Book 5 Chapter 32
1vaiśaṃpāyana uvāca
1anujñātaḥ pāṇḍavena prayayau saṃjayas tadā
śāsanaṃ dhṛtarāṣṭrasya sarvaṃ kṛtvā mahātmanaḥ
2saṃprāpya hāstinapuraṃ śīghraṃ ca praviveśa ha
antaḥpuram upasthāya dvāḥsthaṃ vacanam abravīt
3 ācakṣva māṃ dhṛtarāṣṭrāya dvāḥstha; upāgataṃ pāṇḍavānāṃ sakāśāt
jāgarti ced abhivades tvaṃ hi kṣattaḥ; praviśeyaṃ vidito bhūmipasya
4dvāḥstha uvāca
4saṃjayo 'yaṃ bhūmipate namas te; didṛkṣayā dvāram upāgatas te
prāpto dūtaḥ pāṇḍavānāṃ sakāśāt; praśādhi rājan kim ayaṃ karotu
5dhṛtarāṣṭra uvāca
5ācakṣva māṃ sukhinaṃ kālyam asmai; praveśyatāṃ svāgataṃ saṃjayāya
na cāham etasya bhavāmy akālyaḥ; sa me kasmād dvāri tiṣṭheta kṣattaḥ
6vaiśaṃpāyana uvāca
6tataḥ praviśyānumate nṛpasya; mahad veśma prājñaśūrāryaguptam
siṃhāsanasthaṃ pārthivam āsasāda; vaicitravīryaṃ prāñjaliḥ sūtaputraḥ
7saṃjaya uvāca
7saṃjayo 'haṃ bhūmipate namas te; prāpto 'smi gatvā naradeva pāṇḍavān
abhivādya tvāṃ pāṇḍuputro manasvī; yudhiṣṭhiraḥ kuśalaṃ cānvapṛcchat
8sa te putrān pṛcchati prīyamāṇaḥ; kaccit putraiḥ prīyase naptṛbhiś ca
tathā suhṛdbhiḥ sacivaiś ca rājan; ye cāpi tvām upajīvanti taiś ca
9dhṛtarāṣṭra uvāca
9abhyetya tvāṃ tāta vadāmi saṃjaya; ajātaśatruṃ ca sukhena pārtham
kaccit sa rājā kuśalī saputraḥ; sahāmātyaḥ sānujaḥ kauravāṇām
10saṃjaya uvāca
10sahāmātyaḥ kuśalī pāṇḍuputro; bhūyaś cāto yac ca te 'gre mano 'bhūt
nirṇiktadharmārthakaro manasvī; bahuśruto dṛṣṭimāñ śīlavāṃś ca
11paraṃ dharmāt pāṇḍavasyānṛśaṃsyaṃ; dharmaḥ paro vittacayān mato 'sya
sukhapriye dharmahīne na pārtho; 'nurudhyate bhārata tasya viddhi
12paraprayuktaḥ puruṣo viceṣṭate; sūtraprotā dārumayīva yoṣā
imaṃ dṛṣṭvā niyamaṃ pāṇḍavasya; manye paraṃ karma daivaṃ manuṣyāt
13imaṃ ca dṛṣṭvā tava karmadoṣaṃ; pādodarkaṃ ghoram avarṇarūpam
yāvan naraḥ kāmayate 'tikālyaṃ; tāvan naro 'yaṃ labhate praśaṃsām
14ajātaśatrus tu vihāya pāpaṃ; jīrṇāṃ tvacaṃ sarpa ivāsamarthām
virocate 'hāryavṛttena dhīro; yudhiṣṭhiras tvayi pāpaṃ visṛjya
15aṅgātmanaḥ karma nibodha rājan; dharmārthayuktād āryavṛttād apetam
upakrośaṃ ceha gato 'si rājan; noheś ca pāpaṃ prasajed amutra
16sa tvam arthaṃ saṃśayitaṃ vinā tair; āśaṃsase putravaśānugo 'dya
adharmaśabdaś ca mahān pṛthivyāṃ; nedaṃ karma tvatsamaṃ bhāratāgrya
17hīnaprajño dauṣkuleyo nṛśaṃso; dīrghavairī kṣatravidyāsv adhīraḥ
evaṃdharmā nāpadaḥ saṃtitīrṣed; dhīnavīryo yaś ca bhaved aśiṣṭaḥ
18kule jāto dharmavān yo yaśasvī; bahuśrutaḥ sukhajīvī yatātmā
dharmārthayor grathitayor bibharti; nānyatra diṣṭasya vaśād upaiti
19kathaṃ hi mantrāgryadharo manīṣī; dharmārthayor āpadi saṃpraṇetā
evaṃyuktaḥ sarvamantrair ahīno; anānṛśaṃsyaṃ karma kuryād amūḍhaḥ
20tavāpīme mantravidaḥ sametya; samāsate karmasu nityayuktāḥ
teṣām ayaṃ balavān niścayaś ca; kurukṣayārthe nirayo vyapādi
21akālikaṃ kuravo nābhaviṣyan; pāpena cet pāpam ajātaśatruḥ
icchej jātu tvayi pāpaṃ visṛjya; nindā ceyaṃ tava loke 'bhaviṣyat
22kim anyatra viṣayād īśvarāṇāṃ; yatra pārthaḥ paralokaṃ dadarśa
atyakrāmat sa tathā saṃmataḥ syān; na saṃśayo nāsti manuṣyakāraḥ
23etān guṇān karmakṛtān avekṣya; bhāvābhāvau vartamānāv anityau
balir hi rājā pāram avindamāno; nānyat kālāt kāraṇaṃ tatra mene
24cakṣuḥ śrotre nāsikā tvak ca jihvā; jñānasyaitāny āyatanāni jantoḥ
tāni prītāny eva tṛṣṇākṣayānte; tāny avyatho duḥkhahīnaḥ praṇudyāt
25na tv eva manye puruṣasya karma; saṃvartate suprayuktaṃ yathāvat
mātuḥ pituḥ karmaṇābhiprasūtaḥ; saṃvardhate vidhivad bhojanena
26priyāpriye sukhaduḥkhe ca rājan; nindāpraśaṃse ca bhajeta enam
paras tv enaṃ garhayate 'parādhe; praśaṃsate sādhuvṛttaṃ tam eva
27sa tvā garhe bhāratānāṃ virodhād; anto nūnaṃ bhavitāyaṃ prajānām
no ced idaṃ tava karmāparādhāt; kurūn dahet kṛṣṇavartmeva kakṣam
28tvam evaiko jātaputreṣu rājan; vaśaṃ gantā sarvaloke narendra
kāmātmanāṃ ślāghase dyūtakāle; nānyac chamāt paśya vipākam asya
29anāptānāṃ pragrahāt tvaṃ narendra; tathāptānāṃ nigrahāc caiva rājan
bhūmiṃ sphītāṃ durbalatvād anantāṃ; na śaktas tvaṃ rakṣituṃ kauraveya
30anujñāto rathavegāvadhūtaḥ; śrānto nipadye śayanaṃ nṛsiṃha
prātaḥ śrotāraḥ kuravaḥ sabhāyām; ajātaśatror vacanaṃ sametāḥ