Book 5 Chapter 47
1dhṛtarāṣṭra uvāca
1pṛcchāmi tvāṃ saṃjaya rājamadhye; kim abravīd vākyam adīnasattvaḥ
dhanaṃjayas tāta yudhāṃ praṇetā; durātmanāṃ jīvitacchin mahātmā
2saṃjaya uvāca
2duryodhano vācam imāṃ śṛṇotu; yad abravīd arjuno yotsyamānaḥ
yudhiṣṭhirasyānumate mahātmā; dhanaṃjayaḥ śṛṇvataḥ keśavasya
3anvatrasto bāhuvīryaṃ vidāna; upahvare vāsudevasya dhīraḥ
avocan māṃ yotsyamānaḥ kirīṭī; madhye brūyā dhārtarāṣṭraṃ kurūṇām
4 ye vai rājānaḥ pāṇḍavāyodhanāya; samānītāḥ śṛṇvatāṃ cāpi teṣām
yathā samagraṃ vacanaṃ mayoktaṃ; sahāmātyaṃ śrāvayethā nṛpaṃ tam
5yathā nūnaṃ devarājasya devāḥ; śuśrūṣante vajrahastasya sarve
tathāśṛṇvan pāṇḍavāḥ sṛñjayāś ca; kirīṭinā vācam uktāṃ samarthām
6ity abravīd arjuno yotsyamāno; gāṇḍīvadhanvā lohitapadmanetraḥ
na ced rājyaṃ muñcati dhārtarāṣṭro; yudhiṣṭhirasyājamīḍhasya rājñaḥ
asti nūnaṃ karma kṛtaṃ purastād; anirviṣṭaṃ pāpakaṃ dhārtarāṣṭraiḥ
7yeṣāṃ yuddhaṃ bhīmasenārjunābhyāṃ; tathāśvibhyāṃ vāsudevena caiva
śaineyena dhruvam āttāyudhena; dhṛṣṭadyumnenātha śikhaṇḍinā ca
yudhiṣṭhireṇendrakalpena caiva; yo 'padhyānān nirdahed gāṃ divaṃ ca
8 taiś ced yuddhaṃ manyate dhārtarāṣṭro; nirvṛtto 'rthaḥ sakalaḥ pāṇḍavānām
mā tat kārṣīḥ pāṇḍavārthāya hetor; upaihi yuddhaṃ yadi manyase tvam
9yāṃ tāṃ vane duḥkhaśayyām uvāsa; pravrājitaḥ pāṇḍavo dharmacārī
āśiṣyate duḥkhatarām anarthām; antyāṃ śayyāṃ dhārtarāṣṭraḥ parāsuḥ
10hriyā jñānena tapasā damena; krodhenātho dharmaguptyā dhanena
anyāyavṛttaḥ kurupāṇḍaveyān; adhyātiṣṭhad dhārtarāṣṭro durātmā
11māyopadhaḥ praṇidhānārjavābhyāṃ; tapodamābhyāṃ dharmaguptyā balena
satyaṃ bruvan prītiyuktyānṛtena; titikṣamāṇaḥ kliśyamāno 'tivelam
12 yadā jyeṣṭhaḥ pāṇḍavaḥ saṃśitātmā; krodhaṃ yat taṃ varṣapūgān sughoram
avasraṣṭā kuruṣūdvṛttacetās; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
13kṛṣṇavartmeva jvalitaḥ samiddho; yathā dahet kakṣam agnir nidāghe
evaṃ dagdhā dhārtarāṣṭrasya senāṃ; yudhiṣṭhiraḥ krodhadīpto 'nuvīkṣya
14yadā draṣṭā bhīmasenaṃ raṇasthaṃ; gadāhastaṃ krodhaviṣaṃ vamantam
durmarṣaṇaṃ pāṇḍavaṃ bhīmavegaṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
15mahāsiṃho gāva iva praviśya; gadāpāṇir dhārtarāṣṭrān upetya
yadā bhīmo bhīmarūpo nihantā; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
16mahābhaye vītabhayaḥ kṛtāstraḥ; samāgame śatrubalāvamardī
sakṛd rathena pratiyād rathaughān; padātisaṃghān gadayābhinighnan
17sainyān anekāṃs tarasā vimṛdnan; yadā kṣeptā dhārtarāṣṭrasya sainyam
chindan vanaṃ paraśuneva śūras; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
18tṛṇaprāyaṃ jvalaneneva dagdhaṃ; grāmaṃ yathā dhārtarāṣṭraḥ samīkṣya
pakvaṃ sasyaṃ vaidyuteneva dagdhaṃ; parāsiktaṃ vipulaṃ svaṃ balaugham
19hatapravīraṃ vimukhaṃ bhayārtaṃ; parāṅmukhaṃ prāyaśo 'dhṛṣṭayodham
śastrārciṣā bhīmasenena dagdhaṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
20upāsaṅgād uddharan dakṣiṇena; paraḥśatān nakulaś citrayodhī
yadā rathāgryo rathinaḥ pracetā; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
21sukhocito duḥkhaśayyāṃ vaneṣu; dīrghaṃ kālaṃ nakulo yām aśeta
āśīviṣaḥ kruddha iva śvasan bhṛśaṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
22tyaktātmānaḥ pārthivāyodhanāya; samādiṣṭā dharmarājena vīrāḥ
rathaiḥ śubhraiḥ sainyam abhidravanto; dṛṣṭvā paścāt tapsyate dhārtarāṣṭraḥ
23 śiśūn kṛtāstrān aśiśuprakāśān; yadā draṣṭā kauravaḥ pañca śūrān
tyaktvā prāṇān kekayān ādravantas; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
24yadā gatodvāham akūjanākṣaṃ; suvarṇatāraṃ ratham ātatāyī
dāntair yuktaṃ sahadevo 'dhirūḍhaḥ; śirāṃsi rājñāṃ kṣepsyate mārgaṇaughaiḥ
25mahābhaye saṃpravṛtte rathasthaṃ; vivartamānaṃ samare kṛtāstram
sarvāṃ diśaṃ saṃpatantaṃ samīkṣya; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
26hrīniṣedho nipuṇaḥ satyavādī; mahābalaḥ sarvadharmopapannaḥ
gāndhārim ārcchaṃs tumule kṣiprakārī; kṣeptā janān sahadevas tarasvī
27yadā draṣṭā draupadeyān maheṣūñ; śūrān kṛtāstrān rathayuddhakovidān
āśīviṣān ghoraviṣān ivāyatas; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
28yadābhimanyuḥ paravīraghātī; śaraiḥ parān megha ivābhivarṣan
vigāhitā kṛṣṇasamaḥ kṛtāstras; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
29yadā draṣṭā bālam abālavīryaṃ; dviṣaccamūṃ mṛtyum ivāpatantam
saubhadram indrapratimaṃ kṛtāstraṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
30prabhadrakāḥ śīghratarā yuvāno; viśāradāḥ siṃhasamānavīryāḥ
yadā kṣeptāro dhārtarāṣṭrān sasainyāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
31vṛddhau virāṭadrupadau mahārathau; pṛthak camūbhyām abhivartamānau
yadā draṣṭārau dhārtarāṣṭrān sasainyāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
32yadā kṛtāstro drupadaḥ pracinvañ; śirāṃsi yūnāṃ samare rathasthaḥ
kruddhaḥ śaraiś chetsyati cāpamuktais; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
33yadā virāṭaḥ paravīraghātī; marmāntare śatrucamūṃ praveṣṭā
matsyaiḥ sārdham anṛśaṃsarūpais; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
34jyeṣṭhaṃ mātsyānām anṛśaṃsarūpaṃ; virāṭaputraṃ rathinaṃ purastāt
yadā draṣṭā daṃśitaṃ pāṇḍavārthe; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
35raṇe hate kauravāṇāṃ pravīre; śikhaṇḍinā sattame śaṃtanūje
na jātu naḥ śatravo dhārayeyur; asaṃśayaṃ satyam etad bravīmi
36yadā śikhaṇḍī rathinaḥ pracinvan; bhīṣmaṃ rathenābhiyātā varūthī
divyair hayair avamṛdnan rathaughāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
37yadā draṣṭā sṛñjayānām anīke; dhṛṣṭadyumnaṃ pramukhe rocamānam
astraṃ yasmai guhyam uvāca dhīmān; droṇas tadā tapsyati dhārtarāṣṭraḥ
38yadā sa senāpatir aprameyaḥ; parābhavann iṣubhir dhārtarāṣṭrān
droṇaṃ raṇe śatrusaho 'bhiyātā; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
39hrīmān manīṣī balavān manasvī; sa lakṣmīvān somakānāṃ prabarhaḥ
na jātu taṃ śatravo 'nye saheran; yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ
40brūyāc ca mā pravṛṇīṣveti loke; yuddhe 'dvitīyaṃ sacivaṃ rathastham
śiner naptāraṃ pravṛṇīma sātyakiṃ; mahābalaṃ vītabhayaṃ kṛtāstram
41yadā śinīnām adhipo mayoktaḥ; śaraiḥ parān megha iva pravarṣan
pracchādayiṣyañ śarajālena yodhāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
42yadā dhṛtiṃ kurute yotsyamānaḥ; sa dīrghabāhur dṛḍhadhanvā mahātmā
siṃhasyeva gandham āghrāya gāvaḥ; saṃveṣṭante śatravo 'smād yathāgneḥ
43sa dīrghabāhur dṛḍhadhanvā mahātmā; bhindyād girīn saṃharet sarvalokān
astre kṛtī nipuṇaḥ kṣiprahasto; divi sthitaḥ sūrya ivābhibhāti
44citraḥ sūkṣmaḥ sukṛto yādavasya; astre yogo vṛṣṇisiṃhasya bhūyān
yathāvidhaṃ yogam āhuḥ praśastaṃ; sarvair guṇaiḥ sātyakis tair upetaḥ
45hiraṇmayaṃ śvetahayaiś caturbhir; yadā yuktaṃ syandanaṃ mādhavasya
draṣṭā yuddhe sātyaker vai suyodhanas; tadā tapsyaty akṛtātmā sa mandaḥ
46yadā rathaṃ hemamaṇiprakāśaṃ; śvetāśvayuktaṃ vānaraketum ugram
draṣṭā raṇe saṃyataṃ keśavena; tadā tapsyaty akṛtātmā sa mandaḥ
47yadā maurvyās talaniṣpeṣam ugraṃ; mahāśabdaṃ vajraniṣpeṣatulyam
vidhūyamānasya mahāraṇe mayā; gāṇḍīvasya śroṣyati mandabuddhiḥ
48tadā mūḍho dhṛtarāṣṭrasya putras; taptā yuddhe durmatir duḥsahāyaḥ
dṛṣṭvā sainyaṃ bāṇavarṣāndhakāraṃ; prabhajyantaṃ gokulavad raṇāgre
49balāhakād uccarantīva vidyut; sahasraghnī dviṣatāṃ saṃgameṣu
asthicchido marmabhido vamec charāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
50 yadā draṣṭā jyāmukhād bāṇasaṃghān; gāṇḍīvamuktān patataḥ śitāgrān
nāgān hayān varmiṇaś cādadānāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
51yadā mandaḥ parabāṇān vimuktān; mameṣubhir hriyamāṇān pratīpam
tiryag vidvāṃś chidyamānān kṣuraprais; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
52yadā vipāṭhā madbhujavipramuktā; dvijāḥ phalānīva mahīruhāgrāt
pracchettāra uttamāṅgāni yūnāṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
53yadā draṣṭā patataḥ syandanebhyo; mahāgajebhyo 'śvagatāṃś ca yodhān
śarair hatān pātitāṃś caiva raṅge; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
54padātisaṃghān rathasaṃghān samantād; vyāttānanaḥ kāla ivātateṣuḥ
praṇotsyāmi jvalitair bāṇavarṣaiḥ; śatrūṃs tadā tapsyati mandabuddhiḥ
55sarvā diśaḥ saṃpatatā rathena; rajodhvastaṃ gāṇḍivenāpakṛttam
yadā draṣṭā svabalaṃ saṃpramūḍhaṃ; tadā paścāt tapsyati mandabuddhiḥ
56kāṃdigbhūtaṃ chinnagātraṃ visaṃjñaṃ; duryodhano drakṣyati sarvasainyam
hatāśvavīrāgryanarendranāgaṃ; pipāsitaṃ śrāntapatraṃ bhayārtam
57ārtasvaraṃ hanyamānaṃ hataṃ ca; vikīrṇakeśāsthikapālasaṃgham
prajāpateḥ karma yathārdhaniṣṭhitaṃ; tadā dṛṣṭvā tapsyate mandabuddhiḥ
58 yadā rathe gāṇḍivaṃ vāsudevaṃ; divyaṃ śaṅkhaṃ pāñcajanyaṃ hayāṃś ca
tūṇāv akṣayyau devadattaṃ ca māṃ ca; draṣṭā yuddhe dhārtarāṣṭraḥ sametān
59udvartayan dasyusaṃghān sametān; pravartayan yugam anyad yugānte
yadā dhakṣyāmy agnivat kauraveyāṃs; tadā taptā dhṛtarāṣṭraḥ saputraḥ
60sahabhrātā sahaputraḥ sasainyo; bhraṣṭaiśvaryaḥ krodhavaśo 'lpacetāḥ
darpasyānte vihite vepamānaḥ; paścān mandas tapsyati dhārtarāṣṭraḥ
61pūrvāhṇe māṃ kṛtajapyaṃ kadā cid; vipraḥ provācodakānte manojñam
kartavyaṃ te duṣkaraṃ karma pārtha; yoddhavyaṃ te śatrubhiḥ savyasācin
62indro vā te harivān vajrahastaḥ; purastād yātu samare 'rīn vinighnan
sugrīvayuktena rathena vā te; paścāt kṛṣṇo rakṣatu vāsudevaḥ
63vavre cāhaṃ vajrahastān mahendrād; asmin yuddhe vāsudevaṃ sahāyam
sa me labdho dasyuvadhāya kṛṣṇo; manye caitad vihitaṃ daivatair me
64ayudhyamāno manasāpi yasya; jayaṃ kṛṣṇaḥ puruṣasyābhinandet
dhruvaṃ sarvān so 'bhyatīyād amitrān; sendrān devān mānuṣe nāsti cintā
65sa bāhubhyāṃ sāgaram uttitīrṣen; mahodadhiṃ salilasyāprameyam
tejasvinaṃ kṛṣṇam atyantaśūraṃ; yuddhena yo vāsudevaṃ jigīṣet
66giriṃ ya iccheta talena bhettuṃ; śiloccayaṃ śvetam atipramāṇam
tasyaiva pāṇiḥ sanakho viśīryen; na cāpi kiṃ cit sa gires tu kuryāt
67agniṃ samiddhaṃ śamayed bhujābhyāṃ; candraṃ ca sūryaṃ ca nivārayeta
hared devānām amṛtaṃ prasahya; yuddhena yo vāsudevaṃ jigīṣet
68yo rukmiṇīm ekarathena bhojyām; utsādya rājñāṃ viṣayaṃ prasahya
uvāha bhāryāṃ yaśasā jvalantīṃ; yasyāṃ jajñe raukmiṇeyo mahātmā
69ayaṃ gāndhārāṃs tarasā saṃpramathya; jitvā putrān nagnajitaḥ samagrān
baddhaṃ mumoca vinadantaṃ prasahya; sudarśanīyaṃ devatānāṃ lalāmam
70ayaṃ kavāṭe nijaghāna pāṇḍyaṃ; tathā kaliṅgān dantakūre mamarda
anena dagdhā varṣapūgān vināthā; vārāṇasī nagarī saṃbabhūva
71yaṃ sma yuddhe manyate 'nyair ajeyam; ekalavyaṃ nāma niṣādarājam
vegeneva śailam abhihatya jambhaḥ; śete sa kṛṣṇena hataḥ parāsuḥ
72tathograsenasya sutaṃ praduṣṭaṃ; vṛṣṇyandhakānāṃ madhyagāṃ tapantam
apātayad baladevadvitīyo; hatvā dadau cograsenāya rājyam
73ayaṃ saubhaṃ yodhayām āsa khasthaṃ; vibhīṣaṇaṃ māyayā śālvarājam
saubhadvāri pratyagṛhṇāc chataghnīṃ; dorbhyāṃ ka enaṃ viṣaheta martyaḥ
74prāgjyotiṣaṃ nāma babhūva durgaṃ; puraṃ ghoram asurāṇām asahyam
mahābalo narakas tatra bhaumo; jahārādityā maṇikuṇḍale śubhe
75na taṃ devāḥ saha śakreṇa sehire; samāgatā āharaṇāya bhītāḥ
dṛṣṭvā ca te vikramaṃ keśavasya; balaṃ tathaivāstram avāraṇīyam
76jānanto 'sya prakṛtiṃ keśavasya; nyayojayan dasyuvadhāya kṛṣṇam
sa tat karma pratiśuśrāva duṣkaram; aiśvaryavān siddhiṣu vāsudevaḥ
77nirmocane ṣaṭ sahasrāṇi hatvā; saṃchidya pāśān sahasā kṣurāntān
muraṃ hatvā vinihatyaugharākṣasaṃ; nirmocanaṃ cāpi jagāma vīraḥ
78tatraiva tenāsya babhūva yuddhaṃ; mahābalenātibalasya viṣṇoḥ
śete sa kṛṣṇena hataḥ parāsur; vāteneva mathitaḥ karṇikāraḥ
79āhṛtya kṛṣṇo maṇikuṇḍale te; hatvā ca bhaumaṃ narakaṃ muraṃ ca
śriyā vṛto yaśasā caiva dhīmān; pratyājagāmāpratimaprabhāvaḥ
80tasmai varān adadaṃs tatra devā; dṛṣṭvā bhīmaṃ karma raṇe kṛtaṃ tat
śramaś ca te yudhyamānasya na syād; ākāśe vā apsu caiva kramaḥ syāt
81śastrāṇi gātre ca na te kramerann; ity eva kṛṣṇaś ca tataḥ kṛtārthaḥ
evaṃrūpe vāsudeve 'prameye; mahābale guṇasaṃpat sadaiva
82tam asahyaṃ viṣṇum anantavīryam; āśaṃsate dhārtarāṣṭro balena
yadā hy enaṃ tarkayate durātmā; tac cāpy ayaṃ sahate 'smān samīkṣya
83paryāgataṃ mama kṛṣṇasya caiva; yo manyate kalahaṃ saṃprayujya
śakyaṃ hartuṃ pāṇḍavānāṃ mamatvaṃ; tad veditā saṃyugaṃ tatra gatvā
84namaskṛtvā śāṃtanavāya rājñe; droṇāyātho sahaputrāya caiva
śāradvatāyāpratidvandvine ca; yotsyāmy ahaṃ rājyam abhīpsamānaḥ
85dharmeṇāstraṃ niyataṃ tasya manye; yo yotsyate pāṇḍavair dharmacārī
mithyāglahe nirjitā vai nṛśaṃsaiḥ; saṃvatsarān dvādaśa pāṇḍuputrāḥ
86avāpya kṛcchraṃ vihitaṃ hy araṇye; dīrghaṃ kālaṃ caikam ajñātacaryām
te hy akasmāj jīvitaṃ pāṇḍavānāṃ; na mṛṣyante dhārtarāṣṭrāḥ padasthāḥ
87te ced asmān yudhyamānāñ jayeyur; devair apīndrapramukhaiḥ sahāyaiḥ
dharmād adharmaś carito garīyān; iti dhruvaṃ nāsti kṛtaṃ na sādhu
88na ced imaṃ puruṣaṃ karmabaddhaṃ; na ced asmān manyate 'sau viśiṣṭān
āśaṃse 'haṃ vāsudevadvitīyo; duryodhanaṃ sānubandhaṃ nihantum
89na ced idaṃ karma nareṣu baddhaṃ; na vidyate puruṣasya svakarma
idaṃ ca tac cāpi samīkṣya nūnaṃ; parājayo dhārtarāṣṭrasya sādhuḥ
90pratyakṣaṃ vaḥ kuravo yad bravīmi; yudhyamānā dhārtarāṣṭrā na santi
anyatra yuddhāt kuravaḥ parīpsan; na yudhyatāṃ śeṣa ihāsti kaś cit
91hatvā tv ahaṃ dhārtarāṣṭrān sakarṇān; rājyaṃ kurūṇām avajetā samagram
yad vaḥ kāryaṃ tat kurudhvaṃ yathāsvam; iṣṭān dārān ātmajāṃś copabhuṅkta
92 apy evaṃ no brāhmaṇāḥ santi vṛddhā; bahuśrutāḥ śīlavantaḥ kulīnāḥ
sāṃvatsarā jyotiṣi cāpi yuktā; nakṣatrayogeṣu ca niścayajñāḥ
93uccāvacaṃ daivayuktaṃ rahasyaṃ; divyāḥ praśnā mṛgacakrā muhūrtāḥ
kṣayaṃ mahāntaṃ kurusṛñjayānāṃ; nivedayante pāṇḍavānāṃ jayaṃ ca
94tathā hi no manyate 'jātaśatruḥ; saṃsiddhārtho dviṣatāṃ nigrahāya
janārdanaś cāpy aparokṣavidyo; na saṃśayaṃ paśyati vṛṣṇisiṃhaḥ
95ahaṃ ca jānāmi bhaviṣyarūpaṃ; paśyāmi buddhyā svayam apramattaḥ
dṛṣṭiś ca me na vyathate purāṇī; yudhyamānā dhārtarāṣṭrā na santi
96anālabdhaṃ jṛmbhati gāṇḍivaṃ dhanur; anālabdhā kampati me dhanurjyā
bāṇāś ca me tūṇamukhād visṛjya; muhur muhur gantum uśanti caiva
97saikyaḥ kośān niḥsarati prasanno; hitveva jīrṇām uragas tvacaṃ svām
dhvaje vāco raudrarūpā vadanti; kadā ratho yokṣyate te kirīṭin
98gomāyusaṃghāś ca vadanti rātrau; rakṣāṃsy atho niṣpatanty antarikṣāt
mṛgāḥ śṛgālāḥ śitikaṇṭhāś ca kākā; gṛdhrā baḍāś caiva tarakṣavaś ca
99suparṇapātāś ca patanti paścād; dṛṣṭvā rathaṃ śvetahayaprayuktam
ahaṃ hy ekaḥ pārthivān sarvayodhāñ; śarān varṣan mṛtyulokaṃ nayeyam
100samādadānaḥ pṛthag astramārgān; yathāgnir iddho gahanaṃ nidāghe
sthūṇākarṇaṃ pāśupataṃ ca ghoraṃ; tathā brahmāstraṃ yac ca śakro viveda
101vadhe dhṛto vegavataḥ pramuñcan; nāhaṃ prajāḥ kiṃ cid ivāvaśiṣye
śāntiṃ lapsye paramo hy eṣa bhāvaḥ; sthiro mama brūhi gāvalgaṇe tān
102nityaṃ punaḥ sacivair yair avocad; devān apīndrapramukhān sahāyān
tair manyate kalahaṃ saṃprayujya; sa dhārtarāṣṭraḥ paśyata moham asya
103 vṛddho bhīṣmaḥ śāṃtanavaḥ kṛpaś ca; droṇaḥ saputro viduraś ca dhīmān
ete sarve yad vadante tad astu; āyuṣmantaḥ kuravaḥ santu sarve