Book 5 Chapter 44
1dhṛtarāṣṭra uvāca
1sanatsujāta yad imāṃ parārthāṃ; brāhmīṃ vācaṃ pravadasi viśvarūpām
parāṃ hi kāmeṣu sudurlabhāṃ kathāṃ; tad brūhi me vākyam etat kumāra
2sanatsujāta uvāca
2naitad brahma tvaramāṇena labhyaṃ; yan māṃ pṛcchasy abhihṛṣyasy atīva
avyaktavidyām abhidhāsye purāṇīṃ; buddhyā ca teṣāṃ brahmacaryeṇa siddhām
3dhṛtarāṣṭra uvāca
3avyaktavidyām iti yat sanātanīṃ; bravīṣi tvaṃ brahmacaryeṇa siddhām
anārabhyā vasatīhārya kāle; kathaṃ brāhmaṇyam amṛtatvaṃ labheta
4sanatsujāta uvāca
4ye 'smiṃl loke vijayantīha kāmān; brāhmīṃ sthitim anutitikṣamāṇāḥ
ta ātmānaṃ nirharantīha dehān; muñjād iṣīkām iva sattvasaṃsthāḥ
5śarīram etau kurutaḥ pitā mātā ca bhārata
ācāryaśāstā yā jātiḥ sā satyā sājarāmarā
6ācāryayonim iha ye praviśya; bhūtvā garbhaṃ brahmacaryaṃ caranti
ihaiva te śāstrakārā bhavanti; prahāya dehaṃ paramaṃ yānti yogam
7ya āvṛṇoty avitathena karṇā;vṛtaṃ kurvann amṛtaṃ saṃprayacchan
taṃ manyeta pitaraṃ mātaraṃ ca; tasmai na druhyet kṛtam asya jānan
8guruṃ śiṣyo nityam abhimanyamānaḥ; svādhyāyam icchec chucir apramattaḥ
mānaṃ na kuryān na dadhīta roṣam; eṣa prathamo brahmacaryasya pādaḥ
9ācāryasya priyaṃ kuryāt prāṇair api dhanair api
karmaṇā manasā vācā dvitīyaḥ pāda ucyate
10samā gurau yathā vṛttir gurupatnyāṃ tathā bhavet
yathoktakārī priyakṛt tṛtīyaḥ pāda ucyate
11nācāryāyehopakṛtvā pravādaṃ; prājñaḥ kurvīta naitad ahaṃ karomi
itīva manyeta na bhāṣayeta; sa vai caturtho brahmacaryasya pādaḥ
12evaṃ vasantaṃ yad upaplaved dhanam; ācāryāya tad anuprayacchet
satāṃ vṛttiṃ bahuguṇām evam eti; guroḥ putre bhavati ca vṛttir eṣā
13evaṃ vasan sarvato vardhatīha; bahūn putrāṃl labhate ca pratiṣṭhām
varṣanti cāsmai pradiśo diśaś ca; vasanty asmin brahmacarye janāś ca
14etena brahmacaryeṇa devā devatvam āpnuvan
ṛṣayaś ca mahābhāgā brahmalokaṃ manīṣiṇaḥ
15gandharvāṇām anenaiva rūpam apsarasām abhūt
etena brahmacaryeṇa sūryo ahnāya jāyate
16ya āśayet pāṭayec cāpi rājan; sarvaṃ śarīraṃ tapasā tapyamānaḥ
etenāsau bālyam atyeti vidvān; mṛtyuṃ tathā rodhayaty antakāle
17antavantaḥ kṣatriya te jayanti; lokāñ janāḥ karmaṇā nirmitena
brahmaiva vidvāṃs tena abhyeti sarvaṃ; nānyaḥ panthā ayanāya vidyate
18dhṛtarāṣṭra uvāca
18ābhāti śuklam iva lohitam iva; atho kṛṣṇam athāñjanaṃ kādravaṃ vā
tad brāhmaṇaḥ paśyati yo 'tra vidvān; kathaṃrūpaṃ tad amṛtam akṣaraṃ padam
19sanatsujāta uvāca
19nābhāti śuklam iva lohitam iva; atho kṛṣṇam āyasam arkavarṇam
na pṛthivyāṃ tiṣṭhati nāntarikṣe; naitat samudre salilaṃ bibharti
20na tārakāsu na ca vidyud āśritaṃ; na cābhreṣu dṛśyate rūpam asya
na cāpi vāyau na ca devatāsu; na tac candre dṛśyate nota sūrye
21naivarkṣu tan na yajuḥṣu nāpy atharvasu; na caiva dṛśyaty amaleṣu sāmasu
rathaṃtare bārhate cāpi rājan; mahāvrate naiva dṛśyed dhruvaṃ tat
22apāraṇīyaṃ tamasaḥ parastāt; tad antako 'py eti vināśakāle
aṇīyarūpaṃ kṣuradhārayā tan; mahac ca rūpaṃ tv api parvatebhyaḥ
23sā pratiṣṭhā tad amṛtaṃ lokās tad brahma tad yaśaḥ
bhūtāni jajñire tasmāt pralayaṃ yānti tatra ca
24anāmayaṃ tan mahad udyataṃ yaśo; vāco vikārān kavayo vadanti
tasmiñ jagat sarvam idaṃ pratiṣṭhitaṃ; ye tad vidur amṛtās te bhavanti