Book 5 Chapter 27
1saṃjaya uvāca
1dharme nityā pāṇḍava te viceṣṭā; loke śrutā dṛśyate cāpi pārtha
mahāsrāvaṃ jīvitaṃ cāpy anityaṃ; saṃpaśya tvaṃ pāṇḍava mā vinīnaśaḥ
2na ced bhāgaṃ kuravo 'nyatra yuddhāt; prayacchante tubhyam ajātaśatro
bhaikṣacaryām andhakavṛṣṇirājye; śreyo manye na tu yuddhena rājyam
3alpakālaṃ jīvitaṃ yan manuṣye; mahāsrāvaṃ nityaduḥkhaṃ calaṃ ca
bhūyaś ca tad vayaso nānurūpaṃ; tasmāt pāpaṃ pāṇḍava mā prasārṣīḥ
4kāmā manuṣyaṃ prasajanta eva; dharmasya ye vighnamūlaṃ narendra
pūrvaṃ naras tān dhṛtimān vinighnaṃl; loke praśaṃsāṃ labhate 'navadyām
5nibandhanī hy arthatṛṣṇeha pārtha; tām eṣato bādhyate dharma eva
dharmaṃ tu yaḥ pravṛṇīte sa buddhaḥ; kāme gṛddho hīyate 'rthānurodhāt
6dharmaṃ kṛtvā karmaṇāṃ tāta mukhyaṃ; mahāpratāpaḥ saviteva bhāti
hānena dharmasya mahīm apīmāṃ; labdhvā naraḥ sīdati pāpabuddhiḥ
7vedo 'dhītaś caritaṃ brahmacaryaṃ; yajñair iṣṭaṃ brāhmaṇebhyaś ca dattam
paraṃ sthānaṃ manyamānena bhūya; ātmā datto varṣapūgaṃ sukhebhyaḥ
8sukhapriye sevamāno 'tivelaṃ; yogābhyāse yo na karoti karma
vittakṣaye hīnasukho 'tivelaṃ; duḥkhaṃ śete kāmavegapraṇunnaḥ
9evaṃ punar arthacaryāprasakto; hitvā dharmaṃ yaḥ prakaroty adharmam
aśraddadhat paralokāya mūḍho; hitvā dehaṃ tapyate pretya mandaḥ
10 na karmaṇāṃ vipraṇāśo 'sty amutra; puṇyānāṃ vāpy atha vā pāpakānām
pūrvaṃ kartur gacchati puṇyapāpaṃ; paścāt tv etad anuyāty eva kartā
11nyāyopetaṃ brāhmaṇebhyo yadannaṃ; śraddhāpūtaṃ gandharasopapannam
anvāhāryeṣūttamadakṣiṇeṣu; tathārūpaṃ karma vikhyāyate te
12iha kṣetre kriyate pārtha kāryaṃ; na vai kiṃ cid vidyate pretya kāryam
kṛtaṃ tvayā pāralokyaṃ ca kāryaṃ; puṇyaṃ mahat sadbhir anupraśastam
13jahāti mṛtyuṃ ca jarāṃ bhayaṃ ca; na kṣutpipāse manasaś cāpriyāṇi
na kartavyaṃ vidyate tatra kiṃ cid; anyatra vai indriyaprīṇanārthāt
14evaṃrūpaṃ karmaphalaṃ narendra; mātrāvatā hṛdayasya priyeṇa
sa krodhajaṃ pāṇḍava harṣajaṃ ca; lokāv ubhau mā prahāsīś cirāya
15 antaṃ gatvā karmaṇāṃ yā praśaṃsā; satyaṃ damaś cārjavam ānṛśaṃsyam
aśvamedho rājasūyas tatheṣṭaḥ; pāpasyāntaṃ karmaṇo mā punar gāḥ
16tac ced evaṃ deśarūpeṇa pārthāḥ; kariṣyadhvaṃ karma pāpaṃ cirāya
nivasadhvaṃ varṣapūgān vaneṣu; duḥkhaṃ vāsaṃ pāṇḍavā dharmahetoḥ
17apravrajye yojayitvā purastād; ātmādhīnaṃ yad balaṃ te tadāsīt
nityaṃ pāñcālāḥ sacivās taveme; janārdano yuyudhānaś ca vīraḥ
18matsyo rājā rukmarathaḥ saputraḥ; prahāribhiḥ saha putrair virāṭaḥ
rājānaś ca ye vijitāḥ purastāt; tvām eva te saṃśrayeyuḥ samastāḥ
19mahāsahāyaḥ pratapan balasthaḥ; puraskṛto vāsudevārjunābhyām
varān haniṣyan dviṣato raṅgamadhye; vyaneṣyathā dhārtarāṣṭrasya darpam
20balaṃ kasmād vardhayitvā parasya; nijān kasmāt karśayitvā sahāyān
niruṣya kasmād varṣapūgān vaneṣu; yuyutsase pāṇḍava hīnakālam
21aprajño vā pāṇḍava yudhyamāno; adharmajño vā bhūtipathād vyapaiti
prajñāvān vā budhyamāno 'pi dharmaṃ; saṃrambhād vā so 'pi bhūter apaiti
22nādharme te dhīyate pārtha buddhir; na saṃrambhāt karma cakartha pāpam
addhā kiṃ tat kāraṇaṃ yasya hetoḥ; prajñāviruddhaṃ karma cikīrṣasīdam
23avyādhijaṃ kaṭukaṃ śīrṣarogaṃ; yaśomuṣaṃ pāpaphalodayaṃ ca
satāṃ peyaṃ yan na pibanty asanto; manyuṃ mahārāja piba praśāmya
24pāpānubandhaṃ ko nu taṃ kāmayeta; kṣamaiva te jyāyasī nota bhogāḥ
yatra bhīṣmaḥ śāṃtanavo hataḥ syād; yatra droṇaḥ sahaputro hataḥ syāt
25kṛpaḥ śalyaḥ saumadattir vikarṇo; viviṃśatiḥ karṇaduryodhanau ca
etān hatvā kīdṛśaṃ tat sukhaṃ syād; yad vindethās tad anubrūhi pārtha
26 labdhvāpīmāṃ pṛthivīṃ sāgarāntāṃ; jarāmṛtyū naiva hi tvaṃ prajahyāḥ
priyāpriye sukhaduḥkhe ca rājann; evaṃ vidvān naiva yuddhaṃ kuruṣva
27amātyānāṃ yadi kāmasya hetor; evaṃyuktaṃ karma cikīrṣasi tvam
apākrameḥ saṃpradāya svam ebhyo; mā gās tvaṃ vai devayānāt patho 'dya