bhaved doṣo vadhyamāne janārdana
sa vadhyasyāvadhe dṛṣṭa iti dharmavido viduḥ
19yathā tvāṃ na spṛśed eṣa doṣaḥ kṛṣṇa tathā kuru
pāṇḍavaiḥ saha dāśārha sṛñjayaiś ca sasainikaiḥ
20punar uktaṃ ca vakṣyāmi viśrambheṇa janārdana
kā nu sīmantinī mādṛk pṛthivyām asti keśava
21sutā drupadarājasya vedimadhyāt samutthitā
dhṛṣṭadyumnasya bhaginī tava kṛṣṇa priyā sakhī
22ājamīḍhakulaṃ prāptā snuṣā pāṇḍor mahātmanaḥ
mahiṣī pāṇḍuputrāṇāṃ pañcendrasamavarcasām
23sutā me pañcabhir vīraiḥ pañca jātā mahārathāḥ
abhimanyur yathā kṛṣṇa tathā te tava dharmataḥ
24sāhaṃ keśagrahaṃ prāptā parikliṣṭā sabhāṃ gatā
paśyatāṃ pāṇḍuputrāṇāṃ tvayi jīvati keśava
25jīvatsu kauraveyeṣu pāñcāleṣv atha vṛṣṇiṣu
dāsībhūtāsmi pāpānāṃ sabhāmadhye vyavasthitā
26nirāmarṣeṣv aceṣṭeṣu prekṣamāṇeṣu pāṇḍuṣu
trāhi mām iti govinda manasā kāṅkṣito 'si me
27yatra māṃ bhagavān rājā śvaśuro vākyam abravīt
varaṃ vṛṇīṣva pāñcāli varārhāsi matāsi me
28adāsāḥ pāṇḍavāḥ santu sarathāḥ sāyudhā iti
mayokte yatra nirmuktā vanavāsāya keśava
29evaṃvidhānāṃ duḥkhānām abhijño 'si janārdana
trāhi māṃ puṇḍarīkākṣa sabhartṛjñātibāndhavām
30nanv ahaṃ kṛṣṇa bhīṣmasya dhṛtarāṣṭrasya cobhayoḥ
snuṣā bhavāmi dharmeṇa sāhaṃ dāsīkṛtābhavam
31dhig balaṃ bhīmasenasya dhik pārthasya dhanuṣmatām
yatra duryodhanaḥ kṛṣṇa muhūrtam api jīvati
32yadi te 'ham anugrāhyā yadi te 'sti kṛpā mayi
dhārtarāṣṭreṣu vai kopaḥ sarvaḥ kṛṣṇa vidhīyatām
33ity uktvā mṛdusaṃhāraṃ vṛjināgraṃ sudarśanam
sunīlam asitāpāṅgī puṇyagandhādhivāsitam
34sarvalakṣaṇasaṃpannaṃ mahābhujagavarcasam
keśapakṣaṃ varārohā gṛhya savyena pāṇinā
35padmākṣī puṇḍarīkākṣam upetya gajagāminī
aśrupūrṇekṣaṇā kṛṣṇā kṛṣṇaṃ vacanam abravīt
36ayaṃ te puṇḍarīkākṣa duḥśāsanakaroddhṛtaḥ
smartavyaḥ sarvakāleṣu pareṣāṃ saṃdhim icchatā
37yadi bhīmārjunau kṛṣṇa kṛpaṇau saṃdhikāmukau
pitā me yotsyate vṛddhaḥ saha putrair mahārathaiḥ
38pañca caiva mahāvīryāḥ putrā me madhusūdana
abhimanyuṃ puraskṛtya yotsyanti kurubhiḥ saha
39duḥśāsanabhujaṃ śyāmaṃ saṃchinnaṃ pāṃsuguṇṭhitam
yady ahaṃ taṃ na paśyāmi kā śāntir hṛdayasya me
40trayodaśa hi varṣāṇi pratīkṣantyā gatāni me
nidhāya hṛdaye manyuṃ pradīptam iva pāvakam
41vidīryate me hṛdayaṃ bhīmavākśalyapīḍitam
yo 'yam adya mahābāhur dharmaṃ samanupaśyati
42ity uktvā bāṣpasannena kaṇṭhenāyatalocanā
ruroda kṛṣṇā sotkampaṃ sasvaraṃ bāṣpagadgadam
43stanau pīnāyataśroṇī sahitāv abhivarṣatī
dravībhūtam ivātyuṣṇam utsṛjad vāri netrajam
44tām uvāca mahābāhuḥ keśavaḥ parisāntvayan
acirād drakṣyase kṛṣṇe rudatīr bharatastriyaḥ
45evaṃ tā bhīru rotsyanti nihatajñātibāndhavāḥ
hatamitrā hatabalā yeṣāṃ kruddhāsi bhāmini
46ahaṃ ca tat kariṣyāmi bhīmārjunayamaiḥ saha
yudhiṣṭhiraniyogena daivāc ca vidhinirmitāt
47dhārtarāṣṭrāḥ kālapakvā na cec chṛṇvanti me vacaḥ
śeṣyante nihatā bhūmau śvaśṛgālādanīkṛtāḥ
48caled dhi himavāñ śailo medinī śatadhā bhavet
dyauḥ patec ca sanakṣatrā na me moghaṃ vaco bhavet
49satyaṃ te pratijānāmi kṛṣṇe bāṣpo nigṛhyatām
hatāmitrāñ śriyā yuktān acirād drakṣyase patīn