Book 5 Chapter 54
1duryodhana uvāca
1na bhetavyaṃ mahārāja na śocyā bhavatā vayam
samarthāḥ sma parān rājan vijetuṃ samare vibho
2vanaṃ pravrājitān pārthān yad āyān madhusūdanaḥ
mahatā balacakreṇa pararāṣṭrāvamardinā
3kekayā dhṛṣṭaketuś ca dhṛṣṭadyumnaś ca pārṣataḥ
rājānaś cānvayuḥ pārthān bahavo 'nye 'nuyāyinaḥ
4indraprasthasya cādūrāt samājagmur mahārathāḥ
vyagarhayaṃś ca saṃgamya bhavantaṃ kurubhiḥ saha
5te yudhiṣṭhiram āsīnam ajinaiḥ prativāsitam
kṛṣṇapradhānāḥ saṃhatya paryupāsanta bhārata
6pratyādānaṃ ca rājyasya kāryam ūcur narādhipāḥ
bhavataḥ sānubandhasya samucchedaṃ cikīrṣavaḥ
7śrutvā caitan mayoktās tu bhīṣmadroṇakṛpās tadā
jñātikṣayabhayād rājan bhītena bharatarṣabha
8na te sthāsyanti samaye pāṇḍavā iti me matiḥ
samucchedaṃ hi naḥ kṛtsnaṃ vāsudevaś cikīrṣati
9ṛte ca viduraṃ sarve yūyaṃ vadhyā mahātmanaḥ
dhṛtarāṣṭraś ca dharmajño na vadhyaḥ kurusattamaḥ
10samucchedaṃ ca kṛtsnaṃ naḥ kṛtvā tāta janārdanaḥ
ekarājyaṃ kurūṇāṃ sma cikīrṣati yudhiṣṭhire
11tatra kiṃ prāptakālaṃ naḥ praṇipātaḥ palāyanam
prāṇān vā saṃparityajya pratiyudhyāmahe parān
12pratiyuddhe tu niyataḥ syād asmākaṃ parājayaḥ
yudhiṣṭhirasya sarve hi pārthivā vaśavartinaḥ
13viraktarāṣṭrāś ca vayaṃ mitrāṇi kupitāni naḥ
dhikkṛtāḥ pārthivaiḥ sarvaiḥ svajanena ca sarvaśaḥ
14praṇipāte tu doṣo 'sti bandhūnāṃ śāśvatīḥ samāḥ
pitaraṃ tv eva śocāmi prajñānetraṃ janeśvaram
matkṛte duḥkham āpannaṃ kleśaṃ prāptam anantakam
15kṛtaṃ hi tava putraiś ca pareṣām avarodhanam
matpriyārthaṃ puraivaitad viditaṃ te narottama
16te rājño dhṛtarāṣṭrasya sāmātyasya mahārathāḥ
vairaṃ pratikariṣyanti kulocchedena pāṇḍavāḥ
17tato droṇo 'bravīd bhīṣmaḥ kṛpo drauṇiś ca bhārata
matvā māṃ mahatīṃ cintām āsthitaṃ vyathitendriyam
18abhidrugdhāḥ pare cen no na bhetavyaṃ paraṃtapa
asamarthāḥ pare jetum asmān yudhi janeśvara
19ekaikaśaḥ samarthāḥ smo vijetuṃ sarvapārthivān
āgacchantu vineṣyāmo darpam eṣāṃ śitaiḥ śaraiḥ
20puraikena hi bhīṣmeṇa vijitāḥ sarvapārthivāḥ
mṛte pitary abhikruddho rathenaikena bhārata
21jaghāna subahūṃs teṣāṃ saṃrabdhaḥ kurusattamaḥ
tatas te śaraṇaṃ jagmur devavratam imaṃ bhayāt
22sa bhīṣmaḥ susamartho 'yam asmābhiḥ sahito raṇe
parān vijetuṃ tasmāt te vyetu bhīr bharatarṣabha
ity eṣāṃ niścayo hy āsīt tatkālam amitaujasām
23purā pareṣāṃ pṛthivī kṛtsnāsīd vaśavartinī
asmān punar amī nādya samarthā jetum āhave
chinnapakṣāḥ pare hy adya vīryahīnāś ca pāṇḍavāḥ
24asmatsaṃsthā ca pṛthivī vartate bharatarṣabha
ekārthāḥ sukhaduḥkheṣu mayānītāś ca pārthivāḥ
25apy agniṃ praviśeyus te samudraṃ vā paraṃtapa
madarthe pārthivāḥ sarve tad viddhi kurusattama
26unmattam iva cāpi tvāṃ prahasantīha duḥkhitam
vilapantaṃ bahuvidhaṃ bhītaṃ paravikatthane
27eṣāṃ hy ekaikaśo rājñāṃ samarthaḥ pāṇḍavān prati
ātmānaṃ manyate sarvo vyetu te bhayam āgatam
28sarvāṃ samagrāṃ senāṃ me vāsavo 'pi na śaknuyāt
hantum akṣayyarūpeyaṃ brahmaṇāpi svayambhuvā
29yudhiṣṭhiraḥ puraṃ hitvā pañca grāmān sa yācati
bhīto hi māmakāt sainyāt prabhāvāc caiva me prabho
30samarthaṃ manyase yac ca kuntīputraṃ vṛkodaram
tan mithyā na hi me kṛtsnaṃ prabhāvaṃ vettha bhārata
31matsamo hi gadāyuddhe pṛthivyāṃ nāsti kaś cana
nāsīt kaś cid atikrānto bhavitā na ca kaś cana
32yukto duḥkhocitaś cāhaṃ vidyāpāragatas tathā
tasmān na bhīmān nānyebhyo bhayaṃ me vidyate kva cit
33duryodhanasamo nāsti gadāyām iti niścayaḥ
saṃkarṣaṇasya bhadraṃ te yat tadainam upāvasam
34yuddhe saṃkarṣaṇasamo balenābhyadhiko bhuvi
gadāprahāraṃ bhīmo me na jātu viṣahed yudhi
35ekaṃ prahāraṃ yaṃ dadyāṃ bhīmāya ruṣito nṛpa
sa evainaṃ nayed ghoraṃ kṣipraṃ vaivasvatakṣayam
36iccheyaṃ ca gadāhastaṃ rājan draṣṭuṃ vṛkodaram
suciraṃ prārthito hy eṣa mama nityaṃ manorathaḥ
37gadayā nihato hy ājau mama pārtho vṛkodaraḥ
viśīrṇagātraḥ pṛthivīṃ parāsuḥ prapatiṣyati
38gadāprahārābhihato himavān api parvataḥ
sakṛn mayā viśīryeta giriḥ śatasahasradhā
39sa cāpy etad vijānāti vāsudevārjunau tathā
duryodhanasamo nāsti gadāyām iti niścayaḥ
40tat te vṛkodaramayaṃ bhayaṃ vyetu mahāhave
vyapaneṣyāmy ahaṃ hy enaṃ mā rājan vimanā bhava
41tasmin mayā hate kṣipram arjunaṃ bahavo rathāḥ
tulyarūpā viśiṣṭāś ca kṣepsyanti bharatarṣabha
42bhīṣmo droṇaḥ kṛpo drauṇiḥ karṇo bhūriśravās tathā
prāgjyotiṣādhipaḥ śalyaḥ sindhurājo jayadrathaḥ
43ekaika eṣāṃ śaktas tu hantuṃ bhārata pāṇḍavān
samastās tu kṣaṇenaitān neṣyanti yamasādanam
44samagrā pārthivī senā pārtham ekaṃ dhanaṃjayam
kasmād aśaktā nirjetum iti hetur na vidyate
45śaravrātais tu bhīṣmeṇa śataśo 'tha sahasraśaḥ
droṇadrauṇikṛpaiś caiva gantā pārtho yamakṣayam
46pitāmaho hi gāṅgeyaḥ śaṃtanor adhi bhārata
brahmarṣisadṛśo jajñe devair api durutsahaḥ
pitrā hy uktaḥ prasannena nākāmas tvaṃ mariṣyasi
47brahmarṣeś ca bharadvājād droṇyāṃ droṇo vyajāyata
droṇāj jajñe mahārāja drauṇiś ca paramāstravit
48kṛpaś cācāryamukhyo 'yaṃ maharṣer gautamād api
śarastambodbhavaḥ śrīmān avadhya iti me matiḥ
49ayonijaṃ trayaṃ hy etat pitā mātā ca mātulaḥ
aśvatthāmno mahārāja sa ca śūraḥ sthito mama
50sarva ete mahārāja devakalpā mahārathāḥ
śakrasyāpi vyathāṃ kuryuḥ saṃyuge bharatarṣabha
51bhīṣmadroṇakṛpāṇāṃ ca tulyaḥ karṇo mato mama
anujñātaś ca rāmeṇa matsamo 'sīti bhārata
52kuṇḍale rucire cāstāṃ karṇasya sahaje śubhe
te śacyarthe mahendreṇa yācitaḥ sa paraṃtapaḥ
amoghayā mahārāja śaktyā paramabhīmayā
53tasya śaktyopagūḍhasya kasmāj jīved dhanaṃjayaḥ
vijayo me dhruvaṃ rājan phalaṃ pāṇāv ivāhitam
abhivyaktaḥ pareṣāṃ ca kṛtsno bhuvi parājayaḥ
54ahnā hy ekena bhīṣmo 'yam ayutaṃ hanti bhārata
tat samāś ca maheṣvāsā droṇadrauṇikṛpā api
55saṃśaptāni ca vṛndāni kṣatriyāṇāṃ paraṃtapa
arjunaṃ vayam asmān vā dhanaṃjaya iti sma ha
56tāṃś cālam iti manyante savyasācivadhe vibho
pārthivāḥ sa bhavān rājann akasmād vyathate katham
57bhīmasene ca nihate ko 'nyo yudhyeta bhārata
pareṣāṃ tan mamācakṣva yadi vettha paraṃtapa
58pañca te bhrātaraḥ sarve dhṛṣṭadyumno 'tha sātyakiḥ
pareṣāṃ sapta ye rājan yodhāḥ paramakaṃ balam
59asmākaṃ tu viśiṣṭā ye bhīṣmadroṇakṛpādayaḥ
drauṇir vaikartanaḥ karṇaḥ somadatto 'tha bāhlikaḥ
60prāgjyotiṣādhipaḥ śalya āvantyo 'tha jayadrathaḥ
duḥśāsano durmukhaś ca duḥsahaś ca viśāṃ pate
61śrutāyuś citrasenaś ca purumitro viviṃśatiḥ
śalo bhūriśravāś cobhau vikarṇaś ca tavātmajaḥ
62akṣauhiṇyo hi me rājan daśaikā ca samāhṛtāḥ
nyūnāḥ pareṣāṃ saptaiva kasmān me syāt parājayaḥ
63balaṃ triguṇato hīnaṃ yodhyaṃ prāha bṛhaspatiḥ
parebhyas triguṇā ceyaṃ mama rājann anīkinī
64guṇahīnaṃ pareṣāṃ ca bahu paśyāmi bhārata
guṇodayaṃ bahuguṇam ātmanaś ca viśāṃ pate
65etat sarvaṃ samājñāya balāgryaṃ mama bhārata
nyūnatāṃ pāṇḍavānāṃ ca na mohaṃ gantum arhasi
66vaiśaṃpāyana uvāca
66ity uktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata
vidhitsuḥ prāptakālāni jñātvā parapuraṃjayaḥ