Book 5 Chapter 79
1sahadeva uvāca
1yad etat kathitaṃ rājñā dharma eṣa sanātanaḥ
yathā tu yuddham eva syāt tathā kāryam ariṃdama
2yadi praśamam iccheyuḥ kuravaḥ pāṇḍavaiḥ saha
tathāpi yuddhaṃ dāśārha yojayethāḥ sahaiva taiḥ
3kathaṃ nu dṛṣṭvā pāñcālīṃ tathā kliṣṭāṃ sabhāgatām
avadhena praśāmyeta mama manyuḥ suyodhane
4yadi bhīmārjunau kṛṣṇa dharmarājaś ca dhārmikaḥ
dharmam utsṛjya tenāhaṃ yoddhum icchāmi saṃyuge
5sātyakir uvāca
5satyam āha mahābāho sahadevo mahāmatiḥ
duryodhanavadhe śāntis tasya kopasya me bhavet
6jānāsi hi yathā dṛṣṭvā cīrājinadharān vane
tavāpi manyur udbhūto duḥkhitān prekṣya pāṇḍavān
7tasmān mādrīsutaḥ śūro yad āha puruṣarṣabhaḥ
vacanaṃ sarvayodhānāṃ tan mataṃ puruṣottama
8vaiśaṃpāyana uvāca
8evaṃ vadati vākyaṃ tu yuyudhāne mahāmatau
subhīmaḥ siṃhanādo 'bhūd yodhānāṃ tatra sarvaśaḥ
9sarve hi sarvato vīrās tad vacaḥ pratyapūjayan
sādhu sādhv iti śaineyaṃ harṣayanto yuyutsavaḥ