Book 5 Chapter 56
1dhṛtarāṣṭra uvāca
1kāṃs tatra saṃjayāpaśyaḥ pratyarthena samāgatān
ye yotsyante pāṇḍavārthe putrasya mama vāhinīm
2saṃjaya uvāca
2mukhyam andhakavṛṣṇīnām apaśyaṃ kṛṣṇam āgatam
cekitānaṃ ca tatraiva yuyudhānaṃ ca sātyakim
3pṛthag akṣauhiṇībhyāṃ tau pāṇḍavān abhisaṃśritau
mahārathau samākhyātāv ubhau puruṣamāninau
4akṣauhiṇyātha pāñcālyo daśabhis tanayair vṛtaḥ
satyajitpramukhair vīrair dhṛṣṭadyumnapurogamaiḥ
5drupado vardhayan mānaṃ śikhaṇḍiparipālitaḥ
upāyāt sarvasainyānāṃ praticchādya tadā vapuḥ
6virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca
sūryadattādibhir vīrair madirāśvapurogamaiḥ
7sahitaḥ pṛthivīpālo bhrātṛbhis tanayais tathā
akṣauhiṇyaiva sainyasya vṛtaḥ pārthaṃ samāśritaḥ
8jārāsaṃdhir māgadhaś ca dhṛṣṭaketuś ca cedirāṭ
pṛthak pṛthag anuprāptau pṛthag akṣauhiṇīvṛtau
9kekayā bhrātaraḥ pañca sarve lohitakadhvajāḥ
akṣauhiṇīparivṛtāḥ pāṇḍavān abhisaṃśritāḥ
10etān etāvatas tatra yān apaśyaṃ samāgatān
ye pāṇḍavārthe yotsyanti dhārtarāṣṭrasya vāhinīm
11yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram
sa tasya senāpramukhe dhṛṣṭadyumno mahāmanāḥ
12bhīṣmaḥ śāṃtanavo rājan bhāgaḥ kḷptaḥ śikhaṇḍinaḥ
taṃ virāṭo 'nu saṃyātā saha matsyaiḥ prahāribhiḥ
13jyeṣṭhasya pāṇḍuputrasya bhāgo madrādhipo balī
tau tu tatrābruvan ke cid viṣamau no matāv iti
14duryodhanaḥ sahasutaḥ sārdhaṃ bhrātṛśatena ca
prācyāś ca dākṣiṇātyāś ca bhīmasenasya bhāgataḥ
15arjunasya tu bhāgena karṇo vaikartano mataḥ
aśvatthāmā vikarṇaś ca saindhavaś ca jayadrathaḥ
16aśakyāś caiva ye ke cit pṛthivyāṃ śūramāninaḥ
sarvāṃs tān arjunaḥ pārthaḥ kalpayām āsa bhāgataḥ
17maheṣvāsā rājaputrā bhrātaraḥ pañca kekayāḥ
kekayān eva bhāgena kṛtvā yotsyanti saṃyuge
18teṣām eva kṛto bhāgo mālavāḥ śālvakekayāḥ
trigartānāṃ ca dvau mukhyau yau tau saṃśaptakāv iti
19duryodhanasutāḥ sarve tathā duḥśāsanasya ca
saubhadreṇa kṛto bhāgo rājā caiva bṛhadbalaḥ
20draupadeyā maheṣvāsāḥ suvarṇavikṛtadhvajāḥ
dhṛṣṭadyumnamukhā droṇam abhiyāsyanti bhārata
21cekitānaḥ somadattaṃ dvairathe yoddhum icchati
bhojaṃ tu kṛtavarmāṇaṃ yuyudhāno yuyutsati
22sahadevas tu mādreyaḥ śūraḥ saṃkrandano yudhi
svam aṃśaṃ kalpayām āsa śyālaṃ te subalātmajam
23ulūkaṃ cāpi kaitavyaṃ ye ca sārasvatā gaṇāḥ
nakulaḥ kalpayām āsa bhāgaṃ mādravatīsutaḥ
24ye cānye pārthivā rājan pratyudyāsyanti saṃyuge
samāhvānena tāṃś cāpi pāṇḍuputrā akalpayan
25evam eṣām anīkāni pravibhaktāni bhāgaśaḥ
yat te kāryaṃ saputrasya kriyatāṃ tad akālikam
26dhṛtarāṣṭra uvāca
26na santi sarve putrā me mūḍhā durdyūtadevinaḥ
yeṣāṃ yuddhaṃ balavatā bhīmena raṇamūrdhani
27rājānaḥ pārthivāḥ sarve prokṣitāḥ kāladharmaṇā
gāṇḍīvāgniṃ pravekṣyanti pataṅgā iva pāvakam
28vidrutāṃ vāhinīṃ manye kṛtavairair mahātmabhiḥ
tāṃ raṇe ke 'nuyāsyanti prabhagnāṃ pāṇḍavair yudhi
29sarve hy atirathāḥ śūrāḥ kīrtimantaḥ pratāpinaḥ
sūryapāvakayos tulyās tejasā samitiṃjayāḥ
30yeṣāṃ yudhiṣṭhiro netā goptā ca madhusūdanaḥ
yodhau ca pāṇḍavau vīrau savyasācivṛkodarau
31nakulaḥ sahadevaś ca dhṛṣṭadyumnaś ca pārṣataḥ
sātyakir drupadaś caiva dhṛṣṭadyumnasya cātmajaḥ
32uttamaujāś ca pāñcālyo yudhāmanyuś ca durjayaḥ
śikhaṇḍī kṣatradevaś ca tathā vairāṭir uttaraḥ
33kāśayaś cedayaś caiva matsyāḥ sarve ca sṛñjayāḥ
virāṭaputro babhrūś ca pāñcālāś ca prabhadrakāḥ
34yeṣām indro 'py akāmānāṃ na haret pṛthivīm imām
vīrāṇāṃ raṇadhīrāṇāṃ ye bhindyuḥ parvatān api
35tān sarvān guṇasaṃpannān amanuṣyapratāpinaḥ
krośato mama duṣputro yoddhum icchati saṃjaya
36duryodhana uvāca
36ubhau sva ekajātīyau tathobhau bhūmigocarau
atha kasmāt pāṇḍavānām ekato manyase jayam
37pitāmahaṃ ca droṇaṃ ca kṛpaṃ karṇaṃ ca durjayam
jayadrathaṃ somadattam aśvatthāmānam eva ca
38sucetaso maheṣvāsān indro 'pi sahito 'maraiḥ
aśaktaḥ samare jetuṃ kiṃ punas tāta pāṇḍavāḥ
39sarvā ca pṛthivī sṛṣṭā madarthe tāta pāṇḍavān
āryān dhṛtimataḥ śūrān agnikalpān prabādhitum
40na māmakān pāṇḍavās te samarthāḥ prativīkṣitum
parākrānto hy ahaṃ pāṇḍūn saputrān yoddhum āhave
41matpriyaṃ pārthivāḥ sarve ye cikīrṣanti bhārata
te tān āvārayiṣyanti aiṇeyān iva tantunā
42mahatā rathavaṃśena śarajālaiś ca māmakaiḥ
abhidrutā bhaviṣyanti pāñcālāḥ pāṇḍavaiḥ saha
43dhṛtarāṣṭra uvāca
43unmatta iva me putro vilapaty eṣa saṃjaya
na hi śakto yudhā jetuṃ dharmarājaṃ yudhiṣṭhiram
44jānāti hi sadā bhīṣmaḥ pāṇḍavānāṃ yaśasvinām
balavattāṃ saputrāṇāṃ dharmajñānāṃ mahātmanām
45yato nārocayam ahaṃ vigrahaṃ tair mahātmabhiḥ
kiṃ tu saṃjaya me brūhi punas teṣāṃ viceṣṭitam
46kas tāṃs tarasvino bhūyaḥ saṃdīpayati pāṇḍavān
arciṣmato maheṣvāsān haviṣā pāvakān iva
47saṃjaya uvāca
47dhṛṣṭadyumnaḥ sadaivaitān saṃdīpayati bhārata
yudhyadhvam iti mā bhaiṣṭa yuddhād bharatasattamāḥ
48ye ke cit pārthivās tatra dhārtarāṣṭreṇa saṃvṛtāḥ
yuddhe samāgamiṣyanti tumule kavacahrade
49tān sarvān āhave kruddhān sānubandhān samāgatān
aham ekaḥ samādāsye timir matsyān ivaudakān
50bhīṣmaṃ droṇaṃ kṛpaṃ karṇaṃ drauṇiṃ śalyaṃ suyodhanam
etāṃś cāpi nirotsyāmi veleva makarālayam
51tathā bruvāṇaṃ dharmātmā prāha rājā yudhiṣṭhiraḥ
tava dhairyaṃ ca vīryaṃ ca pāñcālāḥ pāṇḍavaiḥ saha
sarve samadhirūḍhāḥ sma saṃgrāmān naḥ samuddhara
52jānāmi tvāṃ mahābāho kṣatradharme vyavasthitam
samartham ekaṃ paryāptaṃ kauravāṇāṃ yuyutsatām
bhavatā yad vidhātavyaṃ tan naḥ śreyaḥ paraṃtapa
53saṃgrāmād apayātānāṃ bhagnānāṃ śaraṇaiṣiṇām
pauruṣaṃ darśayañ śūro yas tiṣṭhed agrataḥ pumān
krīṇīyāt taṃ sahasreṇa nītiman nāma tat padam
54sa tvaṃ śūraś ca vīraś ca vikrāntaś ca nararṣabha
bhayārtānāṃ paritrātā saṃyugeṣu na saṃśayaḥ
55evaṃ bruvati kaunteye dharmātmani yudhiṣṭhire
dhṛṣṭadyumna uvācedaṃ māṃ vaco gatasādhvasaḥ
56sarvāñ janapadān sūta yodhā duryodhanasya ye
sabāhlīkān kurūn brūyāḥ prātipeyāñ śaradvataḥ
57sūtaputraṃ tathā droṇaṃ sahaputraṃ jayadratham
duḥśāsanaṃ vikarṇaṃ ca tathā duryodhanaṃ nṛpam
58bhīṣmaṃ caiva brūhi gatvā tvam āśu; yudhiṣṭhiraṃ sādhunaivābhyupeta
mā vo vadhīd arjuno devaguptaḥ; kṣipraṃ yācadhvaṃ pāṇḍavaṃ lokavīram
59naitādṛśo hi yodho 'sti pṛthivyām iha kaś cana
yathāvidhaḥ savyasācī pāṇḍavaḥ śastravittamaḥ
60devair hi saṃbhṛto divyo ratho gāṇḍīvadhanvanaḥ
na sa jeyo manuṣyeṇa mā sma kṛdhvaṃ mano yudhi