Book 5 Chapter 73
1vaiśaṃpāyana uvāca
1etac chrutvā mahābāhuḥ keśavaḥ prahasann iva
abhūtapūrvaṃ bhīmasya mārdavopagataṃ vacaḥ
2girer iva laghutvaṃ tac chītatvam iva pāvake
matvā rāmānujaḥ śauriḥ śārṅgadhanvā vṛkodaram
3saṃtejayaṃs tadā vāgbhir mātariśveva pāvakam
uvāca bhīmam āsīnaṃ kṛpayābhipariplutam
4tvam anyadā bhīmasena yuddham eva praśaṃsasi
vadhābhinandinaḥ krūrān dhārtarāṣṭrān mimardiṣuḥ
5na ca svapiṣi jāgarṣi nyubjaḥ śeṣe paraṃtapa
ghorām aśāntāṃ ruśatīṃ sadā vācaṃ prabhāṣase
6niḥśvasann agnivarṇena saṃtaptaḥ svena manyunā
apraśāntamanā bhīma sadhūma iva pāvakaḥ
7ekānte niṣṭanañ śeṣe bhārārta iva durbalaḥ
api tvāṃ ke cid unmattaṃ manyante 'tadvido janāḥ
8ārujya vṛkṣān nirmūlān gajaḥ paribhujann iva
nighnan padbhiḥ kṣitiṃ bhīma niṣṭanan paridhāvasi
9nāsmiñ jane 'bhiramase rahaḥ kṣiyasi pāṇḍava
nānyaṃ niśi divā vāpi kadā cid abhinandasi
10akasmāt smayamānaś ca rahasy āsse rudann iva
jānvor mūrdhānam ādhāya ciram āsse pramīlitaḥ
11bhrukuṭiṃ ca punaḥ kurvann oṣṭhau ca vilihann iva
abhīkṣṇaṃ dṛśyase bhīma sarvaṃ tan manyukāritam
12yathā purastāt savitā dṛśyate śukram uccaran
yathā ca paścān nirmukto dhruvaṃ paryeti raśmivān
13tathā satyaṃ bravīmy etan nāsti tasya vyatikramaḥ
hantāhaṃ gadayābhyetya duryodhanam amarṣaṇam
14iti sma madhye bhrātṝṇāṃ satyenālabhase gadām
tasya te praśame buddhir dhīyate 'dya paraṃtapa
15aho yuddhapratīpāni yuddhakāla upasthite
paśyasīvāpratīpāni kiṃ tvāṃ bhīr bhīma vindati
16aho pārtha nimittāni viparītāni paśyasi
svapnānte jāgarānte ca tasmāt praśamam icchasi
17aho nāśaṃsase kiṃ cit puṃstvaṃ klība ivātmani
kaśmalenābhipanno 'si tena te vikṛtaṃ manaḥ
18udvepate te hṛdayaṃ manas te praviṣīdati
ūrustambhagṛhīto 'si tasmāt praśamam icchasi
19anityaṃ kila martyasya cittaṃ pārtha calācalam
vātavegapracalitā aṣṭhīlā śālmaler iva
20tavaiṣā vikṛtā buddhir gavāṃ vāg iva mānuṣī
manāṃsi pāṇḍuputrāṇāṃ majjayaty aplavān iva
21idaṃ me mahad āścaryaṃ parvatasyeva sarpaṇam
yadīdṛśaṃ prabhāṣethā bhīmasenāsamaṃ vacaḥ
22sa dṛṣṭvā svāni karmāṇi kule janma ca bhārata
uttiṣṭhasva viṣādaṃ mā kṛthā vīra sthiro bhava
23na caitad anurūpaṃ te yat te glānir ariṃdama
yad ojasā na labhate kṣatriyo na tad aśnute