Book 5 Chapter 30
1saṃjaya uvāca
1āmantraye tvā naradevadeva; gacchāmy ahaṃ pāṇḍava svasti te 'stu
kaccin na vācā vṛjinaṃ hi kiṃ cid; uccāritaṃ me manaso 'bhiṣaṅgāt
2janārdanaṃ bhīmasenārjunau ca; mādrīsutau sātyakiṃ cekitānam
āmantrya gacchāmi śivaṃ sukhaṃ vaḥ; saumyena māṃ paśyata cakṣuṣā nṛpāḥ
3yudhiṣṭhira uvāca
3anujñātaḥ saṃjaya svasti gaccha; na no 'kārṣīr apriyaṃ jātu kiṃ cit
vidmaś ca tvā te ca vayaṃ ca sarve; śuddhātmānaṃ madhyagataṃ sabhāstham
4āpto dūtaḥ saṃjaya supriyo 'si; kalyāṇavāk śīlavān dṛṣṭimāṃś ca
na muhyes tvaṃ saṃjaya jātu matyā; na ca krudhyer ucyamāno 'pi tathyam
5na marmagāṃ jātu vaktāsi rūkṣāṃ; nopastutiṃ kaṭukāṃ nota śuktām
dharmārāmām arthavatīm ahiṃsrām; etāṃ vācaṃ tava jānāmi sūta
6tvam eva naḥ priyatamo 'si dūta; ihāgacched viduro vā dvitīyaḥ
abhīkṣṇadṛṣṭo 'si purā hi nas tvaṃ; dhanaṃjayasyātmasamaḥ sakhāsi
7ito gatvā saṃjaya kṣipram eva; upātiṣṭhethā brāhmaṇān ye tadarhāḥ
viśuddhavīryāṃś caraṇopapannān; kule jātān sarvadharmopapannān
8svādhyāyino brāhmaṇā bhikṣavaś ca; tapasvino ye ca nityā vaneṣu
abhivādyā vai madvacanena vṛddhās; tathetareṣāṃ kuśalaṃ vadethāḥ
9purohitaṃ dhṛtarāṣṭrasya rājña; ācāryāś ca ṛtvijo ye ca tasya
taiś ca tvaṃ tāta sahitair yathārhaṃ; saṃgacchethāḥ kuśalenaiva sūta
10ācārya iṣṭo 'napago vidheyo; vedān īpsan brahmacaryaṃ cacāra
yo 'straṃ catuṣpāt punar eva cakre; droṇaḥ prasanno 'bhivādyo yathārham
11adhītavidyaś caraṇopapanno; yo 'straṃ catuṣpāt punar eva cakre
gandharvaputrapratimaṃ tarasvinaṃ; tam aśvatthāmānaṃ kuśalaṃ sma pṛccheḥ
12śāradvatasyāvasathaṃ sma gatvā; mahārathasyāstravidāṃ varasya
tvaṃ mām abhīkṣṇaṃ parikīrtayan vai; kṛpasya pādau saṃjaya pāṇinā spṛśeḥ
13 yasmiñ śauryam ānṛśaṃsyaṃ tapaś ca; prajñā śīlaṃ śrutisattve dhṛtiś ca
pādau gṛhītvā kurusattamasya; bhīṣmasya māṃ tatra nivedayethāḥ
14prajñācakṣur yaḥ praṇetā kurūṇāṃ; bahuśruto vṛddhasevī manīṣī
tasmai rājñe sthavirāyābhivādya; ācakṣīthāḥ saṃjaya mām arogam
15 jyeṣṭhaḥ putro dhṛtarāṣṭrasya mando; mūrkhaḥ śaṭhaḥ saṃjaya pāpaśīlaḥ
praśāstā vai pṛthivī yena sarvā; suyodhanaṃ kuśalaṃ tāta pṛccheḥ
16bhrātā kanīyān api tasya mandas; tathāśīlaḥ saṃjaya so 'pi śaśvat
maheṣvāsaḥ śūratamaḥ kurūṇāṃ; duḥśāsanaṃ kuśalaṃ tāta pṛccheḥ
17vṛndārakaṃ kavim artheṣv amūḍhaṃ; mahāprajñaṃ sarvadharmopapannam
na tasya yuddhaṃ rocate vai kadā cid; vaiśyāputraṃ kuśalaṃ tāta pṛccheḥ
18nikartane devane yo 'dvitīyaś; channopadhaḥ sādhudevī matākṣaḥ
yo durjayo devitavyena saṃkhye; sa citrasenaḥ kuśalaṃ tāta vācyaḥ
19yasya kāmo vartate nityam eva; nānyaḥ śamād bhāratānām iti sma
sa bāhlikānām ṛṣabho manasvī; purā yathā mābhivadet prasannaḥ
20guṇair anekaiḥ pravaraiś ca yukto; vijñānavān naiva ca niṣṭhuro yaḥ
snehād amarṣaṃ sahate sadaiva; sa somadattaḥ pūjanīyo mato me
21arhattamaḥ kuruṣu saumadattiḥ; sa no bhrātā saṃjaya matsakhā ca
maheṣvāso rathinām uttamo yaḥ; sahāmātyaḥ kuśalaṃ tasya pṛccheḥ
22ye caivānye kurumukhyā yuvānaḥ; putrāḥ pautrā bhrātaraś caiva ye naḥ
yaṃ yam eṣāṃ yena yenābhigaccher; anāmayaṃ madvacanena vācyaḥ
23ye rājānaḥ pāṇḍavāyodhanāya; samānītā dhārtarāṣṭreṇa ke cit
vasātayaḥ śālvakāḥ kekayāś ca; tathāmbaṣṭhā ye trigartāś ca mukhyāḥ
24 prācyodīcyā dākṣiṇātyāś ca śūrās; tathā pratīcyāḥ pārvatīyāś ca sarve
anṛśaṃsāḥ śīlavṛttopapannās; teṣāṃ sarveṣāṃ kuśalaṃ tāta pṛccheḥ
25hastyārohā rathinaḥ sādinaś ca; padātayaś cāryasaṃghā mahāntaḥ
ākhyāya māṃ kuśalinaṃ sma teṣām; anāmayaṃ paripṛccheḥ samagrān
26tathā rājño hy arthayuktān amātyān; dauvārikān ye ca senāṃ nayanti
āyavyayaṃ ye gaṇayanti yuktā; arthāṃś ca ye mahataś cintayanti
27gāndhārarājaḥ śakuniḥ pārvatīyo; nikartane yo 'dvitīyo 'kṣadevī
mānaṃ kurvan dhārtarāṣṭrasya sūta; mithyābuddheḥ kuśalaṃ tāta pṛccheḥ
28yaḥ pāṇḍavān ekarathena vīraḥ; samutsahaty apradhṛṣyān vijetum
yo muhyatāṃ mohayitādvitīyo; vaikartanaṃ kuśalaṃ tāta pṛccheḥ
29sa eva bhaktaḥ sa guruḥ sa bhṛtyaḥ; sa vai pitā sa ca mātā suhṛc ca
agādhabuddhir viduro dīrghadarśī; sa no mantrī kuśalaṃ tāta pṛccheḥ
30vṛddhāḥ striyo yāś ca guṇopapannā; yā jñāyante saṃjaya mātaras tāḥ
tābhiḥ sarvābhiḥ sahitābhiḥ sametya; strībhir vṛddhābhir abhivādaṃ vadethāḥ
31kaccit putrā jīvaputrāḥ susamyag; vartante vo vṛttim anṛśaṃsarūpām
iti smoktvā saṃjaya brūhi paścād; ajātaśatruḥ kuśalī saputraḥ
32 yā no bhāryāḥ saṃjaya vettha tatra; tāsāṃ sarvāsāṃ kuśalaṃ tāta pṛccheḥ
susaṃguptāḥ surabhayo 'navadyāḥ; kaccid gṛhān āvasathāpramattāḥ
33kaccid vṛttiṃ śvaśureṣu bhadrāḥ; kalyāṇīṃ vartadhvam anṛśaṃsarūpām
yathā ca vaḥ syuḥ patayo 'nukūlās; tathā vṛttim ātmanaḥ sthāpayadhvam
34yā naḥ snuṣāḥ saṃjaya vettha tatra; prāptāḥ kulebhyaś ca guṇopapannāḥ
prajāvatyo brūhi sametya tāś ca; yudhiṣṭhiro vo 'bhyavadat prasannaḥ
35kanyāḥ svajethāḥ sadaneṣu saṃjaya; anāmayaṃ madvacanena pṛṣṭvā
kalyāṇā vaḥ santu patayo 'nukūlā; yūyaṃ patīnāṃ bhavatānukūlāḥ
36alaṃkṛtā vastravatyaḥ sugandhā; abībhatsāḥ sukhitā bhogavatyaḥ
laghu yāsāṃ darśanaṃ vāk ca laghvī; veśastriyaḥ kuśalaṃ tāta pṛccheḥ
37dāsīputrā ye ca dāsāḥ kurūṇāṃ; tadāśrayā bahavaḥ kubjakhañjāḥ
ākhyāya māṃ kuśalinaṃ sma tebhyo; anāmayaṃ paripṛccher jaghanyam
38kaccid vṛttir vartate vai purāṇī; kaccid bhogān dhārtarāṣṭro dadāti
aṅgahīnān kṛpaṇān vāmanāṃś ca; ānṛśaṃsyād dhṛtarāṣṭro bibharti
39andhāś ca sarve sthavirās tathaiva; hastājīvā bahavo ye 'tra santi
ākhyāya māṃ kuśalinaṃ sma teṣām; anāmayaṃ paripṛccher jaghanyam
40mā bhaiṣṭa duḥkhena kujīvitena; nūnaṃ kṛtaṃ paralokeṣu pāpam
nigṛhya śatrūn suhṛdo 'nugṛhya; vāsobhir annena ca vo bhariṣye
41santy eva me brāhmaṇebhyaḥ kṛtāni; bhāvīny atho no bata vartayanti
paśyāmy ahaṃ yuktarūpāṃs tathaiva; tām eva siddhiṃ śrāvayethā nṛpaṃ tam
42ye cānāthā durbalāḥ sarvakālam; ātmany eva prayatante 'tha mūḍhāḥ
tāṃś cāpi tvaṃ kṛpaṇān sarvathaiva; asmadvākyāt kuśalaṃ tāta pṛccheḥ
43ye cāpy anye saṃśritā dhārtarāṣṭrān; nānādigbhyo 'bhyāgatāḥ sūtaputra
dṛṣṭvā tāṃś caivārhataś cāpi sarvān; saṃpṛcchethāḥ kuśalaṃ cāvyayaṃ ca
44evaṃ sarvānāgatābhyāgatāṃś ca; rājño dūtān sarvadigbhyo 'bhyupetān
pṛṣṭvā sarvān kuśalaṃ tāṃś ca sūta; paścād ahaṃ kuśalī teṣu vācyaḥ
45 na hīdṛśāḥ santy apare pṛthivyāṃ; ye yodhakā dhārtarāṣṭreṇa labdhāḥ
dharmas tu nityo mama dharma eva; mahābalaḥ śatrunibarhaṇāya
46idaṃ punar vacanaṃ dhārtarāṣṭraṃ; suyodhanaṃ saṃjaya śrāvayethāḥ
yas te śarīre hṛdayaṃ dunoti; kāmaḥ kurūn asapatno 'nuśiṣyām
47na vidyate yuktir etasya kā cin; naivaṃvidhāḥ syāma yathā priyaṃ te
dadasva vā śakrapuraṃ mamaiva; yudhyasva vā bhāratamukhya vīra