Book 5 Chapter 43
1dhṛtarāṣṭra uvāca
1ṛco yajūṃṣy adhīte yaḥ sāmavedaṃ ca yo dvijaḥ
pāpāni kurvan pāpena lipyate na sa lipyate
2sanatsujāta uvāca
2nainaṃ sāmāny ṛco vāpi na yajūṃṣi vicakṣaṇa
trāyante karmaṇaḥ pāpān na te mithyā bravīmy aham
3na chandāṃsi vṛjināt tārayanti; māyāvinaṃ māyayā vartamānam
nīḍaṃ śakuntā iva jātapakṣāś; chandāṃsy enaṃ prajahaty antakāle
4dhṛtarāṣṭra uvāca
4na ced vedā vedavidaṃ śaktās trātuṃ vicakṣaṇa
atha kasmāt pralāpo 'yaṃ brāhmaṇānāṃ sanātanaḥ
5sanatsujāta uvāca
5asmiṃl loke tapas taptaṃ phalam anyatra dṛśyate
brāhmaṇānām ime lokā ṛddhe tapasi saṃyatāḥ
6dhṛtarāṣṭra uvāca
6kathaṃ samṛddham apy ṛddhaṃ tapo bhavati kevalam
sanatsujāta tad brūhi yathā vidyāma tad vayam
7sanatsujāta uvāca
7krodhādayo dvādaśa yasya doṣās; tathā nṛśaṃsādi ṣaḍ atra rājan
dharmādayo dvādaśa cātatānāḥ; śāstre guṇā ye viditā dvijānām
8krodhaḥ kāmo lobhamohau vivitsā;kṛpāsūyā mānaśokau spṛhā ca
īrṣyā jugupsā ca manuṣyadoṣā; varjyāḥ sadā dvādaśaite nareṇa
9ekaikam ete rājendra manuṣyān paryupāsate
lipsamāno 'ntaraṃ teṣāṃ mṛgāṇām iva lubdhakaḥ
10vikatthanaḥ spṛhayālur manasvī; bibhrat kopaṃ capalo 'rakṣaṇaś ca
ete prāptāḥ ṣaṇ narān pāpadharmān; prakurvate nota santaḥ sudurge
11saṃbhogasaṃvid dviṣam edhamāno; dattānutāpī kṛpaṇo 'balīyān
vargapraśaṃsī vanitāsu dveṣṭā; ete 'pare sapta nṛśaṃsadharmāḥ
12dharmaś ca satyaṃ ca damas tapaś ca; amātsaryaṃ hrīs titikṣānasūyā
yajñaś ca dānaṃ ca dhṛtiḥ śrutaṃ ca; mahāvratā dvādaśa brāhmaṇasya
13yas tv etebhyaḥ pravased dvādaśebhyaḥ; sarvām apīmāṃ pṛthivīṃ praśiṣyāt
tribhir dvābhyām ekato vā viśiṣṭo; nāsya svam astīti sa veditavyaḥ
14damas tyāgo 'pramādaś ca eteṣv amṛtam āhitam
tāni satyamukhāny āhur brāhmaṇā ye manīṣiṇaḥ
15damo 'ṣṭādaśadoṣaḥ syāt pratikūlaṃ kṛtākṛte
anṛtaṃ cābhyasūyā ca kāmārthau ca tathā spṛhā
16krodhaḥ śokas tathā tṛṣṇā lobhaḥ paiśunyam eva ca
matsaraś ca vivitsā ca paritāpas tathā ratiḥ
17apasmāraḥ sātivādas tathā saṃbhāvanātmani
etair vimukto doṣair yaḥ sa damaḥ sadbhir ucyate
18śreyāṃs tu ṣaḍvidhas tyāgaḥ priyaṃ prāpya na hṛṣyati
apriye tu samutpanne vyathāṃ jātu na cārcchati
19iṣṭān dārāṃś ca putrāṃś ca na cānyaṃ yad vaco bhavet
arhate yācamānāya pradeyaṃ tad vaco bhavet
apy avācyaṃ vadaty eva sa tṛtīyo guṇaḥ smṛtaḥ
20tyaktair dravyair yo bhavati nopayuṅkte ca kāmataḥ
na ca karmasu tad dhīnaḥ śiṣyabuddhir naro yathā
sarvair eva guṇair yukto dravyavān api yo bhavet
21apramādo 'ṣṭadoṣaḥ syāt tān doṣān parivarjayet
indriyebhyaś ca pañcabhyo manasaś caiva bhārata
atītānāgatebhyaś ca mukto hy etaiḥ sukhī bhavet
22doṣair etair vimuktaṃ tu guṇair etaiḥ samanvitam
etat samṛddham apy ṛddhaṃ tapo bhavati kevalam
yan māṃ pṛcchasi rājendra kiṃ bhūyaḥ śrotum icchasi
23dhṛtarāṣṭra uvāca
23ākhyānapañcamair vedair bhūyiṣṭhaṃ kathyate janaḥ
tathaivānye caturvedās trivedāś ca tathāpare
24dvivedāś caikavedāś ca anṛcaś ca tathāpare
teṣāṃ tu katamaḥ sa syād yam ahaṃ veda brāhmaṇam
25sanatsujāta uvāca
25ekasya vedasyājñānād vedās te bahavo 'bhavan
satyasyaikasya rājendra satye kaś cid avasthitaḥ
evaṃ vedam anutsādya prajñāṃ mahati kurvate
26dānam adhyayanaṃ yajño lobhād etat pravartate
satyāt pracyavamānānāṃ saṃkalpo vitatho bhavet
27tato yajñaḥ pratāyeta satyasyaivāvadhāraṇāt
manasānyasya bhavati vācānyasyota karmaṇā
saṃkalpasiddhaḥ puruṣaḥ saṃkalpān adhitiṣṭhati
28anaibhṛtyena vai tasya dīkṣitavratam ācaret
nāmaitad dhātunirvṛttaṃ satyam eva satāṃ param
jñānaṃ vai nāma pratyakṣaṃ parokṣaṃ jāyate tapaḥ
29vidyād bahu paṭhantaṃ tu bahupāṭhīti brāhmaṇam
tasmāt kṣatriya mā maṃsthā jalpitenaiva brāhmaṇam
ya eva satyān nāpaiti sa jñeyo brāhmaṇas tvayā
30chandāṃsi nāma kṣatriya tāny atharvā; jagau purastād ṛṣisarga eṣaḥ
chandovidas te ya u tān adhītya; na vedyavedasya vidur na vedyam
31na vedānāṃ veditā kaś cid asti; kaś cid vedān budhyate vāpi rājan
yo veda vedān na sa veda vedyaṃ; satye sthito yas tu sa veda vedyam
32abhijānāmi brāhmaṇam ākhyātāraṃ vicakṣaṇam
yaś chinnavicikitsaḥ sann ācaṣṭe sarvasaṃśayān
33tasya paryeṣaṇaṃ gacchet prācīnaṃ nota dakṣiṇam
nārvācīnaṃ kutas tiryaṅ nādiśaṃ tu kathaṃ cana
34tūṣṇīṃbhūta upāsīta na ceṣṭen manasā api
abhyāvarteta brahmāsya antarātmani vai śritam
35maunād dhi sa munir bhavati nāraṇyavasanān muniḥ
akṣaraṃ tat tu yo veda sa muniḥ śreṣṭha ucyate
36sarvārthānāṃ vyākaraṇād vaiyākaraṇa ucyate
pratyakṣadarśī lokānāṃ sarvadarśī bhaven naraḥ
37satye vai brāhmaṇas tiṣṭhan brahma paśyati kṣatriya
vedānāṃ cānupūrvyeṇa etad vidvan bravīmi te