Book 5 Chapter 42
1vaiśaṃpāyana uvāca
1tato rājā dhṛtarāṣṭro manīṣī; saṃpūjya vākyaṃ vidureritaṃ tat
sanatsujātaṃ rahite mahātmā; papraccha buddhiṃ paramāṃ bubhūṣan
2dhṛtarāṣṭra uvāca
2sanatsujāta yadīdaṃ śṛṇomi; mṛtyur hi nāstīti tavopadeśam
devāsurā hy ācaran brahmacaryam; amṛtyave tat kataran nu satyam
3sanatsujāta uvāca
3amṛtyuḥ karmaṇā ke cin mṛtyur nāstīti cāpare
śṛṇu me bruvato rājan yathaitan mā viśaṅkithāḥ
4ubhe satye kṣatriyādyapravṛtte; moho mṛtyuḥ saṃmato yaḥ kavīnām
pramādaṃ vai mṛtyum ahaṃ bravīmi; sadāpramādam amṛtatvaṃ bravīmi
5pramādād vai asurāḥ parābhavann; apramādād brahmabhūtā bhavanti
na vai mṛtyur vyāghra ivātti jantūn; na hy asya rūpam upalabhyate ha
6yamaṃ tv eke mṛtyum ato 'nyam āhur; ātmāvasannam amṛtaṃ brahmacaryam
pitṛloke rājyam anuśāsti devaḥ; śivaḥ śivānām aśivo 'śivānām
7āsyād eṣa niḥsarate narāṇāṃ; krodhaḥ pramādo moharūpaś ca mṛtyuḥ
te mohitās tadvaśe vartamānā; itaḥ pretās tatra punaḥ patanti
8tatas taṃ devā anu viplavante; ato mṛtyur maraṇākhyām upaiti
karmodaye karmaphalānurāgās; tatrānu yānti na taranti mṛtyum
9yo 'bhidhyāyann utpatiṣṇūn nihanyād; anādareṇāpratibudhyamānaḥ
sa vai mṛtyur mṛtyur ivātti bhūtvā; evaṃ vidvān yo vinihanti kāmān
10kāmānusārī puruṣaḥ kāmān anu vinaśyati
kāmān vyudasya dhunute yat kiṃ cit puruṣo rajaḥ
11tamo 'prakāśo bhūtānāṃ narako 'yaṃ pradṛśyate
gṛhyanta iva dhāvanti gacchantaḥ śvabhram unmukhāḥ
12abhidhyā vai prathamaṃ hanti cainaṃ; kāmakrodhau gṛhya cainaṃ tu paścāt
ete bālān mṛtyave prāpayanti; dhīrās tu dhairyeṇa taranti mṛtyum
13amanyamānaḥ kṣatriya kiṃ cid anyan; nādhīyate tārṇa ivāsya vyāghraḥ
krodhāl lobhān mohamayāntarātmā; sa vai mṛtyus tvac charīre ya eṣaḥ
14evaṃ mṛtyuṃ jāyamānaṃ viditvā; jñāne tiṣṭhan na bibhetīha mṛtyoḥ
vinaśyate viṣaye tasya mṛtyur; mṛtyor yathā viṣayaṃ prāpya martyaḥ
15dhṛtarāṣṭra uvāca
15ye 'smin dharmān nācarantīha ke cit; tathā dharmān ke cid ihācaranti
dharmaḥ pāpena pratihanyate sma; utāho dharmaḥ pratihanti pāpam
16sanatsujāta uvāca
16ubhayam eva tatropabhujyate phalaṃ; dharmasyaivetarasya ca
dharmeṇādharmaṃ praṇudatīha vidvān; dharmo balīyān iti tasya viddhi
17dhṛtarāṣṭra uvāca
17yān imān āhuḥ svasya dharmasya lokān; dvijātīnāṃ puṇyakṛtāṃ sanātanān
teṣāṃ parikramān kathayantas tato 'nyān; naitad vidvan naiva kṛtaṃ ca karma
18sanatsujāta uvāca
18yeṣāṃ bale na vispardhā bale balavatām iva
te brāhmaṇā itaḥ pretya svargaloke prakāśate
19yatra manyeta bhūyiṣṭhaṃ prāvṛṣīva tṛṇolapam
annaṃ pānaṃ ca brāhmaṇas taj jīvan nānusaṃjvaret
20yatrākathayamānasya prayacchaty aśivaṃ bhayam
atiriktam ivākurvan sa śreyān netaro janaḥ
21yo vākathayamānasya ātmānaṃ nānusaṃjvaret
brahmasvaṃ nopabhuñjed vā tadannaṃ saṃmataṃ satām
22yathā svaṃ vāntam aśnāti śvā vai nityam abhūtaye
evaṃ te vāntam aśnanti svavīryasyopajīvanāt
23nityam ajñātacaryā me iti manyeta brāhmaṇaḥ
jñātīnāṃ tu vasan madhye naiva vidyeta kiṃ cana
24ko hy evam antarātmānaṃ brāhmaṇo hantum arhati
tasmād dhi kiṃ cit kṣatriya brahmāvasati paśyati
25aśrāntaḥ syād anādānāt saṃmato nirupadravaḥ
śiṣṭo na śiṣṭavat sa syād brāhmaṇo brahmavit kaviḥ
26anāḍhyā mānuṣe vitte āḍhyā vedeṣu ye dvijāḥ
te durdharṣā duṣprakampyā vidyāt tān brahmaṇas tanum
27sarvān sviṣṭakṛto devān vidyād ya iha kaś cana
na samāno brāhmaṇasya yasmin prayatate svayam
28yam aprayatamānaṃ tu mānayanti sa mānitaḥ
na mānyamāno manyeta nāmānād abhisaṃjvaret
29vidvāṃso mānayantīha iti manyeta mānitaḥ
adharmaviduṣo mūḍhā lokaśāstraviśāradāḥ
na mānyaṃ mānayiṣyanti iti manyed amānitaḥ
30na vai mānaṃ ca maunaṃ ca sahitau carataḥ sadā
ayaṃ hi loko mānasya asau mānasya tad viduḥ
31śrīḥ sukhasyeha saṃvāsaḥ sā cāpi paripanthinī
brāhmī sudurlabhā śrīr hi prajñāhīnena kṣatriya
32dvārāṇi tasyā hi vadanti santo; bahuprakārāṇi durāvarāṇi
satyārjave hrīr damaśaucavidyāḥ; ṣaṇmānamohapratibādhanāni