Book 5 Chapter 34
1dhṛtarāṣṭra uvāca
1jāgrato dahyamānasya yat kāryam anupaśyasi
tad brūhi tvaṃ hi nas tāta dharmārthakuśalaḥ śuciḥ
2tvaṃ māṃ yathāvad vidura praśādhi; prajñāpūrvaṃ sarvam ajātaśatroḥ
yan manyase pathyam adīnasattva; śreyaskaraṃ brūhi tad vai kurūṇām
3pāpāśaṅkī pāpam evānupaśyan; pṛcchāmi tvāṃ vyākulenātmanāham
kave tan me brūhi sarvaṃ yathāvan; manīṣitaṃ sarvam ajātaśatroḥ
4vidura uvāca
4śubhaṃ vā yadi vā pāpaṃ dveṣyaṃ vā yadi vā priyam
apṛṣṭas tasya tad brūyād yasya necchet parābhavam
5tasmād vakṣyāmi te rājan bhavam icchan kurūn prati
vacaḥ śreyaskaraṃ dharmyaṃ bruvatas tan nibodha me
6mithyopetāni karmāṇi sidhyeyur yāni bhārata
anupāyaprayuktāni mā sma teṣu manaḥ kṛthāḥ
7tathaiva yogavihitaṃ na sidhyet karma yan nṛpa
upāyayuktaṃ medhāvī na tatra glapayen manaḥ
8anubandhān avekṣeta sānubandheṣu karmasu
saṃpradhārya ca kurvīta na vegena samācaret
9anubandhaṃ ca saṃprekṣya vipākāṃś caiva karmaṇām
utthānam ātmanaś caiva dhīraḥ kurvīta vā na vā
10yaḥ pramāṇaṃ na jānāti sthāne vṛddhau tathā kṣaye
kośe janapade daṇḍe na sa rājye 'vatiṣṭhate
11yas tv etāni pramāṇāni yathoktāny anupaśyati
yukto dharmārthayor jñāne sa rājyam adhigacchati
12na rājyaṃ prāptam ity eva vartitavyam asāṃpratam
śriyaṃ hy avinayo hanti jarā rūpam ivottamam
13bhakṣyottamapraticchannaṃ matsyo baḍiśam āyasam
rūpābhipātī grasate nānubandham avekṣate
14yac chakyaṃ grasituṃ grasyaṃ grastaṃ pariṇamec ca yat
hitaṃ ca pariṇāme yat tad adyaṃ bhūtim icchatā
15vanaspater apakvāni phalāni pracinoti yaḥ
sa nāpnoti rasaṃ tebhyo bījaṃ cāsya vinaśyati
16yas tu pakvam upādatte kāle pariṇataṃ phalam
phalād rasaṃ sa labhate bījāc caiva phalaṃ punaḥ
17yathā madhu samādatte rakṣan puṣpāṇi ṣaṭpadaḥ
tadvad arthān manuṣyebhya ādadyād avihiṃsayā
18puṣpaṃ puṣpaṃ vicinvīta mūlacchedaṃ na kārayet
mālākāra ivārāme na yathāṅgārakārakaḥ
19kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ
iti karmāṇi saṃcintya kuryād vā puruṣo na vā
20anārabhyā bhavanty arthāḥ ke cin nityaṃ tathāgatāḥ
kṛtaḥ puruṣakāro 'pi bhaved yeṣu nirarthakaḥ
21kāṃś cid arthān naraḥ prājño laghumūlān mahāphalān
kṣipram ārabhate kartuṃ na vighnayati tādṛśān
22ṛju paśyati yaḥ sarvaṃ cakṣuṣānupibann iva
āsīnam api tūṣṇīkam anurajyanti taṃ prajāḥ
23cakṣuṣā manasā vācā karmaṇā ca caturvidham
prasādayati lokaṃ yaḥ taṃ loko 'nuprasīdati
24yasmāt trasyanti bhūtāni mṛgavyādhān mṛgā iva
sāgarāntām api mahīṃ labdhvā sa parihīyate
25pitṛpaitāmahaṃ rājyaṃ prāptavān svena tejasā
vāyur abhram ivāsādya bhraṃśayaty anaye sthitaḥ
26dharmam ācarato rājñaḥ sadbhiś caritam āditaḥ
vasudhā vasusaṃpūrṇā vardhate bhūtivardhanī
27atha saṃtyajato dharmam adharmaṃ cānutiṣṭhataḥ
pratisaṃveṣṭate bhūmir agnau carmāhitaṃ yathā
28ya eva yatnaḥ kriyate pararāṣṭrāvamardane
sa eva yatnaḥ kartavyaḥ svarāṣṭraparipālane
29dharmeṇa rājyaṃ vindeta dharmeṇa paripālayet
dharmamūlāṃ śriyaṃ prāpya na jahāti na hīyate
30apy unmattāt pralapato bālāc ca parisarpataḥ
sarvataḥ sāram ādadyād aśmabhya iva kāñcanam
31suvyāhṛtāni sudhiyāṃ sukṛtāni tatas tataḥ
saṃcinvan dhīra āsīta śilāhārī śilaṃ yathā
32gandhena gāvaḥ paśyanti vedaiḥ paśyanti brāhmaṇāḥ
cāraiḥ paśyanti rājānaś cakṣurbhyām itare janāḥ
33bhūyāṃsaṃ labhate kleśaṃ yā gaur bhavati durduhā
atha yā suduhā rājan naiva tāṃ vinayanty api
34yad ataptaṃ praṇamati na tat saṃtāpayanty api
yac ca svayaṃ nataṃ dāru na tat saṃnāmayanty api
35etayopamayā dhīraḥ saṃnameta balīyase
indrāya sa praṇamate namate yo balīyase
36parjanyanāthāḥ paśavo rājāno mitrabāndhavāḥ
patayo bāndhavāḥ strīṇāṃ brāhmaṇā vedabāndhavāḥ
37satyena rakṣyate dharmo vidyā yogena rakṣyate
mṛjayā rakṣyate rūpaṃ kulaṃ vṛttena rakṣyate
38mānena rakṣyate dhānyam aśvān rakṣaty anukramaḥ
abhīkṣṇadarśanād gāvaḥ striyo rakṣyāḥ kucelataḥ
39na kulaṃ vṛttahīnasya pramāṇam iti me matiḥ
antyeṣv api hi jātānāṃ vṛttam eva viśiṣyate
40ya īrṣyuḥ paravitteṣu rūpe vīrye kulānvaye
sukhe saubhāgyasatkāre tasya vyādhir anantakaḥ
41akāryakaraṇād bhītaḥ kāryāṇāṃ ca vivarjanāt
akāle mantrabhedāc ca yena mādyen na tat pibet
42vidyāmado dhanamadas tṛtīyo 'bhijano madaḥ
ete madāvaliptānām eta eva satāṃ damāḥ
43asanto 'bhyarthitāḥ sadbhiḥ kiṃ cit kāryaṃ kadā cana
manyante santam ātmānam asantam api viśrutam
44gatir ātmavatāṃ santaḥ santa eva satāṃ gatiḥ
asatāṃ ca gatiḥ santo na tv asantaḥ satāṃ gatiḥ
45jitā sabhā vastravatā samāśā gomatā jitā
adhvā jito yānavatā sarvaṃ śīlavatā jitam
46śīlaṃ pradhānaṃ puruṣe tad yasyeha praṇaśyati
na tasya jīvitenārtho na dhanena na bandhubhiḥ
47āḍhyānāṃ māṃsaparamaṃ madhyānāṃ gorasottaram
lavaṇottaraṃ daridrāṇāṃ bhojanaṃ bharatarṣabha
48saṃpannataram evānnaṃ daridrā bhuñjate sadā
kṣut svādutāṃ janayati sā cāḍhyeṣu sudurlabhā
49prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate
daridrāṇāṃ tu rājendra api kāṣṭhaṃ hi jīryate
50avṛttir bhayam antyānāṃ madhyānāṃ maraṇād bhayam
uttamānāṃ tu martyānām avamānāt paraṃ bhayam
51aiśvaryamadapāpiṣṭhā madāḥ pānamadādayaḥ
aiśvaryamadamatto hi nāpatitvā vibudhyate
52indriyair indriyārtheṣu vartamānair anigrahaiḥ
tair ayaṃ tāpyate loko nakṣatrāṇi grahair iva
53yo jitaḥ pañcavargeṇa sahajenātmakarśinā
āpadas tasya vardhante śuklapakṣa ivoḍurāṭ
54avijitya ya ātmānam amātyān vijigīṣate
amitrān vājitāmātyaḥ so 'vaśaḥ parihīyate
55ātmānam eva prathamaṃ deśarūpeṇa yo jayet
tato 'mātyān amitrāṃś ca na moghaṃ vijigīṣate
56vaśyendriyaṃ jitāmātyaṃ dhṛtadaṇḍaṃ vikāriṣu
parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate
57rathaḥ śarīraṃ puruṣasya rājan; nātmā niyantendriyāṇy asya cāśvāḥ
tair apramattaḥ kuśalaḥ sadaśvair; dāntaiḥ sukhaṃ yāti rathīva dhīraḥ
58etāny anigṛhītāni vyāpādayitum apy alam
avidheyā ivādāntā hayāḥ pathi kusārathim
59anartham arthataḥ paśyann arthaṃ caivāpy anarthataḥ
indriyaiḥ prasṛto bālaḥ suduḥkhaṃ manyate sukham
60dharmārthau yaḥ parityajya syād indriyavaśānugaḥ
śrīprāṇadhanadārebhya kṣipraṃ sa parihīyate
61arthānām īśvaro yaḥ syād indriyāṇām anīśvaraḥ
indriyāṇām anaiśvaryād aiśvaryād bhraśyate hi saḥ
62ātmanātmānam anvicchen manobuddhīndriyair yataiḥ
ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ
63kṣudrākṣeṇeva jālena jhaṣāv apihitāv ubhau
kāmaś ca rājan krodhaś ca tau prajñānaṃ vilumpataḥ
64samavekṣyeha dharmārthau saṃbhārān yo 'dhigacchati
sa vai saṃbhṛtasaṃbhāraḥ satataṃ sukham edhate
65yaḥ pañcābhyantarāñ śatrūn avijitya matikṣayān
jigīṣati ripūn anyān ripavo 'bhibhavanti tam
66dṛśyante hi durātmāno vadhyamānāḥ svakarmabhiḥ
indriyāṇām anīśatvād rājāno rājyavibhramaiḥ
67asaṃtyāgāt pāpakṛtām apāpāṃs; tulyo daṇḍaḥ spṛśate miśrabhāvāt
śuṣkeṇārdraṃ dahyate miśrabhāvāt; tasmāt pāpaiḥ saha saṃdhiṃ na kuryāt
68nijān utpatataḥ śatrūn pañca pañcaprayojanān
yo mohān na nigṛhṇāti tam āpad grasate naram
69anasūyārjavaṃ śaucaṃ saṃtoṣaḥ priyavāditā
damaḥ satyam anāyāso na bhavanti durātmanām
70ātmajñānam anāyāsas titikṣā dharmanityatā
vāk caiva guptā dānaṃ ca naitāny antyeṣu bhārata
71ākrośaparivādābhyāṃ vihiṃsanty abudhā budhān
vaktā pāpam upādatte kṣamamāṇo vimucyate
72hiṃsā balam asādhūnāṃ rājñāṃ daṇḍavidhir balam
śuśrūṣā tu balaṃ strīṇāṃ kṣamā guṇavatāṃ balam
73vāksaṃyamo hi nṛpate suduṣkaratamo mataḥ
arthavac ca vicitraṃ ca na śakyaṃ bahu bhāṣitum
74abhyāvahati kalyāṇaṃ vividhā vāk subhāṣitā
saiva durbhāṣitā rājann anarthāyopapadyate
75saṃrohati śarair viddhaṃ vanaṃ paraśunā hatam
vācā duruktaṃ bībhatsaṃ na saṃrohati vākkṣatam
76karṇinālīkanārācā nirharanti śarīrataḥ
vākśalyas tu na nirhartuṃ śakyo hṛdiśayo hi saḥ
77vāksāyakā vadanān niṣpatanti; yair āhataḥ śocati rātryahāni
parasya nāmarmasu te patanti; tān paṇḍito nāvasṛjet pareṣu
78yasmai devāḥ prayacchanti puruṣāya parābhavam
buddhiṃ tasyāpakarṣanti so 'pācīnāni paśyati
79buddhau kaluṣabhūtāyāṃ vināśe pratyupasthite
anayo nayasaṃkāśo hṛdayān nāpasarpati
80seyaṃ buddhiḥ parītā te putrāṇāṃ tava bhārata
pāṇḍavānāṃ virodhena na cainām avabudhyase
81rājā lakṣaṇasaṃpannas trailokyasyāpi yo bhavet
śiṣyas te śāsitā so 'stu dhṛtarāṣṭra yudhiṣṭhiraḥ
82atīva sarvān putrāṃs te bhāgadheyapuraskṛtaḥ
tejasā prajñayā caiva yukto dharmārthatattvavit
83ānṛśaṃsyād anukrośād yo 'sau dharmabhṛtāṃ varaḥ
gauravāt tava rājendra bahūn kleśāṃs titikṣati