Book 5 Chapter 45
1sanatsujāta uvāca
1yat tac chukraṃ mahaj jyotir dīpyamānaṃ mahad yaśaḥ
tad vai devā upāsante yasmād arko virājate
yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
2śukrād brahma prabhavati brahma śukreṇa vardhate
tac chukraṃ jyotiṣāṃ madhye 'taptaṃ tapati tāpanam
yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
3āpo 'tha adbhyaḥ salilasya madhye; ubhau devau śiśriyāte 'ntarikṣe
sa sadhrīcīḥ sa viṣūcīr vasānā; ubhe bibharti pṛthivīṃ divaṃ ca
yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
4ubhau ca devau pṛthivīṃ divaṃ ca; diśaś ca śukraṃ bhuvanaṃ bibharti
tasmād diśaḥ saritaś ca sravanti; tasmāt samudrā vihitā mahāntaḥ
yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
5cakre rathasya tiṣṭhantaṃ dhruvasyāvyayakarmaṇaḥ
ketumantaṃ vahanty aśvās taṃ divyam ajaraṃ divi
yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
6na sādṛśye tiṣṭhati rūpam asya; na cakṣuṣā paśyati kaś cid enam
manīṣayātho manasā hṛdā ca; ya evaṃ vidur amṛtās te bhavanti
yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
7dvādaśapūgāṃ saritaṃ devarakṣitam
madhu īśantas tadā saṃcaranti ghoram
yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
8tad ardhamāsaṃ pibati saṃcitya bhramaro madhu
īśānaḥ sarvabhūteṣu havirbhūtam akalpayat
yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
9hiraṇyaparṇam aśvattham abhipatya apakṣakāḥ
te tatra pakṣiṇo bhūtvā prapatanti yathādiśam
yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
10pūrṇāt pūrṇāny uddharanti pūrṇāt pūrṇāni cakrire
haranti pūrṇāt pūrṇāni pūrṇam evāvaśiṣyate
yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
11tasmād vai vāyur āyātas tasmiṃś ca prayataḥ sadā
tasmād agniś ca somaś ca tasmiṃś ca prāṇa ātataḥ
12sarvam eva tato vidyāt tat tad vaktuṃ na śaknumaḥ
yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
13apānaṃ girati prāṇaḥ prāṇaṃ girati candramāḥ
ādityo girate candram ādityaṃ girate paraḥ
yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
14ekaṃ pādaṃ notkṣipati salilād dhaṃsa uccaran
taṃ cet satatam ṛtvijaṃ na mṛtyur nāmṛtaṃ bhavet
yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
15evaṃ devo mahātmā sa pāvakaṃ puruṣo giran
yo vai taṃ puruṣaṃ veda tasyehātmā na riṣyate
yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
16yaḥ sahasraṃ sahasrāṇāṃ pakṣān saṃtatya saṃpatet
madhyame madhya āgacched api cet syān manojavaḥ
yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
17na darśane tiṣṭhati rūpam asya; paśyanti cainaṃ suviśuddhasattvāḥ
hito manīṣī manasābhipaśyed; ye taṃ śrayeyur amṛtās te bhavanti
yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
18gūhanti sarpā iva gahvarāṇi; svaśikṣayā svena vṛttena martyāḥ
teṣu pramuhyanti janā vimūḍhā; yathādhvānaṃ mohayante bhayāya
yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
19sadā sadāsatkṛtaḥ syān na mṛtyur amṛtaṃ kutaḥ
satyānṛte satyasamānabandhane; sataś ca yonir asataś caika eva
yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
20na sādhunā nota asādhunā vā; samānam etad dṛśyate mānuṣeṣu
samānam etad amṛtasya vidyād; evaṃyukto madhu tad vai parīpset
yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
21nāsyātivādā hṛdayaṃ tāpayanti; nānadhītaṃ nāhutam agnihotram
mano brāhmīṃ laghutām ādadhīta; prajñānam asya nāma dhīrā labhante
yoginas taṃ prapaśyanti bhagavantaṃ sanātanam
22evaṃ yaḥ sarvabhūteṣu ātmānam anupaśyati
anyatrānyatra yukteṣu kiṃ sa śocet tataḥ param
23yathodapāne mahati sarvataḥ saṃplutodake
evaṃ sarveṣu vedeṣu brāhmaṇasya vijānataḥ
24aṅguṣṭhamātraḥ puruṣo mahātmā; na dṛśyate 'sau hṛdaye niviṣṭaḥ
ajaś caro divārātram atandritaś ca; sa taṃ matvā kavir āste prasannaḥ
25aham evāsmi vo mātā pitā putro 'smy ahaṃ punaḥ
ātmāham api sarvasya yac ca nāsti yad asti ca
26pitāmaho 'smi sthaviraḥ pitā putraś ca bhārata
mamaiva yūyam ātmasthā na me yūyaṃ na vo 'py aham
27ātmaiva sthānaṃ mama janma cātmā; vedaprokto 'ham ajarapratiṣṭhaḥ
28aṇor aṇīyān sumanāḥ sarvabhūteṣu jāgṛmi
pitaraṃ sarvabhūtānāṃ puṣkare nihitaṃ viduḥ