Book 5 Chapter 74
1vaiśaṃpāyana uvāca
1tathokto vāsudevena nityamanyur amarṣaṇaḥ
sadaśvavat samādhāvad babhāṣe tadanantaram
2anyathā māṃ cikīrṣantam anyathā manyase 'cyuta
praṇītabhāvam atyantaṃ yudhi satyaparākramam
3vettha dāśārha sattvaṃ me dīrghakālaṃ sahoṣitaḥ
uta vā māṃ na jānāsi plavan hrada ivālpavaḥ
tasmād apratirūpābhir vāgbhir māṃ tvaṃ samarchasi
4kathaṃ hi bhīmasenaṃ māṃ jānan kaś cana mādhava
brūyād apratirūpāṇi yathā māṃ vaktum arhasi
5tasmād idaṃ pravakṣyāmi vacanaṃ vṛṣṇinandana
ātmanaḥ pauruṣaṃ caiva balaṃ ca na samaṃ paraiḥ
6sarvathā nāryakarmaitat praśaṃsā svayam ātmanaḥ
ativādāpaviddhas tu vakṣyāmi balam ātmanaḥ
7paśyeme rodasī kṛṣṇa yayor āsann imāḥ prajāḥ
acale cāpy anante ca pratiṣṭhe sarvamātarau
8yadīme sahasā kruddhe sameyātāṃ śile iva
aham ete nigṛhṇīyāṃ bāhubhyāṃ sacarācare
9paśyaitad antaraṃ bāhvor mahāparighayor iva
ya etat prāpya mucyeta na taṃ paśyāmi pūruṣam
10himavāṃś ca samudraś ca vajrī ca balabhit svayam
mayābhipannaṃ trāyeran balam āsthāya na trayaḥ
11yudhyeyaṃ kṣatriyān sarvān pāṇḍaveṣv ātatāyinaḥ
adhaḥ pādatalenaitān adhiṣṭhāsyāmi bhūtale
12na hi tvaṃ nābhijānāsi mama vikramam acyuta
yathā mayā vinirjitya rājāno vaśagāḥ kṛtāḥ
13atha cen māṃ na jānāsi sūryasyevodyataḥ prabhām
vigāḍhe yudhi saṃbādhe vetsyase māṃ janārdana
14kiṃ mātyavākṣīḥ paruṣair vraṇaṃ sūcyā ivānagha
yathāmati bravīmy etad viddhi mām adhikaṃ tataḥ
15draṣṭāsi yudhi saṃbādhe pravṛtte vaiśase 'hani
mayā praṇunnān mātaṅgān rathinaḥ sādinas tathā
16tathā narān abhikruddhaṃ nighnantaṃ kṣatriyarṣabhān
draṣṭā māṃ tvaṃ ca lokaś ca vikarṣantaṃ varān varān
17na me sīdanti majjāno na mamodvepate manaḥ
sarvalokād abhikruddhān na bhayaṃ vidyate mama
18kiṃ tu sauhṛdam evaitat kṛpayā madhusūdana
sarvāṃs titikṣe saṃkleśān mā sma no bharatā naśan