Book 5 Chapter 40
1vidura uvāca
1yo 'bhyarthitaḥ sadbhir asajjamānaḥ; karoty arthaṃ śaktim ahāpayitvā
kṣipraṃ yaśas taṃ samupaiti santam alaṃ; prasannā hi sukhāya santaḥ
2mahāntam apy artham adharmayuktaṃ; yaḥ saṃtyajaty anupākruṣṭa eva
sukhaṃ sa duḥkhāny avamucya śete; jīrṇāṃ tvacaṃ sarpa ivāvamucya
3anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam
guroś cālīkanirbandhaḥ samāni brahmahatyayā
4asūyaikapadaṃ mṛtyur ativādaḥ śriyo vadhaḥ
aśuśrūṣā tvarā ślāghā vidyāyāḥ śatravas trayaḥ
5sukhārthinaḥ kuto vidyā nāsti vidyārthinaḥ sukham
sukhārthī vā tyajed vidyāṃ vidyārthī vā sukhaṃ tyajet
6nāgnis tṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ
nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā
7āśā dhṛtiṃ hanti samṛddhim antakaḥ; krodhaḥ śriyaṃ hanti yaśaḥ kadaryatā
apālanaṃ hanti paśūṃś ca rājann; ekaḥ kruddho brāhmaṇo hanti rāṣṭram
8 ajaś ca kāṃsyaṃ ca rathaś ca nityaṃ; madhv ākarṣaḥ śakuniḥ śrotriyaś ca
vṛddho jñātir avasanno vayasya; etāni te santu gṛhe sadaiva
9ajokṣā candanaṃ vīṇā ādarśo madhusarpiṣī
viṣam audumbaraṃ śaṅkhaḥ svarṇaṃ nābhiś ca rocanā
10gṛhe sthāpayitavyāni dhanyāni manur abravīt
devabrāhmaṇapūjārtham atithīnāṃ ca bhārata
11idaṃ ca tvāṃ sarvaparaṃ bravīmi; puṇyaṃ padaṃ tāta mahāviśiṣṭam
na jātu kāmān na bhayān na lobhād; dharmaṃ tyajej jīvitasyāpi hetoḥ
12nityo dharmaḥ sukhaduḥkhe tv anitye; nityo jīvo dhātur asya tv anityaḥ
tyaktvānityaṃ pratitiṣṭhasva nitye; saṃtuṣya tvaṃ toṣaparo hi lābhaḥ
13mahābalān paśya mahānubhāvān; praśāsya bhūmiṃ dhanadhānyapūrṇām
rājyāni hitvā vipulāṃś ca bhogān; gatān narendrān vaśam antakasya
14mṛtaṃ putraṃ duḥkhapuṣṭaṃ manuṣyā; utkṣipya rājan svagṛhān nirharanti
taṃ muktakeśāḥ karuṇaṃ rudantaś; citāmadhye kāṣṭham iva kṣipanti
15anyo dhanaṃ pretagatasya bhuṅkte; vayāṃsi cāgniś ca śarīradhātūn
dvābhyām ayaṃ saha gacchaty amutra; puṇyena pāpena ca veṣṭyamānaḥ
16utsṛjya vinivartante jñātayaḥ suhṛdaḥ sutāḥ
agnau prāstaṃ tu puruṣaṃ karmānveti svayaṃkṛtam
17asmāl lokād ūrdhvam amuṣya cādho; mahat tamas tiṣṭhati hy andhakāram
tad vai mahāmohanam indriyāṇāṃ; budhyasva mā tvāṃ pralabheta rājan
18idaṃ vacaḥ śakṣyasi ced yathāvan; niśamya sarvaṃ pratipattum evam
yaśaḥ paraṃ prāpsyasi jīvaloke; bhayaṃ na cāmutra na ceha te 'sti
19ātmā nadī bhārata puṇyatīrthā; satyodakā dhṛtikūlā damormiḥ
tasyāṃ snātaḥ pūyate puṇyakarmā; puṇyo hy ātmā nityam ambho 'mbha eva
20kāmakrodhagrāhavatīṃ pañcendriyajalāṃ nadīm
kṛtvā dhṛtimayīṃ nāvaṃ janmadurgāṇi saṃtara
21prajñāvṛddhaṃ dharmavṛddhaṃ svabandhuṃ; vidyāvṛddhaṃ vayasā cāpi vṛddham
kāryākārye pūjayitvā prasādya; yaḥ saṃpṛcchen na sa muhyet kadā cit
22dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā
cakṣuḥśrotre ca manasā mano vācaṃ ca karmaṇā
23nityodakī nityayajñopavītī; nityasvādhyāyī patitānnavarjī
ṛtaṃ bruvan gurave karma kurvan; na brāhmaṇaś cyavate brahmalokāt
24adhītya vedān parisaṃstīrya cāgnīn; iṣṭvā yajñaiḥ pālayitvā prajāś ca
gobrāhmaṇārthe śastrapūtāntarātmā; hataḥ saṃgrāme kṣatriyaḥ svargam eti
25 vaiśyo 'dhītya brāhmaṇān kṣatriyāṃś ca; dhanaiḥ kāle saṃvibhajyāśritāṃś ca
tretāpūtaṃ dhūmam āghrāya puṇyaṃ; pretya svarge devasukhāni bhuṅkte
26brahmakṣatraṃ vaiśyavarṇaṃ ca śūdraḥ; krameṇaitān nyāyataḥ pūjayānaḥ
tuṣṭeṣv eteṣv avyatho dagdhapāpas; tyaktvā dehaṃ svargasukhāni bhuṅkte
27cāturvarṇyasyaiṣa dharmas tavokto; hetuṃ cātra bruvato me nibodha
kṣātrād dharmād dhīyate pāṇḍuputras; taṃ tvaṃ rājan rājadharme niyuṅkṣva
28dhṛtarāṣṭra uvāca
28evam etad yathā māṃ tvam anuśāsasi nityadā
mamāpi ca matiḥ saumya bhavaty evaṃ yathāttha mām
29sā tu buddhiḥ kṛtāpy evaṃ pāṇḍavān prati me sadā
duryodhanaṃ samāsādya punar viparivartate
30na diṣṭam abhyatikrāntuṃ śakyaṃ martyena kena cit
diṣṭam eva kṛtaṃ manye pauruṣaṃ tu nirarthakam